________________
भासा (वीओ उद्देसो)
२२६
बप्पाणि वा ( जाव ४ | २१) भवणगिहाणि वा - तहावि ताई एव वएज्जा, तंजहा
आरंभकडे ति वा, सावज्जकडे ति वा, पयत्तकडे ति वा, पासादियं पासादिए ति वा, दरिसणीयं दरिसणीए ति वा, अभिरूवं अभिरूd ति वा, पडिरूवं पडिरूवे ति वाएयप्पगारं भासं असावज्जं 'अकिरियं अकक्कसं अकडुयं अनिठुरं अफरुसं अणण्यकरि अछेयणकरि अभेयणकरि अपरितावणकरि अणुद्दवणकरिं अभूतोवघाइयं अभिकंख • भासेज्जा |
O
२३ - से भिक्खू वा भिक्खुणी वा असणं वा ४ उवक्खडियं पेहाए तहावि' तं णो एवं वएज्जा, तंजहा
सुकडे ति वा, सुठुठुकडे ति वा, साहुकडे ति वा, कल्लाणे ति वा, करणिज्जे ति वा
एयप्पगारं भासं सावज्जं ( जाव ४।२१) णो भासेज्जा ।
२४ - से भिक्खू वा भिक्खुणी वा असणं वा ४ उवक्खडियं पेहाए एवं वएज्जा, तंजहा
1
आरंभकडे ति वा सावज्जकडे ति वा पयत्तकडे ति वा, भद्दयं भद्दए ति वा, ऊसढं ऊसढे ति वा, रसियं रसिए ति वा, मणुण्ण मणुण्णे ति वा
एयप्पगारं” भासं असावज्जं (जाव ४।२२) भासेज्जा ।
२५ - से भिक्खू वा भिक्खुणी वा मणुस्सं वा, गोणं वा, महिसं वा, मिगं वा, पसुं वा, पक्खि वा, सरीसिवं वा, जलयरं वा,
१ - तहाविह (घ, ब ) 1
२ - तप्प ( अ, च ) ।
३ - माणुस्स (घ, छ ) ।