Book Title: Abhidhana Sangraha Part 02 Author(s): Sivdatta Pandit, Kashinath Pandurang Publisher: Nirnaysagar Press View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra ९ अच्युतोपाध्यायः २ अभिनन्दः ३ अरुणः ४ कलिङ्गः ९ काशीनाथः अमरसिंहः । अमरकोपस्यांतीव प्रचरितत्वात्तत्तदेशेषु टीका अपि भूयस्यस्तस्य पण्डितैः प्रणीता विद्यन्ते । तासां नामानि सर राजा राधाकान्तदेववहादुर मणीतशब्दकल्पद्रुमोपोदाते, आनन्दराम बडुयाभिवेन विदुषा प्रणीते नानार्थसंग्रहोपोद्वाते, मुद्रितेषु नानाविधेषु सूचीपत्रेषु च प्राप्यन्ते । तानि कर्तृनामसमेतानि प्रदर्श्यन्ते । यथा व्याख्याप्रदीपः । ६ कोट को [ला ]हलाचार्यः 6. ८ क्षीरस्वामी ९ गोवर्धनः १० जयादित्यः ११ द्राविड: १२ नयनानन्दः.... १३ नारायणचक्रवर्ती १४ नारायणविद्याविनोदः १५ नारायणवेदान्तवागीशः १६ नीलकण्ठः १७ परमानन्दमैथिलः १८ भगीरथः १९ भरतमलिक : २० भानुजीदीक्षितः (रामाश्रमः) २१ भोजराजः.... www.kobatirth.org २२ मथुरेशविद्यालंकारः २३ मल्लिनाथः.... २४ महादेववेदान्ती (स्वयंप्रकाशशिष्यः) २५ महेश्वरः २६ माघवः २७ मुकुट : (रायमुकुटः ) २८ रघुनाथचक्रवर्ती **** .... .... .... .... Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only काशिका | अमरकोशोद्घाटनम् । कौमुदी ! पदार्थकौमुदी । शब्दार्थसंदीपिका | अमरपञ्जिका । सुबोधिनी । अमरचन्द्रिका | मुग्धबोधिनी । व्याख्यासुधा । सारसुन्दरी (शारदा सुन्दरी) | धमनोहरा (विद्वन्मनोहरा ) । अमरविवेकः । माधवी (मधुमाधवी ? ) । पदचन्द्रिका | त्रिकाण्डचिन्तामणिः ।Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 313