Book Title: Abhidhana Sangraha Part 02
Author(s): Sivdatta Pandit, Kashinath Pandurang
Publisher: Nirnaysagar Press
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरसिंहः । मलये भागिभिश्चन्दनस्थैः । अन्तर्धान्ताः प्रतिकिसलयं पुष्पितानां लतानां संप्राप्तास्ते विरहशिखिनी गन्धवाहाः सहायाः ॥ सोऽनङ्गः कुसुमानि पञ्च विशिखाः पुष्पाणि बाणासनं स्वच्छन्दच्छिदुरा मधुव्रतमयी पङ्क्तिगुणः कामुके। एतत्साधन उत्सहेत स जगजेतुं कथं मन्मथस्तस्यामोघममूर्भवन्ति नहि चेदत्रं कुरङ्गीदृशः ॥' एतत्पद्यपञ्चकमपि तत्रैवामरसिंहनाम्ना समुद्धृतमस्ति । तेन किमपि काव्यमप्यमरसिंहेन प्रणीतं स्यात् । अथवा काव्यकर्ता कश्चिदन्योऽप्यमरसिंहः स्यादित्यपि भाति । काव्यकल्पलता-बालभरतयोः कर्ता त्वमरचन्द्रः श्वेताम्बरजैनोऽत्यर्वाचीनश्चेत्यपि ज्ञेयम् ।
अस्माभिस्त्वत्र क्षीरस्वामि-मुकुट-भानुदीक्षित-वेदान्तिमहादेवकृतटीकाभ्योऽमरकोषोद्घाटन-पदचन्द्रिका-व्याख्यासुधा-बुधमनोहराभ्य एव पाठान्तराणि धृतानि सन्तीति ज्ञेयम् ॥
For Private and Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 313