________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभिधानसंग्रहः-१ नामलिङ्गानुशासनम् ।
स्वाननि?षनिहीदनादनिस्वाननिस्वनाः । आरवारावसंरावविरावा अथ मर्मरः ॥ १७९ स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम् । निकाणो निक्कणः काणः कणः वणनमित्यपि ॥ १८० वीणायाः कणिते प्रादेः प्रकाणप्रकणादयः । कोलाहल: कलकलस्तिरश्चां वाशितं रुतम् ॥ १८१ स्त्री प्रतिश्रुत्प्रतिध्वाने गीतं गानमिमे समे ॥
इति शब्दादिवर्गः ॥६॥ निषादर्षभगान्धारषट्जमध्यमवैवताः । पञ्चमश्चेत्यमी सप्त तन्त्रीकण्टोत्थिताः स्वराः ॥ १८३ काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे । कलो मन्द्रस्तु गम्भीरे तागेऽत्युच्चैस्त्रयस्त्रिषु ॥ १८४ समन्वितलयस्त्वेकतालो वीणा तु वल्लकी । विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी ॥ १८५ ततं वीणादिकं वाद्यमानद्धं मुरजादिकम् । वंशादिकं तु सुषिरं कांस्यतालादिकं धनम् ॥ १८६ चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् । मृदङ्गा मुरजा भेदास्त्वयालिङ्गयोर्ध्वकास्त्रयः ॥ १८७ स्याद्यशःपटहो ढका भेरी स्त्री दुन्दुभिः पुमान् । आनकः पटहोऽस्त्री स्यात्कोणो वीणादिवादनम् ।। वीणादण्डः प्रवाल: स्यात्ककुभस्तु प्रसेवकः । कोलम्बकस्तु कायोऽस्या उपनाहो निवन्धनम् ॥१८९ वाद्यप्रभेदा डमरुमडडिण्डिमझर्झराः । मर्दलः प्रणवोऽन्ये च नर्तकीलासिके समे ॥ १९० विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं कमात् । तालः कालक्रियामानं लयः साम्यमथास्त्रियाम्॥१९१ ताण्डवं नटनं नाट्यं लास्यं नृत्यं च नर्तने । तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम् ॥ १९२ भ्रकुंसश्च भ्रुकुंसश्च भ्रूकंसश्चेति नर्तकः । स्त्रीवेषधारी पुरुषो नाट्योक्तौ गणिकाज्जुका ॥ १९३ भगिनीपतिरावुत्तो भावो विद्वानथावुकः । जनको युवराजस्तु कुमारो भर्तृदारकः ॥ १९४ राजा भट्टारको देवस्तत्सुता भर्तृदारिका । देवी कृताभिषेकायामितरासु तु भट्टिनी ॥ १९५ अब्रह्मण्यमवध्योक्तौ राजश्यालस्तु राष्ट्रियः । अम्बा माताथ बाला स्याद्वासूरार्यस्तु मारिषः ॥ १९६ अत्तिका भगिनी ज्येष्ठा निष्टानिर्वहणे समे । हण्डे हल्ले हलाहानं नीचां चेटी सखी प्रति ॥ १९७ अङ्गहारोऽङ्गविक्षेपो व्यञ्जकाभिनयौ समौ । निर्वृत्ते वनसत्त्वाभ्यां द्वे त्रिवाङ्गिकसात्त्विके ॥१९८ शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः । बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः ॥ १९९ उत्साहवर्धनो वीर: कारुण्यं करुणा घृणा । कृपा दयानुकम्पा स्यादनुक्रोशोऽप्यथो हसः ॥ २०० हासो हास्यं च वीभत्सं विकृतं त्रिविदं द्वयम् । विस्मयोऽद्भुतमाश्चर्य चित्रमप्यथ भैरवम् ॥२०१ दारुणं भीपणं भीष्मं घोरं भीमं भयानकम् । भयंकरं प्रतिभयं रौद्रं तूपममी त्रिषु ॥ २०२ चतुर्दश दरस्त्रासो भीतिीः साध्वसं भयम् । विकारो मानसो भावोऽनुभावो भावबोधकः ॥२०३ गर्वोऽभिमानोऽहंकारो मानश्चित्तसमुन्नतिः । अनादरः परिभवः परीभावस्तिरस्क्रिया ॥ २०४ गढावमाननावज्ञावहेलनमसूक्षणम् । मन्दाक्षं द्वीत्रपा व्रीडा लज्जा सापत्रपान्यतः ॥ २०५ शान्तिस्तितिक्षाभिध्या तु परस्य विषये स्पृहा । अक्षान्तिरीासूया तु दोषारोपो गुणेष्वपि ॥२०६ वैरं विरोधो विद्वेषो मन्युशोकौ तु शुक्रियाम् । पश्चात्तापोऽनुतापश्च विप्रतीसार इत्यपि ॥ २०७
१ एतदने 'नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः । स मन्द्रः कण्ठमध्यस्थस्तारः शिरसि गीयते ॥' इति प्रक्षिप्तम्. २ 'तालव्यादि' इति मुकुटः. ३ 'भेर्यामानकदुन्दुभी' इति पाठः. ४ पृषोदरादित्वाद्रलोपे णत्वे च केचित् ‘पणवः' इति वर्णयन्ति इति भट्टस्वामिसर्वधरादयः-इति मुकुटः. ५ 'नृत्तम'. ६ 'मार्षक:'. ७ 'अन्तिका'. ८ एतदने 'दर्पोऽवलेपोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः' इति प्रक्षिप्तम. ९ 'अमूक्षणम्', 'असुक्षणम्'.
For Private and Personal Use Only