Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ काण्डम् – १ स्वर्गवर्गः । ४३ ४४ ४५ ४६ ૪૮ ४९ ५० ५१ ५३ ५६ वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः । जम्भभेदी हरिहयः स्वाराण्नमुचिसूदनः ॥ संक्रन्दनो दुयवनस्तुरापाण्मेघवाहनः । आखण्डलः सहस्राक्ष ऋभुक्षास्तस्य तु प्रिया ॥ पुलोमजा शचीन्द्राणी नगरी त्वमरावती । हय उच्चैःश्रवाः सूतो मातलिर्नन्दनं वनम् || स्यात्प्रासादो वैजयन्तो जयन्तः पाकशासनिः । ऐरावतोऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः ॥ हादिनी वज्रमस्त्री स्यात्कुलिशं भिदुरं पविः । शतकोटिः स्वरुः शैम्बो दम्भोलिरशनिर्द्वयोः || ४७ व्योमयानं विमानोऽस्त्री नारदाद्याः सुरर्षयः । स्यात्सुधर्मा देवसभा पीयूषममृतं सुधा ॥ मन्दाकिनी वियद्गङ्गा स्वर्णदी सुरदीर्घिका । मेरुः सुमेरुर्हेमाद्री रत्नसानुः सुरालयः ॥ चैते देवतरवो मन्दारः पारिजातकः । संतानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ॥ सनत्कुमारो वैवात्रः स्वर्वैद्यावश्विनीसुतौ । नासत्यावश्विनौ दस्रावाश्विनेयौ च तावुभौ || स्त्रियां बहुष्वप्सरसः स्वर्वेश्या उर्वशीमुखाः । हाहा है चैवमाद्या गन्धर्वास्त्रिदिवौकसाम् ॥ ५२ अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनंजयः । कृपीटयोनिर्ज्वलनो जातवेदास्तनूनपात् ॥ वहिः शुष्मा कृष्णवर्त्मा शोचिष्केश उपर्युधः । आश्रयाशो बृहद्भानुः कृशानुः पावकोऽनलः ॥५४ रोहितावो वैगुसखा शिखावानाशुशुक्षणिः । हिरण्यरेता हुतभुग्दहनो हव्यवाहनः || ५५ सप्ताचिर्दर्मुनाः शुक्रश्चित्रभानुर्विभावसुः । शुचिरपित्तमौर्वस्तु वाडवो वडवानलः || वह्नेर्द्वयोज्वलकीलोवर्चिर्हेतिः शिखा स्त्रियाम् । त्रिषु स्फुलिङ्गोऽग्निकणः संतापः संज्वरः समौ ॥ ३५७ धर्मराजः पितृपति: समवर्ती परेतराट् । कृतान्तो यमुनाभ्राता शमनो यमराज्यमः ॥ कालो दण्डधरः श्राद्धदेवो वैवस्वतोऽन्तकः । राक्षसः कौणपः क्रव्यात्क्रव्यादोऽरूप आशरः ॥५९ रात्रिचरो रात्रिचरः कर्बुरो निकषात्मजः । यातुधानः पुण्यजनो नैर्ऋतो यातुरक्षसी ॥ प्रचेता वरुणः पाशी यादसांपतिरप्पतिः । श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः || पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः । समीरमारुतमरुज्जैगत्प्राणसमीरणाः ॥ नभस्वद्वैतिपवनपवमानप्रभञ्जनाः । " प्राणोऽपानः समानश्च दानव्यानौ च वायवः ॥ शरीरस्था इमे रंहस्तरसी तु रयः स्यदः । जवोऽथ शीघ्रं लरितं लघु क्षिप्रमरं द्रुतम् ॥ सत्वरं चपलं तूर्णमविलम्बितमाशु च । सततानारताश्रान्तसंतताविरतानिशम् || नित्यानवरताजस्रमप्यथातिशयो भरः । अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरम् || तत्रैकान्तनितान्तानि गाढवाढद्ददानि च । कीवे शीघ्राद्यसत्त्वे स्यात्रिष्वेषां सत्त्वगामि यत् ॥ ६७ कुबेरख्यम्बकसखो यक्षराङ्गुह्यकेश्वरः । मनुष्यधर्मा धनदो राजराजो धनाधिपः || किंनरेशो वैश्रवणः पौलस्त्यो नरवाहनः । यक्षैकपिङ्गैलविलश्रीदपुण्यजनेश्वराः ॥ अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः । कैलासः स्थानमलका पूर्विमानं तु पुष्पकम् ॥ 93 ५८ ६० ६२ ६३ ६४ ६५ ६६ ૬૮ ६९ For Private and Personal Use Only ३ ६१ ७० १ 'शचिः', 'सचिः', 'सची' २ 'सम्बः ' ३ नान्तः, आयन्तोऽपि ४ 'हाहस', 'हा' ५ 'हुहु:'. ६ शत्रन्तोऽपि, 'दान्त:' इति रामदासटीका ७ इदन्तः, सान्तोऽपि, समस्तं नान्तम् ८ अदन्तोऽपि ९ 'आशयाशोऽपि १० 'वायुसखोऽपि' ११ 'दमूना: १. १२ सान्ता, इदन्तापि . १३ एतदग्रे 'उल्का स्यान्निर्गतज्वाला भृतिर्भसितभस्मनि । आरो रक्षा च दावस्तु दवो वनहुताशनः ||' इति प्रक्षिप्तम् १४ दन्त्यमध्यः, तालव्यमध्योऽपि १५ 'जगत्-प्राणी' पृथगपि १६ 'वातिरपि ' १७ एतदग्रे 'प्रकम्पनो महावातो झञ्झावातः टिक:' इति प्रक्षितम्. १८ 'भेद्यगामि'

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 313