Book Title: Aagam Manjusha 17 Uvangsuttam Mool 06 Chandapannatti
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
View full book text ________________
पंचण्हं संवच्छराणं तचं पुण्णमासिणी चंदे केणं णक्वत्तेणं जोएति?, ता अस्सिणीहि, अस्सिणीणं एकवीसं मुहत्ता णव य भावविभागा मुहुत्तस्स बावविभागं च सत्तदिव्या छेत्ता तेवढी चुणिया भागा सेसा, समयं च णं सूरे केण णक्खनेणं जोएति?, ता चित्ताहि, चित्ताणं एको मुहुत्तो अट्ठावीसं च चावट्ठिभागा मुहुत्तस्स चावट्ठिभागं च सत्तट्टिधा छेत्ता तीसं चुणिया भागा सेसा, ता एनेसि णं पंचण्हं संवच्छराणं दुबालसमं पुण्णमासिणि पुच्छा. ता उत्तराहि आसाढाहि, उत्तराणं च आसाढाणं उग्रीसं महत्ता छत्रीसं च बावहिभागा महत्तस्स बावट्टिभागं च सत्तट्टिधा छत्ता चप्पण्णं, समयं च सूरे केणं पुच्छा. ना पुणवमुणा. पुणत्रमुस्स सोलस मुहुत्ता अट्ट य पाचट्ट. भागा मुहुनस्स चावविभागं च सत्तद्विधा छेत्ता पीसं चुणिया भागा सेसा, ता एतेसि णं पंचण्हं संवच्छराणं चरमं बावदिंठ पुण्णमासिणिं चंदे केणं णकखनेणं जोएनि?. ना उत्तराहिं साढाहि. उत्तराणं आसादाणं चरमसमए, समयं च णं मूरे केणं णक्खत्तेणं जोएति?, ता पुस्सेणं, पुस्सस्स एकूणवीस मुहुत्ता तेतालीसं च चावट्ठिभागा मुहुत्तस्स बावदिठभागं च सनठिया छेना तेत्तीसं चुणिया भागा सेसा । ६ एनेसि णं पंचव्ह संवच्छराणं पढर्म अमावासं चंदे केणं णक्खत्तेणं जोएति?, ता अस्सेसाहि, अस्सेसाणं एको मुहुत्तो पत्तालीसं च बावट्ठिभागा मुहुत्तस्स बावदिठभागं च सत्तठिया रेला छावट्ठी चुणिया भागासेसा: समयं चणं सूरे के णक्वत्तेणं जोएति ?,ता अम्सेसाहिं चेच, अस्सेसाणं एको मुहत्तो पत्तालीसं च चावठिभागा मुहुत्तस्स चावदिठभागं च सत्तठिया छेत्ता छावट्ठी चुणिया भागा सेसा, ता एएसि.पंचहं दोचं अमावासं चंदे पुच्छा, उत्तराहिं फम्गुणीहि, उत्तराणं फरगुजीणं चत्नालीसं मुहुना पणतीसं पावदिठभागा मुहुत्तस्स चावदिठभागं च सत्तठिधा छेत्ता पण्णट्ठी चुणिया भागा सेसा, तंसमयं च णं सूरे केणं पुच्छा, ना उत्तराहिं पेव फरगुणीहि, उत्तराण फग्गुणीणं तं वेव जाव पण्णवी चुणिया भागा सेसा, ता एतेसिं णं पंचण्हं संवच्छराणं तचं अमावासं चंदे पुच्छा, ता हत्येणं, हत्थस्स चत्तारि मुहुत्ता तीसं च चावट्ठिभागा मुहुत्तस्स चावट्ठिभागं च सत्तद्विधा छेत्ता चाचट्ठी चुणिया भागा सेसा, समयं च णं
एसि णं पंचण्हें संबच्छराणं दुवालसमं अमावासं चंदे कर्ण पुच्छा, ता अदाहिं, अदाणं चत्तारि मुहुत्ता इस य बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सनट्ठिधा छेत्ता चउपणं चुणिया भागा सेसा, समयं च णं सूरे केणं पुच्छा, ता अदाहिं चेव, जं चेव चंदस्स, ता एएसिं णं पंचण्हं संवच्छराणं चरिमं चावहि अमावासं चंदे केणं पुच्छा ?. पुणपसुणा, पुणशमुस्स चाचीसं मुहुत्ता छायालीसं च वासहि. भागा मुहुनम्स सेसा, समयं च णं सूरे केणं पुच्छा ?, ता पुणवमुणा चेव, पुणवसुस्स णं जहा चंदस्स । ६८ाता जेणं अज्ज णखत्तेणं चंदे जोयं जोएति जंसि देसंसि से र्ण इमाणि अट्ठ एकूणवीसाणि मुहुत्तसताई चउचीसं व चावहिभागे मुहुनस्स चावट्टिभागं च सत्तट्टिधा छेना चावठि चुणियामागे उचायिणावेत्ता पुणरवि से चंदे अण्णेणं तारिसएणं चेव णखत्तेणं जोयं जोएति अण्णंसि देसंसि, ता जेणं अज णक्खनेणं चंदे जोयं जोएति जसि देसंसि से णं इमाई सोलसअठतीस मुहुत्तसताई अउणापण्णं च चाबहिभागे मुहत्तस्स पावविभागं च सत्तट्ठिधा छेत्ता पण्णट्ठी चुणियामागे उबायिणावेत्ता पुणरवि से णं चंदे नेणं चेत्र णक्खनेणं जोयं जोएति अण्णसि देससि, ता जेणं अन्न णक्खनेणं चंदे जोयं जोएति जैसि देसंसि से णं इमाइं च उप्पण्णमुहुत्तसहस्साई णव य मुहुत्तसताई उवादिणावित्ता पुणरवि से चंदे अण्णेणं नारिसएणं नकवनेणं जोयं जोएति तंसि देसंसि, ता जेणं अज णक्खत्तेणं चंदे जोयं जोएनि जसि २ देसंसि से ण इमं एग महत्तसयसहसं अट्टाणउतिं च महत्तसताई उचायिणावित्ता पूणरवि से चंदे तेण चेव णकखनेणं जोर्य से णं इमाई निणि छाबट्टाई राइंदियसलाई उवादिणावेना पुणरवि से मूरिए अण्णेणं नारिसएणं चेव नक्वत्तेण जोयं जोएति तंसि नेसंसि, ता जेणं अज नक्खनेणं सूरे जोयं जोएनि नसि देसंसि से णं इमाई सत्तदुतीस राइदियस-16 ताई उवाइणावेना पुणरवि से सूरे नेणं चेव नक्खनेणं जोयं जोएनि नैसि देसंसि, ना जेणं अज णवत्तेणं सूरे जोयं जोएति जंसि देसंसि से णं इमाई अट्ठारस पीसाई राईदियसलाई उपादिणावेना पुणरवि से मूरे अण्णेणं नारिसएणं | चेव णक्खनेणं जोयं जोएनि तसि देसंसि, ता जेणं अज णक्खनेणं सूरे जोयं जोएनि जंसि देसंसि से णं इमाई छत्तीसं सट्टाई राईदियसयाई उवाइणाविना पुणरवि से सूरे नेणं चेव णक्खनेणं जोयं जोएनि नंसि देसंसि । ६९। ता जया णं इमे चंदे गनिसमावष्णए भवति नना णं इतरेवि चंदे गतिसमावण्णए भवति जना णं इतरे चंदे गतिसमावण्णए भवति तता णं इमेचि चंदे गनिसमावण्णए भवनि, ना जया णं इमे चंदे जुने जोगेणं भवनि नता णं इतरेवि चंद जया णं इयरे चंदे नता णं इमेवि चंदे०, एवं मूरेवि गहेवि णक्खनेवि, सताबि णं चंदा जुना जोएहिं सताविणं मूरा जुत्ता जोगेहिं सयाविणं गहा जुना जोगेहिं सयाविणं नक्खना जुना जोगेहिं दुहनोविणं चंदा जुत्ता जोगेहिं दुहनोवि णं मूरा दुहनोवि णं गहा दुहनोविणं णखत्ता. मंडलं सतसहस्सेणं अट्ठाणउतीए सतेहिं छेत्ता, इस णक्खत्तखेनपरिभागे णक्वत्तविजए नाम पाहुडेनि आहिनेनि बेमि । ७॥१०-२२ दसमं पाहडं। ना कह ने संवच्छराणादी आहिनन्थ खलु इमे पंच संवच्छरा पं. नं-चंदे चंदे अभिवड्ढिते चंदे अभिवहिडने, ता एनेसिं णं पंचहं संबच्छराणं पढमस्स चंदस्स संबच्छरस्स के आदी आहिना जे णं पंचमस्स अभिष. ढितसंवच्छरम्स फजवसाणे से गं पढमम्स चंदम्स संवच्छरस्स आदी अणंतरपुरक्खडे समए, ना से णं किंपजवसिते आहि?, ना जे णं दोश्चस्स चंदसंबच्छरम्स आदी से णं पढमम्स चंदसंबच्छरम्स पजवसाणे अर्णतरपच्छाकडे समये. समयं च णं चंदे केण णक्खनेणं जोएति?, ना उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं छत्रीस मुहुना उन्नीसं च बावट्ठिभागा मुहत्तस्स बावहिभागं च सत्तद्विधा छित्ता चउप्पण्णं चुणिया भागा सेसा. नंसमयं च ण मूरे केणं णवत्तेणं जोएनि?. ता पुणधरणा. पुणवमुस्स सोलस मुहुत्ता अट्ट य वाचट्ठिभागा मुहतम्स वावट्टिभागं च सत्तहिहा छेत्ता वीसं चूर्णिणया भागा सेसा, ता एएसिं थे पंचण्डं संवच्छराणं दोच्चस्स चंदसंबच्छरम्स के आदी आहि०?, ना जे णं पढमस्स चंदसंबन्चरस्स पज्जवसाणे से णं दोश्चस्स णं चंदसंवच्छरस्स आदी अर्णनरपुरक्खडे समये, ता से णं किंपज्जवसिते आहि, ताजेणं तबस्स अभिवड्डियर्सवच्छरस्स आदी से णं दोबस्स चंदसंबच्छरम्स पजवसाणे अर्णतरपच्छाकडे समये. नंसमयं च णं चंदे केर्ण णक्वतेणं जोएति?, ता पुष्वाहिं आसाढाहि, पुषाणं आसाढाणं सत्त मुहुत्ता तेवणं च वाचहिमागा मुहत्तस्स पावहिमागं च सत्तहिया छेत्ता इगतालीस चुणिया भागा सेसा, ८३० चंदमज्ञप्तिः ड-११
मुनि दीपरत्नसागर
Loading... Page Navigation 1 ... 18 19 20 21 22 23 24 25 26