________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ काण्डम् – ४ कालवर्ग: ।
१००
१०१
१०२
बृहस्पतिः सुराचार्यो गीतिर्विषणो गुरुः । जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः || ९७ शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः | अङ्गारकः कुजो भौमो लोहिताङ्गो महीसुतः || ९८ रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ । तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुंतुदः ॥ ९९ सप्तर्षयो मरीच्यत्रिमुखाचित्रशिखण्डिनः । राशीनामुदयो लग्नं ते तु मेषवृषादयः ॥ सूरसूर्यार्यमादित्यद्वादशात्मदिवाकराः । भास्कराहस्करत्रघ्नप्रभाकरविभाकराः ॥ भास्वद्विवस्वत्सप्ताश्रहरिदश्वोष्णरश्मयः । विकर्तनार्क मार्तण्डमिहिगरुणपूषणः ॥ द्युमणिस्तरणिर्मित्रचित्रभानुर्विरोचनः । विभावसुर्ब्रहपतिस्त्विषांपतिरहुतिः || भानुर्हेसः सहस्रांशुस्तपनः सविता रविः । माठरः पिङ्गलो दण्डश्रण्डांशी: पारिपार्श्विकाः || १०४ सूरसृतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः । परिवेषस्तु परिधिरुपसूर्यकमण्डले || १०५ किरणोत्रमयूखांशुगभस्तिघृणिश्रयः । भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम् ॥ १०६ स्युः प्रभारुररुचिस्विड्भाभाइछविद्युतिदीप्तयः । रोचिः शोचिरुभे क्लीवे प्रकाशो द्योत आतपः १०७ कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति । तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका || १०८ इति दिग्वर्गः ॥ ३ ॥
१०३
७.
G
१११
११४ १५
कालो दिष्टोऽप्यनेहापि समयोऽप्यथ पक्षतिः । प्रतिपद्वे इमे स्त्रीत्वे तदाद्यास्तिथयो द्वयोः ॥ १०९ बस्स्रो दिनानी वा तु क्लीबे दिवसवासरौ । प्रत्यूषोऽहर्मुखं कल्यमुपः प्रत्युपसी अपि ॥ ११० प्रभातं च दिनान्ते तु साय: संध्या पितृप्रसूः । प्राह्णापराह्नमध्याह्नास्त्रिसंध्यमथ शर्वरी ॥ निशा निशीथिनी मंत्रित्रियामा क्षणदा क्षपा | विभावरीतमखिन्यौ रजनी यामिनी तभी ।। ११२ तमिस्रा तामसी रात्रिज्यत्स्त्री चन्द्रिकयान्विता । आगामिवर्तमानायुक्तायां निशि पक्षिणी ।। ११३ गणरात्रं निशा बहुत्रः प्रदोषो रजनीमुखम् । अर्धरात्रनिशीथौ द्वौ द्वौ यामप्रहरौ समौ ॥ स पर्वसंधिः प्रतिपत्पञ्चदश्योर्यदन्तरम् । पक्षान्तौ पञ्चदश्यौ द्वे पौर्णमासी तु पूर्णिमा || कलाहीने सानुमतिः पूर्णे का निशाकरे | अमावास्या त्वमावस्या दर्शः सूर्येन्दुसंगमः || सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुद्धः । उपरागो महो राहुग्रस्ते लिन्दौ च पूष्णि च ॥ १.१७ सोपप्लवोपरक्तौ द्वावन्युत्पात उपाहितः । एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ ॥ अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला । तास्तु त्रिंशत्क्षणस्ते तु मुहूर्तो द्वादशास्त्रियाम् ११९ ते तु त्रिंशदहोरात्रः पक्षस्ते दश पञ्च च । पक्षौ पूर्वापरी शुक्लकृष्णौ मासस्तु तावुभौ || द्वौ द्वौ मार्गादिमासौ स्यादृतुस्तैरयनं त्रिभिः । अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः || समरात्रिंदिवे काले विषुवद्विपुत्रं च तत् । मार्गशीर्षे सहा मार्ग आग्रहायणिकच सः ॥
१.१६
११८
१२० १२१
13
१२२
For Private and Personal Use Only
१ 'शूर: ' तालव्यादिरपि २ मार्ताण्ड : ' ३ 'तापनः ४ एतदग्रे 'पद्माक्षस्तेजसां राशिश्छायानाथस्तमित्रहा । कर्मसाक्षी जगच्चक्षुलोकबन्धुत्रयीतः ॥ प्रद्योतनो दिनमणिः खद्योती लोकवान्धव: । इनो भागो धार्मानिधियांमायब्जिनीपतिः ||' इति प्रक्षितम. ५ 'काश्यपः' इति सभ्यः पाठः इति श्रीरस्वामी.
६ 'वृष्णिः '
इत्येके - इति स्वामी, 'श्रृष्णिः' इति मुकुटः प्रक्षिप्तम. ८ निर्यकारपि. ९ 'शार्वरी'
७ एतद व्यु विभातं हे क्लीने पुंसि गोसर्ग इष्यते इति १० 'रात्री. ११ 'रजनि:' १२ 'तमा'. १३ एतदग्रे 'पुण्ययुक्त पौर्णमासी पौपी मासे तु यत्र सा । नाम्ना स पौपा मात्राद्याश्रवमेकादशापरे ||' इति प्रक्षितम्