Book Title: Aagam Manjusha 17 Uvangsuttam Mool 06 Chandapannatti
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 4
________________ आदिचस्स संवच्छरस्स सई अट्ठारसमुडुत्ते दिवसे भवति सई अट्टारसमुत्ता रावी भवति सई दुवालसमुडुत्ते दिवसे भवति सई दुबालसमुडुत्ता राती भवति, ता पढमे छम्मासे अस्थि अट्ठारसमुहुत्ता राती णत्थि अट्ठारसमुहुत्ते दिवसे अस्थि दुवालसमुडुते दिवसे णत्थि दुवालसमुहत्ता राती भवति, दोश्चे छम्मासे अस्थि अद्वारसमुडुत्ते दिवसे णत्थि अट्टारसमुडुत्ता राती अस्थि दुवालसमुहुत्ता राती णत्थि दुवालसमुडुत्ते दिवसे भवति, पढमे वा दोचे वा छम्मासे नत्थि पण्णरसमुडुत्ते दिवसे णत्थि पण्णरसमुडुत्ता राती भवति, जं णं पढमे वा छम्मासे दोचे वा छम्मासे णत्थि पण्णरसमुडुत्ते दिवसे भवति णत्थि पण्णरसमुडुत्ता राती भवति तत्थ णं कं हेतुं वदेज्जा ?, ता अयण्णं जंबुद्दीवे सव्वदीवसमुद्दाणं सव्वम्भंतराए जाव परिक्वेवेणं पं०, •ता जता णं सूरिए सब्वमंतरमंडलं उवसंकमित्ता चारं चरति तदा णं उत्तमकद्वपत्ते उको अद्वारसमुहत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राती भवति से निक्खममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अम्भितराणंतरं मंडलं उवसंकमित्ता चारं चरति ता जया णं सूरिए अम्मितराणंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ते दिवसे भवति दोहिं एगद्विभागमुहुत्तेहिं ऊणे दुवालसमुडुत्ता राती भवति दोहिं एगट्टिभागमुहुत्तेहिं अधिया से णिक्खममाणे सूरिए दोचंसि अहोरत्तंसि अभ्यंतरं तथं मंडल उवसंकमित्ता चारं चरति, ता जया णं सूरिए अग्भितरं तचं मंडलं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुडुत्ते दिवसे भवति चउहिं एगट्टिभागमुडुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति चाहिं एगट्टिभागमुहुत्तेहिं अहिया, एवं खलु एएवं उवाएणं णिक्खममाणे सूरिए तदाणंतराओ तयाणंतरं मंडलातो मंडलं संकममाणे २ दो दो एगट्टीभागे मुहुत्ते एगमेगे मंडले दिवसखेत्तस्स णिवुड्ढेमाणे रतणिक्खेत्तस्स अभिवुड्ढेमाणे २ सङ्घबाहिरमंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सङ्घम्भंवरातो मंडलाओ सङ्घबाहिर मंडलं उपसंकमित्ता चारं चरति तता णं सङ्घम्भंतरमंडलं पणिधाय एगेणं तेसीतेणं राइदियसतेणं तिण्णि छाबड़े एगद्विभागमुहुत्तसते दिवसखेत्तस्स णिवुद्धित्ता तणिक्खेत्तस्स अभिवृदित्ता चारं चरति तदाणं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति जहणए बारसमुहुत्ते दिवसे भवति, एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, से पविसमाणे सूरिए दो छम्मासं अयमीणे (आयमाणे) पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमेत्ता चारं चरति, ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुत्ता राती भवति दोहिं एगट्टिभागमुहुत्तेहिं ऊणा दुबालसमुहुत्ते दिवसे भवति दोहिं एगद्विभागमुहुत्तेहिं अहिए. से पविसमाणे सूरिए दोचंसि अहोरत्तंसि बाहिरं त मंडल उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरं तचं मंडलं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ता राती भवति चउहिं एगद्विभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति चउहिं एगट्टिभागमुहुत्तेहिं अहिए एवं खलु एतेणुवाएणं पविसमाणे सूरिए तदाणंतरातो मंडलातो तयानंतरं मंडल संकममाणे दो दो एगट्टिभागमुहुत्ते एगमेगे मंडले स्खणिखेतस्स णिवुड्ढेमाणे २ दिवसखेत्तस्स अभिबुड्ढेमाणे २ सङ्घ अंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सङ्घबाहिराओ मंडलाओ सम्भंतरं मंडल उवसंकमित्ता चारं चरति तदाणं सङ्घबाहिरं मंडलं पणिधाय एगेणं तेसीएणं राईदियसतेणं तिथि छावडे एगट्टिभागमुहुत्तसते रयणिखेत्तस्स निवुद्धित्ता दिवसखेत्तस्स अभिवदित्ता चारं चरति तया णं उत्त मकgपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राती भवति, एस णं दोचे छम्मासे एस णं दुञ्चस्स छम्मासस्स पज्जवसाणे एस णं आदिचे संवच्छरे एस आदिबस्स संवच्छरस्स पज्जवसाणे, इति खलु तस्सेवं आदिचस्स संवच्छरस्स सईं अट्ठारसमुहुत्ते दिवसे भवति सई अट्ठारसमुहुत्ता राती भवति सई दुवालसमुहुत्ते दिवसे भवति सई दुवालसमुडुत्ता राती भवति, पढमे छम्मासे अस्थि अद्वारसमुहुत्ता राई नत्थि अट्ठारसमुहुत्ते दिवसे अस्थि दुवालसमुडुत्ते दिवसे नत्थि दुवालसमुहुत्ता राई, दोचे छम्मासे अस्थि अट्ठारसमुहुत्ते दिवसे भवति णत्थि अट्टारसमुहुत्ता राई अत्थि दुबालसमुडुत्ता राई नत्थि दुबालसमुहुत्ते दिवसे भवति, पढमे वा छम्मासे दोबे वा छम्मासे णत्थि पण्णरसमुडुत्ते दिवसे भवति णत्थि पण्णरसमुडुत्ता राई भवति, नन्नत्य रातिंदियाणं वड्ढोबड्डीए मुहुत्ताण या चयोवचएणं, णण्णत्थ वा अणुवायगईए, 'पुत्रेण दुन्नि भागा० पाहुडियगाधाओ भाणितवाओ ॥ ११ ॥ पढमस्स पाहुडस्स पढमं पाहुडपाहुडं १-१ ॥ ता कहं ते अदमंडलसंठिती आहि०१, तत्थ खलु इमा दुविहा अद्धमंडलसंठिती पं० तं० दाहिणा चैव उत्तरा चेव, ता कहं ते दाहिणअदमंडलसंठिती आहि०१, ता अयण्णं जंबुद्दीचे दीवे सङ्घदीवसमुद्दाणं जाव परिक्लेवेणं, ता जया णं सूरिए सङ्घम्भंतरं दाहिणं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उक्को० अट्ठारसमुडुत्ते दिवसे भवति जहणिया दुवालसमुडुत्ता राती भवति, से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि दाहिणाए अंतराए भागावे तस्सादिपदेसाते अग्भितराणंतरं उत्तरं अमंडलसंठितिं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुडुत्ते दिवसे भवति दोहिं एगट्टिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति दोहिं एगद्विभागमुहुत्तेहिं अधिया से णिक्खममाणे सूरिए दोबंसि अहोरसंसि उत्तराए अंतराए भागाते तस्सादिपदेसाए अभितरं तब दाहिणं अनुमंडलसंठिति उनसंकमित्ता चारं चरति ८१४ चंद्रपज्ञप्तिः पातु-१ मुनि दीपरत्नसागर

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26