________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ काण्डम् – १ स्वर्गवर्गः ।
४३
४४
४५
४६
૪૮
४९
५०
५१
५३
५६
वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः । जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः ॥ संक्रन्दनो दुयवनस्तुरापाण्मेघवाहनः । आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया ॥ पुलोमजा शचीन्द्राणी नगरी त्वमरावती । हय उच्चैःश्रवाः सूतो मातलिर्नन्दनं वनम् || स्यात्प्रासादो वैजयन्तो जयन्तः पाकशासनिः । ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः ॥ हादिनी वज्रमस्त्री स्यात्कुलिशं भिदुरं पविः । शतकोटिः स्वरुः शैम्बो दम्भोलिरशनिर्द्वयोः || ४७ व्योमयानं विमानोऽस्त्री नारदाद्याः सुरर्षयः । स्यात्सुधर्मा देवसभा पीयूषममृतं सुधा ॥ मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका । मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः ॥ चैते देवतरवो मन्दारः पारिजातकः । संतानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ सनत्कुमारो वैवात्रः स्वर्वैद्यावश्विनीसुतौ । नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ || स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः । हाहा है चैवमाद्या गन्धर्वास्त्रिदिवौकसाम् ॥ ५२ अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनंजयः । कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात् ॥ वहिः शुष्मा कृष्णवर्त्मा शोचिष्केश उपर्युधः । आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः ॥५४ रोहितावो वैगुसखा शिखावानाशुशुक्षणिः । हिरण्यरेता हुतभुग्दहनो हव्यवाहनः || ५५ सप्ताचिर्दर्मुनाः शुक्रश्चित्रभानुर्विभावसुः । शुचिरपित्तमौर्वस्तु वाडवो वडवानलः || वह्नेर्द्वयोज्वलकीलोवर्चिर्हेतिः शिखा स्त्रियाम् । त्रिषु स्फुलिङ्गोऽग्निकणः संतापः संज्वरः समौ ॥ ३५७ धर्मराजः पितृपति: समवर्ती परेतराट् । कृतान्तो यमुनाभ्राता शमनो यमराज्यमः ॥ कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः । राक्षसः कौणपः क्रव्यात्क्रव्यादोऽरूप आशरः ॥५९ रात्रिचरो रात्रिचरः कर्बुरो निकषात्मजः । यातुधानः पुण्यजनो नैर्ऋतो यातुरक्षसी ॥ प्रचेता वरुणः पाशी यादसांपतिरप्पतिः । श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः || पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः । समीरमारुतमरुज्जैगत्प्राणसमीरणाः ॥ नभस्वद्वैतिपवनपवमानप्रभञ्जनाः । " प्राणोऽपानः समानश्च दानव्यानौ च वायवः ॥ शरीरस्था इमे रंहस्तरसी तु रयः स्यदः । जवोऽथ शीघ्रं लरितं लघु क्षिप्रमरं द्रुतम् ॥ सत्वरं चपलं तूर्णमविलम्बितमाशु च । सततानारताश्रान्तसंतताविरतानिशम् || नित्यानवरताजस्रमप्यथातिशयो भरः । अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम् || तत्रैकान्तनितान्तानि गाढवाढद्ददानि च । कीवे शीघ्राद्यसत्त्वे स्यात्रिष्वेषां सत्त्वगामि यत् ॥ ६७ कुबेरख्यम्बकसखो यक्षराङ्गुह्यकेश्वरः । मनुष्यधर्मा धनदो राजराजो धनाधिपः || किंनरेशो वैश्रवणः पौलस्त्यो नरवाहनः । यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः ॥ अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः । कैलासः स्थानमलका पूर्विमानं तु पुष्पकम् ॥
93
५८
६०
६२
६३
६४
६५
६६
૬૮
६९
For Private and Personal Use Only
३
६१
७०
१ 'शचिः', 'सचिः', 'सची' २ 'सम्बः ' ३ नान्तः, आयन्तोऽपि ४ 'हाहस', 'हा' ५ 'हुहु:'. ६ शत्रन्तोऽपि, 'दान्त:' इति रामदासटीका ७ इदन्तः, सान्तोऽपि, समस्तं नान्तम् ८ अदन्तोऽपि ९ 'आशयाशोऽपि १० 'वायुसखोऽपि' ११ 'दमूना: १. १२ सान्ता, इदन्तापि . १३ एतदग्रे 'उल्का स्यान्निर्गतज्वाला भृतिर्भसितभस्मनि । आरो रक्षा च दावस्तु दवो वनहुताशनः ||' इति प्रक्षिप्तम् १४ दन्त्यमध्यः, तालव्यमध्योऽपि १५ 'जगत्-प्राणी' पृथगपि १६ 'वातिरपि ' १७ एतदग्रे 'प्रकम्पनो महावातो झञ्झावातः टिक:' इति प्रक्षितम्. १८ 'भेद्यगामि'