Book Title: Aayaro Taha Aayar Chula
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Shwetambar Terapanthi Mahasabha
View full book text
________________
३२६
आयार-चूला १ तेरसम, चउद्दसमं अज्झयण वा, लोद्धेण वा, कक्केण वा, चुन्नेण 'वा, वण्णेण वा
उल्लोलेज वा, उव्वलेज्ज वा-णो तं साइए, जो तं णियमे । ६९-(से से परो) (से अण्णमण्णं) अंकंसि चा, पलियंकसि वा
तुयट्टावेत्ता कायंसि गंडं वा, अरइयं वा, पिडयं वा, भगंदलं
वा सीओदग-वियडेण वा, उसिणोदग-वियडेण वा उच्छोलेन्ज 'वा, पधोवेज वा-णो तं साइए, जो तं णियमे ।। [ (से से परो) (से अण्णमण्णं) अंकंसि वा, पलियंकंसि वा तुयट्टावेत्ता कायंसि गंडं वा, अरइयं वा, पिडयं वा, भगंदलं वा अग्णयरेणं विलेवण-जाएणं आलिपेज वा, विलिंपेज्ज वा-णो तं साइए, णो तं णियमे । (से से परो) (से अण्णमण्ण) अंकसि वा, पलियंकसि वा
तुयट्टावेत्ता कायंसि गंडं वा, अरइयं वा, पिडयं वा, भगंदलं ..वा अण्णयरेणं धूवण-जाएणं धूवेज्ज वा, पधूवेज वा---णो तं
साइए, णों तं णियमे ।] . ७०-(से से परो) (से अण्णमण्णं) अंकंसि वा, पलियंकसि वा
तुयट्टावेत्ता कायंसि गंडं वा, अरइयं वा, पिडये वा, भगंदलं
वा अण्णयरेणं सत्थ-जाएणं अच्छिदेज्ज वा, विच्छिदेज्ज - वा-णो तं साइए, णो तं णियमे। ७१-(से से परो) (से अण्णमण्ण) अंकंसि वा, पलियंकंसि वा
तुयट्टावेत्ता कायंसि गंडं वा, अरइयं वा, पिडयं वा, भगंदलं वा अण्णयरेणं सत्थ-जाएणं अच्छिदित्ता,वा, विच्छिदित्ता वा, पूर्व वा, सोणियं वा णीहरेज वा, विसोहेज वा-णो तं
साइए, णो तं णियमे । मल-णीहरण-पदं
७२-(से से पंरो) (से अण्णमण्णं) अंकसि वा, यकसि वा

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113