Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रह :- १ नामलिङ्गानुशासनम् ।
२५
२६
२७
१२
२८
२९
उपेन्द्र इन्द्रावरजश्चक्रपाणिञ्चतुर्भुजः । पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः ॥ देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः । वनमाली बलिध्वंसी कंसारातिरधोक्षजः ॥ विश्वंभरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः । वसुदेवोऽस्य जनकः स एवानकदुन्दुभिः || बलभद्रः प्रलम्बन्नो बलदेवोऽच्युताग्रजः । रेवतीरमणो रामः कामपालो हलायुधः || नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली । संकर्षणः सीरपाणिः कालिन्दीभेदनो बलः ॥ मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः । कंदर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ॥ शम्बरारिर्मनसिजः कुसुमेषुरनन्यजः । पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥ ब्रह्मसूर्विश्वकेतुः स्यादनिरुद्ध उषापतिः । लक्ष्मीः पद्मालया पद्मा कमला श्रीहरिप्रिया शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चकं सुंदर्शनः । कौमोदकी गदा खड्डो नन्दकः 1 कौस्तुभ मणिः || ' गरुत्मान्गरुडस्ताक्ष्र्क्ष्यो वैनतेयः खगेश्वरः । नागान्तको विष्णुरथः सुपर्णः पन्नगाशनः ॥ शंभुरीशः पशुपतिः शिवः शूली महेश्वरः । ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः ॥ भूतेशः खण्डपरशुर्गिरीशो गिरिशी मृडः । मृत्युंजयः कृत्तिवासाः पिनाकी प्रमथाधिपः ॥ उग्रः कपर्दी श्रीकण्ठः शितिकण्ठः कपालभृत् । वामदेवो महादेवो विरूपाक्षस्त्रिलोचनः || कृशानुरेताः सर्वज्ञो धूर्जटिर्नीललोहितः । हरः स्मरहरो मँर्गरूयम्बकस्त्रिपुरान्तकः ॥ गङ्गाधरोऽन्धकरिपुः ऋतुध्वंसी वृषध्वजः । व्योमकेशो भवो भीमः स्थाणू रुद्र उमापतिः || कपर्दोऽस्य जटाजूटः पिनाकोऽजैगवं धनुः । प्रमथाः स्युः पारिषदा श्रीयायास्तु मातरः || विभूतिर्भूतिरैश्वर्यमणिमादिकमष्टधा । उमा कात्यायनी गौरी कौली हैमवतीश्वरा ॥ शिव भवानी रुद्राणी शर्वाणी सर्वमङ्गला । अपर्णा पार्वती दुर्गा मृडानी चण्डिकाम्बिका || ३७ विनायको विनराज द्वैमातुरगणाधिपाः । अप्येकदन्तहेरम्बलम्बोदरगजाननाः || कार्तिकेयो महासेनः शरजन्मा षडाननः । पार्वतीनन्दनः स्कन्दः सेनानीरग्निभूगुहः ॥ बाहुले यस्तारकजिद्विशाखः शिखिवाहनः । पाण्मातुरः शक्तिधरः कुमारः क्रौञ्चदारणः इन्द्रो मरुत्वान्मघवा विंडोजाः पाकशासनः । वृद्धश्रवाः सुनासीर: पुरुहूतः पुरंदरः ॥ जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः । सुत्रामा गोत्रभित्री वासवो वृत्रहा वृषा ॥
18
३६
३८
३९
४०
४१ ४२
For Private and Personal Use Only
९
२४
२०
२१
२२
२३
२४
३१
३२.
३३
३४
३५
१ 'दैवकीनन्दनः '. २ 'सौरिः' ३ 'श्रीवत्सोऽपि' इति मुकुटः ४ एतदग्रे 'पुराणपुरुषो यज्ञपुरुपो नरकान्तकः । जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः ।।' इति प्रक्षिप्तम् ५ 'मुपली' ६ 'संवरारि : '. ७ कचित् 'ऋश्यकेतु:' इति पाठ:- इति मुकुटः 'विश्वकेतुः' इत्यपपाठ:- इति क्षीरस्वामी. ८ 'ऊपापति: ' ९ एतदग्रे 'इन्दिरा लोकमाता मा क्षीरोदतनया रमा । भार्गवी लोकजननी क्षीरसागरकन्यका ||' इति प्रक्षिप्तम् १० 'सुदर्शनः पुंसि' इति क्षीरस्वामी, 'क्लीवत्वं च' इति मुकुटः ११ संहितामु मेण्ठादौ 'कौमोदकी' इति पाठ:इति स्वामी. १२ एतदग्रे 'चापः शार्ङ्ग मुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम् । अश्वाश्च शैव्यसुग्रीवमेघपुष्पबलाहकाः || सारथिर्दारुको मन्त्री युद्धवश्चानुजो गदः ||' इति प्रक्षिप्तम् १३ 'सर्व:' १४ 'खण्डपर्शः '. १५ 'भ: '. १६ एतदग्रे 'अहिर्बुध्योऽष्टमूर्तिश्च गजारिश्व महानटः' इति प्रक्षिप्तम्. १७ ‘अजकवम्', 'आजगवम्', 'अजकrवम्' १८ 'पारिषद्याः' १९ 'ब्रह्माण्याद्या:' इति स्वामिसंमतः पाठः २० 'काला' २१ 'ईश्वरी'. २२ 'पुंयोगे शिवी' इति स्वामी. २३ एतदग्रे 'आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा' इति प्रक्षिप्तम्. २४ एतदग्रे 'शृङ्गी भृङ्गी रिटिस्तुण्डी नन्दिको नन्दिकेश्वरः । कर्ममोटी तु चामुण्डा चर्ममुण्डा तु चर्चिका || ' इति प्रक्षिप्तम् २५ 'विडोजा : '. २६ 'शुनाशीरः', 'शुनासीर:' २७ 'सुत्रामा'.

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 313