Book Title: Abhidhan Chintamani
Author(s): Hemchandracharya, Nemichandra Siddhant Chakravarti, Hargovind Shastri
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
२०८
अभिधानचिन्तामणिः .. ब्रह्मासनं ध्यानयोगासनेऽ२थ ब्रह्मवर्चसम।
वृत्ताध्ययनर्द्धिः ३पाठे स्याद् ब्रह्माजलिरञ्जलिः ।। ५०२॥ ४पाठे तु मुखनिष्क्रान्ता विप्रषो ब्रह्मबिन्दवः। ५साकल्यवचनं पारायणं ६कल्पे विधिक्रमौ ।। ५०३॥ ७मूलेऽङ्गुष्ठस्य स्याद् ब्राह्मं तीर्थं कायं कनिष्ठयोः। हपित्र्य तर्जन्यङ्गष्ठान्त१०दैवतं त्वङ्गलीमुखे ।। ५०४॥ ११ब्रह्मत्वं तु ब्रह्मभूयं ब्रह्मसायुज्यमित्याप ।
१. 'ब्रह्मासन ( ध्यान तथा योगके आसन-विशेष )का १ नाम हैब्रह्मासनम् ।।
२. 'सदाचार तथा वेदादि-स्वाध्यायकी समृद्धि'के २ नाम है-ब्रह्मवर्चसम् , वृत्ताध्ययनद्धिः ॥ ... ३. 'वेदाध्ययनके समयमें बांधे गये अञ्जलिका १ नाम है-ब्रह्माञ्जलिः ।
४. 'वेदाध्ययनके समय मुखसे निकले हुए थूकके बिन्दुओं'का १ नाम । है-ब्रह्मबिन्दवः (ब० व० बहुत्वली अपेक्षासे है ) ॥
५. 'पारायण ( लगातार अथोंच्चारण किये बिना अध्ययन करने ) के २ नाम हैं-साकल्यवचनम् , पारायणम् ॥ .
६. 'विधि, क्रम'के ३ नाम है-कल्पः, विधिः, क्रमः ॥ ७. 'हाथके अंगूठेके मध्यमें । 'ब्राह्मम्' तीर्थम् अर्थात् 'ब्राह्मतीर्थ होता है ।।
८. 'कनिष्ठा अङ्गलियों के मध्यमें 'कायं तीर्थम् (+'प्राजापत्यं तीर्थम् अर्थात् 'प्रजापति तीर्थ' ) अर्थात् , 'काय तीर्थ होता है ।।
६. तर्जनी तथा अंगूठेके मध्यमें 'पित्र्यम्' तीर्थम् अर्थात् 'पित्र्यतीर्थ' होता
१०. 'अङ्गुलियोंके अग्रभागमे 'दैवतम्' तीर्थम् अर्थात् 'दैवततीर्थ' होता है ।
विमर्श । उक्त तीर्थ में से 'ब्राह्म' तीर्थसे ब्रह्माके उद्देश्यसे, 'काय' तीर्थ से प्रजापतिके उद्देश्यसे, पित्र्य' तीर्थ से पितरों के उद्देश्य से और 'दैवत' तीर्थ से देवताओं के उद्देश्य से तर्पणका जल आदि दिया जाता है ।
शेषश्चात्र--करमध्ये सौम्यं तीर्थम् ।।
११. 'ब्रह्मसायुज्य ( परब्रह्ममें लीन हो जाने ) के३ नाम है ।--ब्रह्मत्वम्, ब्रह्मभूयम् ,ब्रह्मायुज्यम् ।। भिधारयति । श्राप्यायतां ध्रुवा हविषा घृतेन यज्ञं यशं प्रति देवयड्म्यः । सूर्यायाऽ अधोऽआदित्याऽउपस्थाऽउरुधारा पृथ्वी यज्ञेऽस्मिन्निति ।" (का० भौ० सू० ३।३।६, ११-१२)॥