Book Title: Aayaro Taha Aayar Chula
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Shwetambar Terapanthi Mahasabha

View full book text
Previous | Next

Page 72
________________ २३६ वत्थेसणा ( पढमो उद्देसो) १७-तत्थ खलु इमा पढमा पडिमा से भिक्खू वा भिक्खुणो वा उद्दिसिय-उद्दिसिय वत्थं जाएजा, तंजहाजंगियं वा, मंगियं वा, साणयं वा, पोत्तयं वा, खोमियं वा, तूलकडं वा-तहप्पगारं वत्थं सयं वा णं जाएज्जा, परो वा से देजा-फासुयं एसणिज्जं ति मण्णमाणे लाभे संते पडिगाहेजा । पढमा पडिमा । १८-अहावरा दोच्चा पडिमा से भिक्खू वा भिक्खुणी वा पेहाए-पेहाए वत्थं जाएज्जा, तंजहा गाहावई वा, गाहावइ-भारियं वा, गाहावइ-भगिणि वा, गाहावइ-पुत्तं वा, गाहावइ-धूयं वा, सुहं वा, धाई वा, दासं वा, दासिं वा, कम्मकरं वा', कम्मकरिं वा, से पुवामेव आलोएज्जा, आउसो! त्ति वा, भगिणि! त्ति वा दाहिसि मे एत्तो अण्णतरं वत्थं ? तहप्पगारं वत्थं सयं वा णं जाएजा, परो वा से देजा-फासुयं 'एसणिज्जं ति मण्णमाणे लाभे संते पडिगाहेजा । दोच्चा पडिमा । १९-अहावरा तच्चा पडिमा से भिक्खू वा भिक्खुणी वा सेज्जं पुण वत्थं जाणेज्जा, तंजहा-- अंतरिज्जगं वा उत्तरिज्जगं वा-तहप्पगारं वत्थं सयं वा णं जाएंजा, 'परो वा से देजा-फासुयं एसणिज्जं ति मण्णमाणे लाभे संते° पडिगाहेजा । तच्चा पडिमा । २०-अहावरा चउत्था पडिमा से भिक्खू वा भिक्खुणी वा उज्झिय-धम्मियं वत्थं जाएजा,

Loading...

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113