Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अभिधानसंग्रहः-१ नामलिङ्गानुशासनम् । पौषे तैषसहस्यौ द्वौ तपा माघेऽथ फाल्गुने । स्यात्तपस्यः फाल्गुनिकः स्याञ्चैत्रे चैत्रिको मधुः।।१२३ वैशाखे माधवो राधो ज्यैष्टे शुक्रः शुचिस्त्वयम् । आषाढे श्रावणे तु स्यान्नभाः श्रावणिकश्च सः १२४ सुगुर्नभस्यप्रौष्टपदभाद्रभाद्रपदाः समाः । स्यादाश्विन इषोऽप्याश्वयुजोऽपि स्यात्तु कार्तिके ॥ १२५ बाहुलोर्जी कार्तिकिको हेमन्तः शिशिरोऽस्त्रियाम् । वसन्ते पुष्पसमयः सुरभिीष्म उष्मकः॥१२६ निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः । स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम्॥१२७ षडमी ऋतवः पुंसि मार्गादीनां युगैः क्रमात् । संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः१२८ मासेन स्यादहोरात्रः पैत्री वर्षेण दैवतः । दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम् ।। १२९ मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः । संवतः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि ॥ १३० अस्त्री पङ्क्ष पुमान्पाप्मा पापं किल्बिषकल्मषम् । कलुषं वृजिनैनोऽघमंहोदुरितदुष्कृतम् ॥ १३१ स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः । मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसंमदाः ॥ १३२ स्यादानन्दथुरानन्दः शर्मसातसुखानि च । श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ॥ १३३ भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् । शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि च ॥१३४ मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ । प्रशस्तवाचकान्यमून्ययः शुभावहो विधिः ॥ १३५ दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिविधिः । हेतुर्ना कारणं बीजं निदानं वादिकारणम् ॥ १३६ क्षेत्रज्ञ आत्मा पुरुषः प्रधान प्रकृतिः स्त्रियाम् । विशेष: कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः१३७ जनुर्जननजन्मानि जनिरुत्पत्तिरुङ्गवः । प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः ॥ १३८ जातिर्जातं च सामान्य व्यक्तिस्तु पृथगात्मता | चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः॥१३९ ___ इति कालवर्गः ॥ ४॥ बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः । प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः ॥ १४० धीर्धारणावती मेधा संकल्पः कर्म मानसम। चित्ताभांगो मनस्कारश्चर्चा संख्या विचारणा ॥१४१ अध्याहारस्तर्क हो विचिकित्सा तु संशयः । संदेह द्वापरौ चाथ समौ निर्णयनिश्चयौ ॥ १४२ मिथ्यादृष्टिर्नास्तिकता व्यापादो द्रोहचिन्तनम् । समौ सिद्धान्तराद्धान्तौ भ्रान्तिमिथ्यामतिभ्रमः१४३ मंविदागृ: प्रतिज्ञानं नियमाश्रवसंश्रवाः । अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः ।। १४४ मोक्षे धीझनमन्यत्र विज्ञानं शिल्पशास्त्रयोः । मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् ॥ १४५ मोक्षोऽपवर्गोऽथाज्ञानमविद्याहंमतिः स्त्रियाम् । रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी ॥ १४६ गोचरा इन्द्रियाश्चि हृषीकं विषयीन्द्रियम् । कर्मेन्द्रियं तु पाय्यादि मनोनेत्रादि धीन्द्रियम्।।१४७ तुर्वरस्तु कषायोऽस्त्री मधुरो लवणः कटुः । तितोऽम्बलश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु ॥१४८ विमर्दोत्थे पग्मिलो गन्धे जनमनोहरे । आमोदः सोऽतिनिर्हारी वाच्यलिङ्गत्वमागुणात् ॥ १४९ समाकर्षी तु निहारी सुरभिर्माणतर्पणः । इष्टगन्धः सुगन्धिः स्यादामोदी मुखवासनः ॥ १५० पूतिगन्धिस्तु 'दुर्गन्धो विनं स्यादामगन्धि यत् । शुक्लशुभ्र शुचिश्वेतविशदश्येत पाण्डराः ॥ १५१ १ 'ज्येष्ठः'. २ 'अपाढे'. ३ अदन्तः. ४ 'एनः सान्तम्. ५ तालव्यादिरपि. ६ रज-तमौ' अदन्तावपि. ७ 'जन्मोऽदन्तोऽपि' इत्युणादौ. ८ एतदरे 'अवधानं समाधानं प्रणिधानं तथैव च' इति प्रक्षिप्तम. ९ एतदने 'विमर्शो भावमा चैव वासना च निगद्यते' इति प्रक्षिप्तम, १० 'तूवरः', 'कुवरः . ११ 'व-ल-संयोगवान्' इति मुकुटः, १२ इन्नन्तोऽपि. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 313