Book Title: Aayaro Taha Aayar Chula
Author(s): Tulsi Acharya, Nathmalmuni
Publisher: Jain Shwetambar Terapanthi Mahasabha

View full book text
Previous | Next

Page 93
________________ अयार-चूला कल्पसूत्र : तए णं समणे भगवं महावीरे अणगारे जाए इरियासमिए, भासासमिए, एसणासमिए, आयाणभंडमत्तनिक्खेत्रणासमिए, उच्चारपासवणखेलसिंघाणजल्लपारिठ्ठावणियासमिए, मणसमिए, वइसमिए, कायसमिए, मणगुत्ते, वयगुले, कायगुत्ते, गुत्ते, गुत्तिदिए, गुत्तवंभयारी, अकोहे, अमाणे, अमाए, बलोभे, सते, पर्सने, उवसते परिनिव्वुडे, अणासवे, अममे, अकिंचणे, छिन्नगथे, निरुवलेवे, कंसपाई इव मुक्कतोये १, संखो इव निरंजणे २, जीवो इव अप्पडिहयगई ३, गगणं पिव' निरालंबणे ४, वायुरिव अप्पडिबद्ध ५, सारयसलिलं व सुद्धहियए ६, पुक्खरपत्त व निरुवलेवे ७, कुम्मो इव गुत्तिदिए ८, खरिंगविसाणं व एगजाए ६, विहग इव विप्पमुक्के १०, भारुडपक्खी इव अप्पमत्ते ११, कुजरो इव सोडीरे १२, वसभो इव जायथामे १३, सीहो इव दुद्धरिसे १४, मंदरो इव अप्पकपे १५, सागरो इव गंभीरे १६, चंदो इव सोमलेसे १७, सूरो इव दित्ततेए १८, जच्चकणगं व जायस्वे १६, वसुधरा इव सत्रफासविसहे २०, सुहुयहुयासणो इव तेयसा जलते २१ । एतेसिं पदाणं इमातो दुन्नि संघयणगाहाओ-- कसे संखे जोवे, गगणे वायू य सरयसलिले य । पुक्खरपत्ते कुम्मे, विहगे खगे य भारंडे ॥१॥ कुंजर वसमे सीहे, णगराया चेव सागरमखोभे । चंदे सूरे कणगे, वसुंधरा चेव हूयवहे ॥२॥ नत्यि णं तस्स भगवंतस्स कत्थइ पडिबधो भवति । से य पडिबंधे चविहे पप्णते, तं जहा---- दबओ खेत्तओ कालो भावओ। दमओ णं सचित्ताचित्तमीसिएसु दन्वेसु । खेत्तओ गंगामे वा नगरे वा अरण्णे वा खित्ते वा खले वा घरे वा अंगणे वा णहे वा । काली णं समए वा आवलियाए वा माणापाणुए वा थोवे वा खणे वा लवे वा मुहत्ते वा अहोरो वा पक्खे वा मासे वा उऊ वा अयणे वा संवच्छरे वा अन्लयरे वा दीहकालसंजोगे वा । भावओ णं कोहे वा माणे वा मायाए वा लोभे वा भये वा हासे वा पेज्जे वा दोसे वा कलहे वा अन्भक्खाणे वा पेसुन्ने वा परपरिवाए वा अरतिरती वा मायामोसे वा मिच्छादसणसल्ले वा । तस्स गं भगवंतस्स नो एवं भवइ । से णं भगवं वासावासवज्ज अट्ठ गिम्हहेमंतिए मासे गामे एगराईए नगरे पंचराईए वासीचंदणसमाणकप्पे समतिणमणिलेठ्ठकंचणे समदुक्खसुहे इहलोगपरलोगअपडिवद्ध जीवियमरणे निरवकखे संसारपारगामी कम्मसंगनिघायणट्ठाए अन्मुट्ठिए एवं च णं विहरइ ।

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113