Book Title: Aayaro Taha Aayar Chula
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Shwetambar Terapanthi Mahasabha
View full book text
________________
वत्थेसणा (पढमा उद्देसो)
२३५ जीवाई, सत्ताड, समारख्भ समुद्दिस्स कोयं पामिच्चं अच्छेज्ज अणिसट्ठ अभिहडं आहट्ट चेएति । तं तहप्पगार वत्य पुरिसंतरकडं वा अपुरिसंतरकडं वा, वहिया णीहडं वा अणीहड वा, अत्तट्टियं वा अणत्तट्टियं वा, परिभुत्तं वा अपरिभुत्तं वा, आसेवियं वा अणासेवियं वाअफामुयं अणेसणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेजा। ६-°से भिवत्र वा भिक्त्वुणी वा सेज्ज पुण वत्थं जाणेज्जा
अस्सिपडियाए बहवे साहम्मिया समुहिस्स पाणाइ, भूयाई, जीवाइ, सत्ताइं समाख्भ समुद्दिस्स कीय पामिच्चं अच्छेज्ज अणिसष्टुं अभिहड आहट्ट चेएति ।। त तहप्पगार वत्थं पुरिसंतरकडं वा अपुरिसतरकड वा, वहिया णीहड वा अणीहडं वा, अत्तट्टियं वा अणत्तट्ठियं वा, परिभुत्त वा अपरिभुत्त वा, आसेवियं वा अणासेवियं वा
अफामुय अणेसणिज्ज ति मण्णमाणे लाभे सते णो पडिगाहेज्जा। ७-से भिक्खू वा भिक्खुणी वा सेज्जं पुण वत्थं जाणेजा
अस्सिपडियाए एगं साहम्मिणि समुहिस्स पाणाइ, भूयाई, जीवाई, सत्ताई समारम्भ समुद्दिस्स कीयं पामिच्चं अच्छेज्ज अणिसट्ठ अभिहड आहटु चेएति । त तहप्पगारं वत्थं पुरिसंतरकडं वा अपुरिसंतरकडं वा, वहिया णीहड वा अणीहडं वा, अत्तट्टियं वा अणत्तट्ठियं वा, परिभुत्तं वा अपरिभुत्तं वा, आसेवियं वा अणासेवियं वाअफासुयं अणेसणिज्ज ति मण्णमाणे लाभे संते णो पडिगाहेज्जा।

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113