________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरसिंहः।
अयं नामलिङ्गानुशासनप्रणेतामरसिंहः कदा कुत्र समुत्पन्न इत्यद्यापि न निश्चेतुं शक्यते । तत्र 'धन्वन्तरिक्षपणकामरसिंहशङ्कु-' इत्यादि नवरत्नश्लोकं ज्योतिर्विदाभरणान्तिमाध्यायस्थं पश्यन्तः स्विस्ताब्दारम्भात्प्राक् प्रथमे शतकेऽमरसिंहसत्तां बहवः समर्थयन्ते । विल्सन्पण्डितः स्वकीयसंस्कृताभिधानस्य (१८१९ मिते ख्रिस्ताब्दे मुद्रितस्य) भूमिकायां पञ्चशतमिते ख्रिस्ताब्देऽमरसिंह आसीदिति स्थिरीकरोति । डॉक्टर केन् नाना विदुषा बृहत्संहितोपोदाते वराहमिहिरामरसिंहौ समकालिको, स्त्रिस्ताब्दीयपष्ठशतकपूर्वार्धसमुद्भुतौ चेति निर्णीतम् । वेबरपण्डितस्तु अमरकोषातिरिक्ताः सर्वेऽपि कोषाः विस्ताब्दीयैकादशद्वादशशतकाधस्तना एव समुपलभ्यन्ते, अतोऽमरकोषोऽपि तेभ्यो नातिप्राचीनो भवितुमर्हतीति 'हिस्टरी ऑव् इण्डियन संस्कृत लिटरेचर' नाम्नि ग्रन्थे वदति । एवं संदिग्ध एवाद्याप्यमरकोषस्य समयः । सांप्रतमुपलभ्यमाने कोषकलापे नैकोऽप्यमरकोपात्प्राचीन इति सर्वसंमतम् । किं त्वासन्केचन कोषा अमरसिंही प्रगपि, 'समाहृत्यान्यतन्त्राणि' इति तदुक्तेः । अयममरसिंहो बौद्ध आसीदित्यनुमीयते, यतोनिमारकोप वलसामान्यनामान्युक्त्वानन्तरं शिवविष्ण्वादिनामान्युपेक्ष्य 'सर्वज्ञः सुगतो बुद्धः' इत्यादि मुद्धतामान्येव वक्तुमुपान्तानि । यथा हेमचन्द्रेण स्वकोपे जिननामानि । वैदिकमतानुयायी ब्राह्मणस्तु कदापि नैवकुर्यात् ।
अग्निपुराणेऽमरकोषेण प्रायः समानः कोपः समुपलभ्यते । अतोऽग्निपुराणादेवामरसिंहेन समुहृतः संस्कृतश्चेति पुराणश्रद्धालवः । बहुशास्त्रसारभूतमनिपुराणं निर्मित्सुना केनचन विदुषा कोषभागेऽमरकोषादेव सारमुद्धृत्य किंचित्परिवर्त्य स्थापितमिति तु नवीनविज्ञानविकासितबुद्धयः । एवमन्यपुराणेप्वपि दृश्यते । यथा वात्स्यायनीयकामसूत्रस्य भार्याधिकारिकमधिकरणमनुष्टुप्श्लोकवर्धा भविष्यपुराणे समुपलभ्यते । तत्र तत्तद्वन्थकर्तृभिः पुराणेभ्यो विषय उद्धृतः, आहोस्वित्पुराणकर्तृभिस्तत्तद्न्येभ्य इति मंदिग्धम् । सांप्रतमुपलभ्यमानानि पुराणानि तु नाम्नैव पुराणानि, वस्तुतस्त्वर्वाचीनान्येव । तत्राग्रिपुराण इत्यं कोपक्रम:---- ३५९ अध्याय स्वर्गपातालादिवाः । श्लोकाः ८२
अव्ययवर्गाः । नानार्थवर्गाः । भूमिवनौषध्यादिवर्गाः। नृवर्गः । ब्रह्मवर्गः । शत्रविटशूद्रवर्गाः ।
सामान्यनामलिङ्गानि । , २७ एवमष्टरचध्यायेषु ३५३ श्लोकात्मकः कोषो वर्तते ।
For Private and Personal Use Only