Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४
अभिधानसंग्रहः – १ नामलिङ्गानुशासनम् ।
स्यात्किनरः किंपुरुषस्तुरंगवदनो मयुः । निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः ॥
इति स्वर्गवर्गः ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
afrat हे स्त्रियामभ्रं व्योम पुष्करमम्बरम् । नमोऽन्तरीक्षं गगनमनन्तं सुरवर्त्म खम् ॥ विद्विष्णुपदं वा तु पुंस्याकाशविहायसी ॥
こ
इति व्योमवर्गः ।। २ ॥
७१
For Private and Personal Use Only
७२
७३
७५
७६
७७
७९
दिशस्तु ककुभः काष्ठा आशाच हरितश्च ताः । प्राच्यवाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः ॥ ७४ उत्तरा दिगुदीची स्याद्दिश्यं तु त्रिषु दिग्भवे । इन्द्रो वह्निः पितृपतिर्नैर्ऋतो वरुणो मरुत् || कुबेर ईशः पतयः पूर्वादीनां दिशां क्रमात् । ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः ॥ पुष्पदन्तः सार्वभौमः सुप्रतीकश्च दिग्गजाः । करिण्योऽभ्रमुकपिलापिङ्गलानुपमाः क्रमात् ॥ ताम्रकर्णी शुभ्रदन्ती चाङ्गना चाञ्जनावती । क्लीवाव्ययं त्वपदिशं दिशोर्मध्ये विदिक्स्त्रियाम् ॥ ७८ 1 अभ्यन्तरं त्वन्तरालं चक्रवालं तु मण्डलम् । अभ्रं मेघो वारिवाहः स्तनयित्नुर्बलाहकः ॥ धाराधरो जलधरस्तडित्वान्वारिदोऽम्बुभृत् । घनजीमूतमुदिरजलमुग्धूमयोनयः ॥ कादम्बिनी मेघमाला त्रिषु मेघभवेऽभ्रियम् । स्तनितं गर्जितं मेघनिर्घोषे रसितादि च || पाशतह्रदाह्रादिन्यैरावत्यः क्षणप्रभा । तडित्सौदामनीविद्युच्चञ्चलाचपला अपि ॥ स्फूर्जथुर्वज्रनिर्घोषो मेघज्योतिरिरंमदः । इन्द्रायुधं शक्रधनुस्तदेव ऋजुरोहितम् ॥ वृष्टिर्वर्षे तद्विघातेऽवग्राहायग्रहौ समौ । धारासंपात आसारः शीकरोऽम्बुकणाः सृताः || वर्षोपलस्तु करका मेघच्छन्ने दुर्दिनम् । अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणम् ॥ अपिधानतिरोधानपिधानाच्छादनानि च । हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः ॥ विधुः सुधांशुः शुभ्रांशुरोषधीशों निशापतिः । अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः८७ द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः । कला तु षोडशो भागो बिम्बोऽस्त्री मण्डलं त्रिषु ॥ ८८ भित्तं शकलखण्डे वा पुंस्यर्थोऽसमें शके । चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता || ८९ कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम् | सुषमा परमा शोभा शोभा कान्तिद्युतिश्छविः ९० अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम् । प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः ॥ ९१ शीतं गुणे तदर्थाः सुपीमः शिशिरो जडः । तुषार : शीतलः शीतो हिमः सप्तान्यलिङ्गकाः ||९२ ध्रुव औत्तानपादिः स्यादगस्त्यः कुम्भसंभवः । मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी || नक्षत्रमृक्षं भं तारा तारकाप्युड्डु वा स्त्रियाम् । दाक्षायण्योऽश्विनीत्यादितारा अवयुगश्विनी ॥ ९४ राधा विशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्टया । समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः ।। ९५ मृगशीर्ष मृगशिरस्तस्मिन्नेवाग्रहायणी । ईल्वलास्तच्छिरोदेशे तारका निवसन्ति याः ||
९.३
९६
८०
८१
८३
८४
८५
८६
१ 'अन्तरिक्षम्'. २ एतदग्रे 'विहायसोऽपि नाकोऽपि युरपि स्यात्तदव्ययम् । तारापथोऽन्तरिक्षं च मेघाध्वा च महाविलम् ||' इति प्रक्षितम् ३ 'अपाची'. ४ एतदग्रे 'अवाग्भवमवाचीनमुदीचीनमुदग्भवम् । प्रत्यग्भवं प्रतीचीनं प्राचीनं प्राग्भवं त्रिषु ॥' इति प्रक्षिप्तम् ५ एतदग्रे 'रविः शुक्रो महीसूनुः स्वर्भानुर्भानुजो विधु: । बुधो वृहस्पतिश्चेति दिशां चैव तथा ग्रहाः ॥' इति प्रक्षिप्तम् ६ 'शस्त्रा' इति प्राच्या:--इति स्वामी. ७ 'निष्पेषः '. ८ 'चन्द:'. ९ सोमा' नान्तोऽपि १० 'इन्का:' इति स्वामी.

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 313