Book Title: Aayaro Taha Aayar Chula
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Shwetambar Terapanthi Mahasabha
View full book text
________________
२४१
वत्थेसणा ( पढमो उद्देसो)
से सेवं वयंत परोवएज्जा आउसंतो। समणा! अणुगच्छाहि, तो ते वयं अण्णतरं वत्थं दाहामो। से पुवामेव आलोएन्जा-आउसो। त्ति वा, भइणि! त्ति वा णो खलु मे कप्पइ एयप्पगारे सगार-वयणे पडिसुणेत्तए, अभिकखसि मे दाउं? इयाणिमेव दलयाहि ।। से सेवं वयंतं परो णेत्ता वदेजा-आउसो! त्ति वा, भइणि ! त्ति वा आहरेयं वत्थं समणस्स दाहामो । अवियाइं वयं पच्छावि अप्पणो सयट्ठाए पाणाई, भूयाई, जोवाई, सत्ताई समारम्भ समुद्दिस्स (वत्यं') चेइस्सामो। एयप्पगारं णिग्धोसं सोच्चा णिसम्म तहप्पगारं वत्थंअफामुयं 'अणेसणिज्जं ति मण्णमाणे लाभे संते° णो
पडिगाहेजा। वत्थ-आघसण-पद २३-सिया णं परो णेत्ता वएज्जा-"आउसो! त्ति वा, भइणि।
त्ति वा आहरेयं वत्थं-सिणाणेण वा, 'कक्केण वा, लोद्धेण वा, वण्णेण वा, चुण्णेण वा, पउमेण वा आघंसित्ता वा, पघंसित्ता वा समणस्स णं दासामो।" एयप्पगार णिग्घोसं सोचा णिसम्म से पुवामेव आलोएज्जा-"आउसो! 'त्ति वा, भइणि! त्ति वा मा एयं तुम वत्थं सिणाणेण वा (जाव) पघंसाहि वा । अभिकंखसि मे दाउं? एमेव दलयाहि ।" से सेवं वयंतस्स परो सिणाणेण वा (जाव) पघंसित्ता वा
१-णेव (क, घ, च, छ) , एव (ब)। २-जाव (अ, क, घ, च, छ, व)।

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113