Book Title: Aagam Manjusha 17 Uvangsuttam Mool 06 Chandapannatti Author(s): Anandsagarsuri, Sagaranandsuri Publisher: Deepratnasagar View full book textPage 3
________________ श्रीचन्द्रप्रज्ञप्त्युपाङ्गम्-नमो नमो अरिहंताण। 'जयइ नवणलिणकुवलयविगसियसयवत्तपत्तलदलच्छो। बीसे गइंदमयगलसललियगयविकमो भयम् ॥ १॥ गमिऊण असुरमुर 3" गरुलभुयगपरिषदिए गयकिलेसे । अरिहे सिद्धायरियउवज्झाए सवसाहू य॥२॥फुडवियडपायडत्यं पुच्छ पुषसुयसारणीसदं । मुहुमं गणिणोवाई जोइसगणरायपत्रत्तिं ॥३॥णामेण इंदभूति गोयमो वंदिऊण तिविहेणं । पुच्छह जिणवरक्सहं जोइसरायस्स पण्णत्तिं ॥४॥ का मंडलाई बचाइ, तिरिच्छा किं च गच्छइ । ओभासद प, सेयाइ कि ते संठिी ॥५॥ कहि पडिहया रेसा, कहते ओयसंठिाई। किं सरियं वरयते, कहं ते उदयसंठिई ॥६॥ कईकट्ठा पोरिसीच्छाया, जोएनिकिते आहिए।१०॥के ते संवच्छराणादी, कइ संवच्छराइ य ॥७॥ कहं चंदमसो बुड्ढी, कया ते दोसिणा बहू । के सिग्धगई वृत्ते, किं ते दोसिणलक्खणं ॥८॥ चयणोवचाय उचले, सूरिया कह आहिया। अणुभावे केरिसे वुत्ते २०, एवमेयाई वीसई ॥९॥१। वड्ढोबड्डी मुहुत्ताणमद्धमंडलसंठिई। के ते चित्रं परियरइ, अंतरं किं चरंति य ॥१०॥ ओगाहइ केवइयं, केवतियं च विकंपद। मंडलाण य संठाणे, विक्संभो अट्ठ पाहुडा ॥११॥श उपंच य सत्तेव यजट्ट तिषिय हवंति पडिवत्ती। पढमस्स पाहुडस्स उएयाउ हवंति पडिवत्ती॥१२॥३। पडिवत्तीओ उदए, अदुव अत्यमणेसु य। मेयपाए काणकला, मुहुत्ताण गतीति य ॥१३॥ निक्खममाणे सिग्धगई, पविसंते मंदगईइ या चुलसीइसयं पुरिसाणं, तेसिं च पडिवत्तीओ ॥१४॥ उदयम्मि अढ भणिया भेदग्घाए दुवे य पडिवत्ती। चत्तारि मुहुत्तगईए हुंति तइयंमि पडिवत्ती ॥१५॥४। आवलिय मुहुत्तग्गे, एवंभागा य जोगसा । कुलाई पुषमासी य, सन्निवाए य संठि ॥१६॥ तारगम्यं च नेता य, चंदमम्मत्ति यावरे। देवताण य अज्झयणे, मुहुत्ताणं नामया इय॥१७॥दिवसा राई वुत्ता य, तिहि गोत्ता भोयणाणि य। आइववार मासा य, एवं संव. महरा इय ॥१८॥ जोइसस्स य दाराई, नक्खत्तविजयेऽविय। इसमे पाहुडे एए, बावीसं पाहुडपाहुडा ॥१९॥५॥ तेणं कालेणं तेणं समएणं मिहिलानार्म नगरी होत्या, रिदि० वण्णओ, तीसे मिहिलाए नयरीए पहिया उत्तरपुरच्छिमे दिसिमाए एत्य णं माणिभद्दे णामं चेहए होत्या, चिराइए वण्णओ, तीसे णं मिहिलाए णगरीए जियसनू राया धारिणी देवी वण्णओ, तेणं कालेणं० तंमि माणिभदे चेइए सामी समोसदे परिसा णिमाया धम्मो कहिओ परिसा पडिगया।६। तेणं कालेणं० समणस्स भगवओ महावीरस्स जेटे अंतेवासी इंदभूइनाम अणगारे गोयमगोत्तेणं सत्तूस्सेहे जाव पजुवासमाणे एवं क्यासी 11 ता कहं ते बद्धोवद्धी मुहुत्ताणं आहितेति वदेजा ?, ता अट्ट एकृणवीसे मुहुत्तसते सत्तावीस च सत्तट्टिमागे मुहू. तस्स आहितेति वदेजा।८ाता जया णं सूरिए सत्रमंतरातो मंडलातो सावाहिरं मंडलं उवसंकमित्ता चारं चरति सावाहिरातो मंडलातो सबभंतरं मंडलं उक्संकमित्ता चारं परति एस णं अद्धा केवतियं रातिदियमोणं आहि०१, ता तिण्णि छाबडे रातिदियसए रातिदियग्गेणं आहि०।९। ता एताए णं अखाए सूरिए कति मंडल्याई चरति ?, ता चुलसीयं मंडलसतं चरति, पासीतिमंडलसतं दुक्खुत्तो चरति, तं०-णिक्सममाणे चेव पवेसमाणे चेव, दुवे य स्खलु मंडलाई सई चरति त०- सबभंतर चेव मंडलं सब्वबाहिरं चेव । १०। जइ खलु तस्सेव ८१३/चंद्रप्रज्ञप्तिः , पा -१ मुनि दीपरत्नसागरPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26