________________
Shri Mahavir Jain Aradhana Kendra
२९ रमानाथविद्यावाचस्पतिः ३० रमेश्वरः
३१ राजदेवः
३२ रामतर्कवागीशः
३३ रामकृष्णदीक्षितः
३४ रामनाथः
३५ रामप्रसादतकलिंकारः
....
२६ रामस्वामी
३७ लिङ्गन्यसूरिः ३८ लोकनाथः .
३९
pe..
....
www.kobatirth.org
अमरसिंहः ।
....
....
For Private and Personal Use Only
त्रिकाण्डविवेकः । प्रदीपमञ्जरी ।
****
Acharya Shri Kailassagarsuri Gyanmandir
पीयूषम् ।
datt |
४० शवरस्वामी
४ १
४२ सर्वधरः
४३ सर्वानन्दः ( वन्दिघाटीयः). ४४ सुभूतिः ४५ सौगतमुनिः
४६ हडचन्द्रः
४७ हरदत्तः एतेषु टीकाकर्तृनामसु कानिचित्संदिग्धानि सन्ति । कानिचिच्च पुनरुक्तान्यपि भान्ति ।
1
एतदतिरिक्ताः कर्णाट-काश्मीर-तिबेट-तेलङ्ग-महाराष्ट्रादिभाषानिबद्धास्तत्तदेशोपयोगिन्योऽन्या अप्यमरकोपटीका वर्तन्ते | अमरकोषमपहायान्यः कोऽपि ग्रन्थोऽमरसिंहप्रणीतों नोपलभ्यते । मुकुटस्तु स्वटीकायां बृहदमरकोपमपि मुहुः स्मरति । सोऽप्यमरसिंहप्रणीत एव स्यादिति प्रतीयते । अथ च बौद्धश्रीधरदाससंकलिते सदुक्तिकर्णामृते 'प्रयोगव्युत्पत्तौ प्रतिपदविशेषार्थकथने प्रसत्तौ गाम्भीर्ये रसवति च काव्यार्थरचने । अगम्यायामन्यैदिशि परिणतेरर्थवचसोर्मतं चेदस्माकं कविरमरसिंहो विजयते ||' इत्यमरसिंहप्रशंसापद्यं शालिकनाथनाम्ना समुद्धृतमस्ति । अथ च 'असंज्ञाः खल्वेते जलशिखिमरुडूमनिचयाः प्रकृत्या गर्जन्ति त्वयि तु भुवनं निर्मदमदः । प्रसीद प्रारम्भाद्विरम विनयेथाः क्रुधमिमं हरे जीमूतानां ध्वनिरयमुदीर्णो न करिणाम् ॥ कुचौ धत्तः कम्पं निपतति कपोलः करतले निकामं निःश्वासः सरलमलकं ताण्डवयति । दृशः सामर्थ्यानि स्थगयति मुहूर्बाप्पसलिलं प्रपञ्चोऽयं किंचित्तव सखि हृदिस्थं कथयति ॥ तोयं निर्मथितं वृताय मधुने निप्पीडितः प्रस्तरः पानार्थ मृगतृष्णिकोर्मितरला भूमिः समालोकिता । दुग्धा सेयमचेतनेन जरती दुग्धाशया सूकरी कष्टं यत्खलु दीया धनतृषा नीचो जनः सेवितः ॥ ये कल्लोलैश्विरमनुगता दक्षिणस्याम्बुराशेः पीतोच्छिष्टास्तदनु
पदविवृतिः ।
पदमञ्जरी ।
व्याख्यामृतम् ।
संदेहभञ्जिका ।
टीकासर्वस्वम् ।
0000