Book Title: Abhidhan Chintamani
Author(s): Hemchandracharya, Nemichandra Siddhant Chakravarti, Hargovind Shastri
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
सामान्यकाण्डः ६]
मणिप्रभा'व्याख्योपेतः
३३७
श्ते मन्द्रमध्यताराः स्युरुरःकण्ठशिरोभवाः। २रुदितं क्रन्दितं ऋष्टं ३तदपुष्टन्तु गहरम् ॥ ३८॥ ४शब्दो गुणानुरागोत्थः प्रणादः सीत्कृतं नृणाम् । ५पर्दनं गुदजे शब्दे कई नं कुक्षिसम्भवे ।। ३६ ।। ७क्ष्वेडा तु सिंहनादोऽथ क्रन्दनं सुभटध्वनिः ।
कोलाहलः कलकल १०स्तुमुलो व्याकुलो रवः ॥४०॥
१. वे 'षडज' इत्यादि पूर्वोक्त सातो स्वर 'उर, कण्ठ तथा शिर से क्रमशः 'मन्द्र अर्थात् गम्भीर, मध्य तथा तार अर्थात् उच्च रूपमें उत्पन्न होते हैं, अतः उनमें प्रत्येकके 'मन्द्रः, मध्यः और तार: ये तीन-तीन भेद होते हैं ।।
२. 'रोने के ३ नाम है-रुदितम् , क्रन्दितम् , कष्टम् ॥ ३. 'अस्पष्ट ( गद्गद कण्ठसे ) रोने'का १ नाम है-गह्वरम् ।।
४. 'गुणानुरागजन्य मनुष्योंके शन्द ( रत्यादिमें दन्तक्षतादि करनेपर 'सी-सी' इत्यादि ध्वनि करने ) २ नाम है-प्रणादः, सीत्कृतम् ॥
५. 'पादने'का १ नाम है-पर्दनम् (+अपशब्दः)। ६. 'काखके शब्द'का १ नाम है-कर्दनम् ।।
७. 'युद्धादिमें शूरवीरोंके सिंह तुल्य गरजने के २ नाम हैं-दवेडा, सिंहनादः ।।
८. 'युद्ध में प्रतिद्वन्द्वीको ललकारने'का १ नाम है-क्रन्दनम् ।। ६. 'कोलाहल' के २ नाम हैं-कोलाहलः (पु न ), कलकलः ।।
१०. 'बहुतोंके द्वारा किये गये अस्पष्ट और अधिक कोलाहल'का १ नाम है-तुमुलः ।।
'वायुः समुत्थितो नाभेः कण्ठशीर्षसमाहतः। नानागन्धवहः पुण्यैर्गान्धारस्तेन हेतुना ॥' मध्ये भवो मध्यमः । यदाह'तद्वदेवोत्थितो वायुरुर:कण्ठसमाहतः। नाभिप्राप्तों महानादो मध्यमस्तेन हेतुना ।।' पञ्चमस्थानभवत्वात् पञ्चमः । यदाह'वायुः समुत्थितो. नाभेरुरोहत्कण्ठमूर्धसु । विचरन् पञ्चमस्थानप्राप्त्या पञ्चम उच्यते ॥' धिया वत: धीवतः, तस्यायं धैवतः; दधाति संधत्ते स्वरानिति वा । यदाह'अभिसंधीयते यस्मात् स्वरास्तेनैव धैवतः ।' निषीदन्ति स्वरा अत्र निषधो निषादाख्यः । यदाह
'निषीदन्ति स्वरा अस्मिन्निषादस्तेन हेतुना ।' इति ॥" (अभि० चि० ६।३७ स्वो० ७० ) ॥
२२ अ० चि०