Book Title: Abhidhan Chintamani
Author(s): Hemchandracharya, Nemichandra Siddhant Chakravarti, Hargovind Shastri
Publisher: Chaukhamba Vidyabhavan
View full book text
________________
२३८
अभिधानचिन्तामणिः
-१स्तायिकास्तर्जिकाभिधाः। २कश्मीरास्तु माधुमताः सारस्वता विकर्णिकाः ।। २४ ॥ .. ३वाहीकाष्टक्कनामानो ४वाहीका वाह्निकाह्वयाः। ५तुरुष्कास्तु साखयः स्युः ६कारूषास्तु बृहद्गृहाः ॥ २५ ॥ ७लम्पाकास्तु मुरण्डाः स्युः सौवीरास्तु कुमालकाः।
प्रत्यग्रथास्त्वहिच्छत्राः १८कीकटा मगधाह्वयाः॥२६ ॥ ११अोण्डाः केरलपर्यायाः १२कुन्तला उपहालकाः। १३ग्रामस्तु वसथः सं-नि-प्रति-पर्यु-पतः परः ॥ २७ ॥ १४पाटकस्तु तदद्धे स्या१५दाघाटस्तु घटोऽवधिः। अन्तोऽवसानं सीमा च मर्यादाऽपि च सीमनि ॥२८॥
१. 'तायिक नामक देश-विशेष'के २ नाम है-तायिकाः, तजिंकाः ।। • २. 'कश्मीर देश'के ४ नाम हैं-कश्मीराः, माधुमता:, सारस्वताः, विकर्णिकाः ॥
३. 'वाहीक देश'के २ नाम हैं-वाहीकाः, टकाः ॥ ४. 'बाह्नीक देश के २ नाम हैं-वाहलीकाः, वाहलिकाः ॥ ५. 'तुरुष्क ( तुर्क या तुर्की ) देश के २ नाम है-तुरुष्काः, साखयः ।। ६. 'कारूष देश'के २ नाम हैं-कारूषाः, बृहद्गृहाः ॥ ७. 'लम्पाक देश के २ नाम हैं-लम्पाकाः, मुरण्डाः ।। ८. 'सौवीर देश के २ नाम है-सौवीरा:. कुमालकाः ।। ६. 'अहिच्छत्र देश के २ नाम है-प्रत्यग्रथाः, अहिच्छत्राः ।। १०. 'मगध देश के २ नाम हैं -कीकटा:, मगधाः ॥ ११. 'केरल देश'के २ नाम हैं-ओण्ड्रा:, केरलाः ॥ १२. 'कुन्तल देश'के २ नाम है-कुन्तलाः, उपहालकाः ।।
विमर्श-माग्ज्योतिष (श्लो० २१ )से यहां (कुन्तल देश ) तक कहे गये देशों में-से 'प्राग्ज्योतिष, मालव, चेदि. वङ्ग, अङ्ग और मगध देश पूर्व दिशामें, मरु और शाल्व देश पश्चिममें, जालन्धर, तायिक, कश्मीर, वाहीक, वाहलिक, तुरुष्क, कारूष, लम्पाक, सौवीर और प्रत्यग्रथ देश उत्तरमें तथा ओण्ड्र. और कुन्तल देश दक्षिणमें हैं ॥
१३. 'प्राम ( गांव ) के ६ नाम हैं-ग्रामः, संवसथः, निवसथः, प्रति-वसथः, उपवसथः॥
१४. 'श्राधे गांव'का १ नाम है-पाटकः ॥
१५. 'सीमा के ८ नाम है-आघाटः, घटः, अवधिः, अन्त:, अवसानम्, सीमा, मर्यादा, सीमा (- मन् , स्त्री)।