________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
? काण्डम्-९ नरकवर्गः। कोपक्रोधामर्षरोषप्रतिघा रुधौ स्त्रियौ । शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः ॥ २०८ प्रेमा ना प्रियता हार्दै प्रेम स्नेहोऽथ दोहदम् । इच्छा काङ्क्षा स्पृहेहा तृड्डाञ्छा लिप्सा मनोरथः२०९ कामोऽभिलाषस्तर्षश्च सोऽत्यर्थ लालसा द्वयोः । उपाधिर्ना धर्मचिन्ता पुंस्याधिर्मानसी व्यथा॥२१० स्याञ्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे । उत्साहोऽध्यवसायः स्यात्स वीर्यमतिशक्तिभा२११ कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे । कुमृतिनिकृतिः शाठ्यं प्रमादोऽनवधानता ॥ २१२ कौतूहलं कौतुकं च कुतुकं च कुतूहलम् । स्त्रीणां विलासविव्वोकविभ्रमा ललितं तथा ॥ २१३ हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः । द्रवकेलिपरीहासाः क्रीडा लीला च नर्म च॥२१४ व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम् । धर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता२१५ अवहित्याकारगुप्तिः समौ संवेगसंभ्रमौ । स्यादाच्छुरितकं हासः सोत्प्रासः स मनाक्स्मितम्॥२१६ मध्यमः स्याद्विहसितं रोमाञ्चो रोमहर्षणम् । क्रन्दितं रुदितं क्रुष्टं जृम्भस्तु त्रिषु जम्भणम् ॥२१७ विप्रलम्भो विसंवादो रिङ्गणं स्खलनं समे । स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि ॥ २१८ तन्द्री प्रमीला भ्रकुटिर्धकुटिद्धृकुटिः स्त्रियाम् । अदृष्टिः स्यादसौम्येऽक्षिण संसिद्धिप्रकृती विमे२१९ स्वरूपं च स्वभावश्च निसर्गश्चाथ वेपथुः । कम्पोऽथ क्षण उद्धर्षो मह उद्धव उत्सवः ॥ २२०
इति नाम्यवर्गः ॥७॥
अधोभुवनपातालं बलिसद्म रसातलम् । नागलोकोऽथ कुहरं शुषिरं विवरं बिलम् ॥ २२१ छिद्रं निर्व्यथनं रोकं रन्धं श्वभ्रं वपा शुषिः । गर्तावटौ भुवि श्वभ्रे सरन्ध्रे शुषिरं त्रिषु ॥ २२२ अन्धकारोऽस्त्रियां ध्वान्तं तमिस्रं तिमिरं तमः । ध्वान्ते गाढेऽन्धतमसं क्षीणेऽवतमसं तमः॥२२३ विष्वक्संतमसं नागाः काद्रवेयास्तदीश्वरः । शेषोऽनन्तो वासुकिस्तु सर्पराजोऽथ गोनसे ॥ २२४ तिलित्सः स्यादजगरे शयुवाहस इत्युभो । अलगर्दो जलव्याल: समौ राजिलडुण्डुभौ ॥ २२५ मालुधानो मातुलाहिर्निर्मुक्तो मुक्तकक्षुकः । सर्पः पृदाकुर्भुजगो भुजंगोऽहिर्भुजंगमः ॥ २२६
आशीविषो विषधरश्चक्री व्यालः सरीसृपः । कुण्डली गूढपाचक्षुःश्रवाः काकोदरः फणी ॥ २२७ दर्वीकरो दीर्घपृष्ठो दन्दशूको विलेशयः । उरग: पन्नगो भोगी जिह्मगः पवनाशनः ॥ २२८ त्रिष्वाहेयं विषास्थ्यादि फटायां तु फणा द्वयोः । समौ कञ्चकनिर्मोको क्ष्वेडस्तु गरलं विषम् २२९ पुंसि क्लीवे च काकोलकालकूटहलाहलाः । सौराष्ट्रिकः शौक्लिकेयो ब्रह्मपुत्र: प्रदीपनः ॥ २३० दाग्दो वत्मनाभश्च विषभेदा अमी नव । विषवैद्यो जाङ्गुलिको व्यालग्राह्यंहितुण्डिकः ॥ २३१
इति पातालभोगिवर्गः ॥८॥
म्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् । तद्भेदास्तपनावीचिमहागैरवरौरवाः ॥ २३२ मंघातः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः । प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निर्ऋति:२३३
-..----
१ 'अमर्षो' द्वस्वादिः, 'दीर्घादिरपि' इति हट्टचन्द्रः-इति मुकुटः. २ 'दन्त्यादिरप्ययं शब्दः' इति मुकुटः. ३ एतदने 'लेलिहानो द्विरसनो गोकर्णः कञ्चुकी तथा । कुम्भीनस: फणधरो हरि गधरस्तथा ॥ अहेः शरीरं भोगः स्यादाशीरप्यहिदंष्ट्रिका ॥' इति प्रक्षिप्तम. ४ 'फकारादिरपि' इति स्वामी-इति मुकुटः. ५ ह्रस्वादिः, 'दीर्घादिरपि' इति सर्वानन्द:-इति मुकुटः.
For Private and Personal Use Only