Book Title: Aayaro Taha Aayar Chula
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Shwetambar Terapanthi Mahasabha
View full book text
________________
वत्सणा (पढमो उद्देसो )
२३७
तं तहप्पगारं वत्थं अपुरिसंतरकडं, अबहिया णीहडं, अणत्तट्ठिय, अपरिभुत्तं, अणासेवितं --- अफासुयं अणेस णिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेज्जा ।
११ - अह पुण एवं जाणेज्जा
1
पुरिसंतरकडं, बहिया णीहडं, अत्तट्ठियं परिभुत्तं, आसेवियंफासुयं एसणिज्जं ति मण्णमाणे लाभे संते पडिगाहेज्जा | भिक्ख-पडियाए की यमाई-पदं
१२- से भिक्ख वा भिक्खुणी वा सेज्जं पुण वत्थ जाणेजा
असंजए भिक्खु-पडियाए कीयं वा, धोयं वा, रतं वा, घट्ट वा, मट्टं वा, संमट्टे' वा, संपधूमियं वा तहप्पगारं वत्थं अपुरिसंतरकडं, "अबहिया णीहडं, अणत्तट्टियं, अपरिभुत्तं, अणासेवितं - अफासुर्य अणेसणिज्जं ति मण्णमाणे लाभ सते णो पडिगाज्जा । १३- अह पुणेवं जाणेज्जा
पुरिसंतरकडं, बहिया णीहडं, अत्तट्ठियं परिभुत्तं, आसेवियंफासुयं एसणिज्जं ति मण्णमाणे लाभे संते पडिगाहेज्जा ।
वत्य-पद
१४ - से भिक्खू वा भिक्खुणी वा सेज्जाइं पुण वत्थाई जाणेज्जा विरूवरूवाइं महद्धणमोलाई तजहा
आजिणगाणि वा, सहिणाणि वा, सहिण - कल्लाणाणि वा, आयकाणि वा, कायकाणि वा, खोमयाणि वा, दुगुल्लाणि
१-ससट्ठ ( क ) ।
२ - ० धुवितं ( अ, छ
1
३-अतिणाणि ( अ ) ; अजिणमाणि (क, च ) ।
४ - सहणाणि (छ) ।
५ - आयाणाणि ( अ, क, घ, च ) ; आयाण (व) 1 ६- कायाणाणि (घ, ब ) 1

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113