________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४
अभिधानसंग्रहः – १ नामलिङ्गानुशासनम् ।
स्यात्किनरः किंपुरुषस्तुरंगवदनो मयुः । निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः ॥
इति स्वर्गवर्गः ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
afrat हे स्त्रियामभ्रं व्योम पुष्करमम्बरम् । नमोऽन्तरीक्षं गगनमनन्तं सुरवर्त्म खम् ॥ विद्विष्णुपदं वा तु पुंस्याकाशविहायसी ॥
こ
इति व्योमवर्गः ।। २ ॥
७१
For Private and Personal Use Only
७२
७३
७५
७६
७७
७९
दिशस्तु ककुभः काष्ठा आशाच हरितश्च ताः । प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः ॥ ७४ उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे । इन्द्रो वह्निः पितृपतिर्नैर्ऋतो वरुणो मरुत् || कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमात् । ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥ पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः । करिण्योऽभ्रमुकपिलापिङ्गलानुपमाः क्रमात् ॥ ताम्रकर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती । क्लीवाव्ययं त्वपदिशं दिशोर्मध्ये विदिक्स्त्रियाम् ॥ ७८ 1 अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम् । अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः ॥ धाराधरो जलधरस्तडित्वान्वारिदोऽम्बुभृत् । घनजीमूतमुदिरजलमुग्धूमयोनयः ॥ कादम्बिनी मेघमाला त्रिषु मेघभवेऽभ्रियम् । स्तनितं गर्जितं मेघनिर्घोषे रसितादि च || पाशतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा । तडित्सौदामनीविद्युच्चञ्चलाचपला अपि ॥ स्फूर्जथुर्वज्रनिर्घोषो मेघज्योतिरिरंमदः । इन्द्रायुधं शक्रधनुस्तदेव ऋजुरोहितम् ॥ वृष्टिर्वर्षे तद्विघातेऽवग्राहायग्रहौ समौ । धारासंपात आसारः शीकरोऽम्बुकणाः सृताः || वर्षोपलस्तु करका मेघच्छन्ने दुर्दिनम् । अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम् ॥ अपिधानतिरोधानपिधानाच्छादनानि च । हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः ॥ विधुः सुधांशुः शुभ्रांशुरोषधीशों निशापतिः । अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः८७ द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः । कला तु षोडशो भागो बिम्बोऽस्त्री मण्डलं त्रिषु ॥ ८८ भित्तं शकलखण्डे वा पुंस्यर्थोऽसमें शके । चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता || ८९ कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम् | सुषमा परमा शोभा शोभा कान्तिद्युतिश्छविः ९० अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् । प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः ॥ ९१ शीतं गुणे तदर्थाः सुपीमः शिशिरो जडः । तुषार : शीतलः शीतो हिमः सप्तान्यलिङ्गकाः ||९२ ध्रुव औत्तानपादिः स्यादगस्त्यः कुम्भसंभवः । मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी || नक्षत्रमृक्षं भं तारा तारकाप्युड्डु वा स्त्रियाम् । दाक्षायण्योऽश्विनीत्यादितारा अवयुगश्विनी ॥ ९४ राधा विशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्टया । समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः ।। ९५ मृगशीर्ष मृगशिरस्तस्मिन्नेवाग्रहायणी । ईल्वलास्तच्छिरोदेशे तारका निवसन्ति याः ||
९.३
९६
८०
८१
८३
८४
८५
८६
१ 'अन्तरिक्षम्'. २ एतदग्रे 'विहायसोऽपि नाकोऽपि युरपि स्यात्तदव्ययम् । तारापथोऽन्तरिक्षं च मेघाध्वा च महाविलम् ||' इति प्रक्षितम् ३ 'अपाची'. ४ एतदग्रे 'अवाग्भवमवाचीनमुदीचीनमुदग्भवम् । प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु ॥' इति प्रक्षिप्तम् ५ एतदग्रे 'रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधु: । बुधो वृहस्पतिश्चेति दिशां चैव तथा ग्रहाः ॥' इति प्रक्षिप्तम् ६ 'शस्त्रा' इति प्राच्या:--इति स्वामी. ७ 'निष्पेषः '. ८ 'चन्द:'. ९ सोमा' नान्तोऽपि १० 'इन्का:' इति स्वामी.