Book Title: Abhidhan Chintamani
Author(s): Hemchandracharya, Nemichandra Siddhant Chakravarti, Hargovind Shastri
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
६८
श्रभिधानचिन्तामणिः
- १स्त्याद्यन्तकें पदम् । २राद्धसिद्ध कृतेभ्योऽन्त श्राप्तोक्तिः समयागमौ ॥ १५६ ॥ ३ श्राचाराङ्गं सूत्रकृतं स्थानाङ्गं समवाययुक् । पचमं भगवत्यङ्कं ज्ञातधर्मकथाऽपि च ।। १५७ ।। उपासकान्तकृदनुत्तरोपपातिकाद् दशाः । प्रश्नव्याकरणञ्चैव विपाकश्रुतमेव च ॥ १५८ ॥ इत्येकादश सोपाङ्गान्यङ्गानि ४ द्वादशं पुनः । दृष्टिवादो द्वादशाङ्गी स्याद् गरिणपिटकाह्वया ॥ १५६ ॥ ६परिकर्मसूत्रपूर्वानुयोग पूर्वगतचूलिकाः स्युर्हष्टिवादभेदाः ७पूर्वाणि चतुर्दशापि पूर्वगते ।। १६० ।। उत्पाद पूर्वमप्रायणीयमथ वीर्यतः प्रवादं स्यात् । अस्तेर्ज्ञानात् सत्यात्तदात्मनः कर्मणश्च परम् ॥
पक्ष ।
१६१ ॥
'भविष्यति' ) हैं, तथापि वहाँ एक वाक्य नहीं, किन्तु दो वाक्य हैं ।।.
१. 'सि' आदि तथा 'ति' आदि (प्रथमा के एकवचन 'सि' से लेकर सप्तमीके बहुवचन ‘सुप्’ तक और परस्मैपदके प्रथम पुरुषके एकवचन ‘ति’से लेकर आत्मनेपदके उत्तमपुरुष के बहुवचन 'महि' तर्क अर्थात् पाणिनीय व्याकरणके मत से सुबन्त तथा तिङन्त ) शब्दको 'पद' कहते हैं । यह 'पद' शब्द नपुंसकलिङ्ग ( पदम् ) है ।
२. 'सिद्धान्त' के ६ नाम हैं- राद्वान्तः, सिद्धान्तः, कृतान्तः, आप्तोक्तिः, समय:, आगमः ॥
३. प्रवचन पुरुषके अङ्गोंके समान औपपातिक आदि उपाङ्गों के साथ ११ अङ्ग हैं, उनका क्रमशः १ - १ नाम है-- श्राचाराङ्गम्, सूत्रकृतम्, स्थानाङ्गम्, समवाययुक् (– युज् ), भगवत्यङ्गम्, ज्ञातधर्मकथा, उपासकदशाः, अन्तकृद्दशाः, अनुत्तरोपपातिकदशाः, प्रश्नव्याकरणम्, विपाकश्रुतम् ॥
४. १२ अङ्गका १ नाम है -- दृष्टिवाद : ( + दृष्टिपात: ) ||
५. पूर्वोक्त ( २ । १५७ - १५६ ) 'श्राचाराङ्ग' इत्यादि १२ अङ्गसमुदायको 'गणिपिटकम्' कहते हैं ।
६. पूर्वो ( २ । १५७ ) १२ वें श्रङ्ग 'दृष्टिवाद' के ५ भेद हैं, उनके क्रमशः १--१ नाम हैं -- परिकर्माणि, सूत्राणि, पूर्वानुयोग:, पूर्वगतम्, चूलिकाः ॥
७. ( सत्र अङ्गों से पहले तीर्थङ्करोंके द्वारा कहे जाने से, १४ 'पूर्व ' हैं, उनके क्रमशः १--१ नाम है - उत्पादपूर्वम्, श्रग्रायणीयम्, वीर्यप्रवादम्, श्रस्तिनास्तिप्रवादम्, ज्ञानप्रवादम्, सत्यप्रवादम् आत्मप्रवादम्, कर्मप्रवादम्,
·