Book Title: Aayaro Taha Aayar Chula
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Shwetambar Terapanthi Mahasabha

View full book text
Previous | Next

Page 75
________________ २४२ आयार-चूला १ · पंचमं अज्मयणं दलएजा। तहप्पगारं वत्थं-अफासुयं 'अणेसणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेजा। वत्थ-उच्छोलण-पद २४-से णं परो णेत्ता वएज्जा-“आउसो! त्ति वा, भइणि! त्ति वा आहरेयं वत्थं-सीओदग-वियडेण वा, उसिणोदगवियडेण वा उच्छोलेत्ता वा', पधोवेत्ता' वा समणस्स गं दासामो।" एयप्पगारं णिग्धोसं सोच्चा णिसम्म से पुवामेव आलोएजा-"आउसो! त्ति वा, भइणि! ति वा मा एयं तुमं वत्थं सिओदग-वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेहि वा, पधोवेहि वा। अभिकंखसि "मे दाउं? एमेव दलयाहि। से सेवं वयंतस्स परो सीओदग-वियडेण वा, उसिणोदगवियडेण वा उच्छोलेत्ता वा, पधोवेत्ता वा दलएजा । तहप्पगारं वत्थं-अफासुयं अणेसणिज्जं ति मण्णमाणे लाभे संते णो पडिगाहेजा। वत्थ-विसोहण-पदं २५-से णं परो णेत्ता वएज्जा-"आउसो! त्ति वा, भइणि । त्ति वा आहरेयं वत्थं-कंदाणि वा, 'मूलाणि वा, (तयाणि वा.), पत्ताणि वा, पुप्फाणि वा, फलाणि वा, बीयाणि वा, हरियाणि वा विसोहित्ता समणस्स णं दासामो।" एयप्पगारं णिग्धोसं सोचा णिसम्म से पुवामेव आलोएन्जा-"आउसो! ति वा, भइणि! त्ति वा मा एयाणि १- (छ)। २-पच्छोलेता (5)

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113