________________
Shri Mahavir Jain Aradhana Kendra
९ अच्युतोपाध्यायः २ अभिनन्दः
३ अरुणः
४ कलिङ्गः ९ काशीनाथः
अमरसिंहः ।
अमरकोपस्यांतीव प्रचरितत्वात्तत्तदेशेषु टीका अपि भूयस्यस्तस्य पण्डितैः प्रणीता विद्यन्ते । तासां नामानि सर राजा राधाकान्तदेववहादुर मणीतशब्दकल्पद्रुमोपोदाते, आनन्दराम बडुयाभिवेन विदुषा प्रणीते नानार्थसंग्रहोपोद्वाते, मुद्रितेषु नानाविधेषु सूचीपत्रेषु च प्राप्यन्ते । तानि कर्तृनामसमेतानि प्रदर्श्यन्ते । यथा
व्याख्याप्रदीपः ।
६ कोट को [ला ]हलाचार्यः
6.
८ क्षीरस्वामी ९ गोवर्धनः
१० जयादित्यः
११ द्राविड:
१२ नयनानन्दः....
१३ नारायणचक्रवर्ती
१४ नारायणविद्याविनोदः १५ नारायणवेदान्तवागीशः
१६ नीलकण्ठः
१७ परमानन्दमैथिलः १८ भगीरथः
१९ भरतमलिक :
२० भानुजीदीक्षितः (रामाश्रमः)
२१ भोजराजः....
www.kobatirth.org
२२ मथुरेशविद्यालंकारः
२३ मल्लिनाथः....
२४ महादेववेदान्ती (स्वयंप्रकाशशिष्यः)
२५ महेश्वरः
२६ माघवः
२७ मुकुट : (रायमुकुटः ) २८ रघुनाथचक्रवर्ती
****
....
....
....
....
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
काशिका |
अमरकोशोद्घाटनम् ।
कौमुदी ! पदार्थकौमुदी । शब्दार्थसंदीपिका |
अमरपञ्जिका ।
सुबोधिनी । अमरचन्द्रिका |
मुग्धबोधिनी । व्याख्यासुधा ।
सारसुन्दरी (शारदा सुन्दरी) |
धमनोहरा (विद्वन्मनोहरा ) ।
अमरविवेकः ।
माधवी (मधुमाधवी ? ) ।
पदचन्द्रिका | त्रिकाण्डचिन्तामणिः ।