Book Title: Aagam Manjusha 17 Uvangsuttam Mool 06 Chandapannatti
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 25
________________ अदअट्ठारस चंद अट्ठारस सूरे अदएकूणवीस बंदे एकोणवीस सूरे अवीसं चंदे बीस सूरे अदएकवीसं चंडे एकवीसं मूरे अदबाबीसं चंदे चाबीसं सूरे अडतेवीसं चंदे तेवीस सरे अदचठीसं चंदे चउवीसं मरे अनपणीसं चंदे एगे एव०, एगे पुण: पणवीस जोयणसहस्साई मूरे उइदउच्चनेणं अडछत्रीसं चंदे एगे एव०, वयं पुण एवं वदामो-ता इमीसे स्यणप्पभाए पुढबीए बहसमरमणिजाओं भूमिभागाओ सत्त णउदजोयणसए अचाहाए हेडिडे ताराविमाणे चार चरति अट्ठजोयणसने अचाहाए सुरविमाणे चार चरति अट्ठअसीए जोयणसए अवाहाए चंदविमाणे चार चरति णव जायणसनाई अचाहाए उवरित ताराविमाण चार पनि हेट्टिद्वानो नाराविमाणानो दस जोयणाई अवाहाए सूरविमाणे चारं चरति नउनि जोयणे अचाहाए चंदविमाणे चार चरनि एवं जहेब जीवाभिगमे तहेब नेय सवभंतरिहं चारं संठाणं पमाणं वहनि सिम्घमनी इदी तारतरं अगमहिसीओ ठिती अप्पाचहुं जाय ताराओ संखे. १८॥ ना कति ण चादमसूरिया सबलीयसि आभासति उजावनिनवनि पभासाने आहिताति पदना, तत्थ खाइमाओ वारस पडिवत्तीतो पं०. तन्धेगे एव-ता एगे चंदे एगे सरे सबलोगंसि ओभासंनि जाव पभासंति आहिनेति०,एगे पुण-ता तिण्णि चंदा तिष्णि चेव सूरा सबलोए०एगे०, एगे पुण..ना आउट्टि चंदा एवं एएणं अभिलावणं जातो चेव ननिए पाढे दुवालस पडिवत्तीओ तातो चेव इहपि यक्षातो नवरं सत्त य इस य जाच ता चावत्तरं चंदसहस्सं चावत्तरं सूरितसहस्सं सबलोयं ओभासति जाव पभासति आहिएगे एव०. वयं पुण एवं वयामो ता अयण्णं चुदीवे जाव परिक्खेवेणं. जंबूदीवेणं दीवे दो चंदा पभासेंसु पभानि जहा जीवाभिगमे जाच नारातो, ता जंबुद्दीचं णं लवणे णामं समुद्दे बट्टे वलयाकारसंठिते सवतो समंता परिस्विवित्नाणं चिट्ठनि. ता लवणे णं समुदे कि समचकवालसंठिते बिसमचकवालसंठिते? ना समचक्रवालसंठिए नो सिमचकचारसंठिए, ना लवणे समुरे केवतियं चकवानपिक्संभेणं केवतितं परिक्वेणं आहि ?.ना दो जोयणसयसहस्साई चकवालविसंमेणं पारसजायणसयसहम्सा सनं बाआलं किंचिविसेसणे पार स्खेवणं, ता लवणे णं समुहे चत्नारि चंदा पभासिसु वा जाव तारातो, ना लवर्ण समुदं चायतिसंडेणं दीचे बहे वलयाकारसंठिने जाच चिट्ठति, ना धायइसंडे णं दीये समचक्रवारसंठिते एवं विश्वंभो परिक्वेवो जोतिसं जहा जीचाभिगमे जावतारातो, ना धायतिसंडणं दीवं कालोएणाम समुहे किव वलयाकारसठित जाव चिट्ठति, ता कालोएणं समुह कि अण्णं समुदं पुक्खरखरे णं दीवे बहे बल जाव चिट्ठति, ता पुक्खरखरे णं दीचे किं समचकवाल विक्खंभो परिक्खेवो जोनिसं जाच नारानो. पुक्सरवरस्स णं दीवस्स चकवालविक्संभस्स बहुमझदेसभाए एत्य णं माणुसुत्तरे णाम | पवते बट्टे वलयाकारसंठिते पं०, जे णं पुक्खरखरं दीवं दुहा विभयमाणे २ चिट्ठति तं० अभंतरपुक्खरद्धं च चाहिरपुक्खरदं च. ता अम्भिनरपक्वरदे णं कि समचकवालसं० एवं विक्खंभो परिक्खेवो जोतिसं गहातो य जाब एगससीपरिवारो तारागणकोडिकोडीणं, ना पुक्रवरवरं णं दीवं पुक्खरोदे समुद्दे पट्टे वल जाव चिट्ठति, एवं विक्खंभो परिक्खेवो जोतिसं च भाणित जहा जीवाभिगमे जाव संयभूरमणे। (सूर्य- १००-१ गा०३२.८८)।१०१॥ एगणवीसहम पाहुढं १९॥ ना कहं ते अणुभागे आहियनि वइजा ?, तत्थ खलु इमातो दो पडिवत्तीतो पं०, तत्थेगे एव०.ना चंदिमसूरिया णं णो जीवा अजीया णो घणा झुसिरा णो चायरबोंदिधरा कलेवरा णस्थिणं तसि उहाणेनिया कम्मेति वा बलेइ वा पीरिएइ वा परिसकारपरकमेइ वाणो ते विजुलवंतिणो असणि लवंतिणो धणितं लवंति, अहे गं बायरे वाउयाए संमुच्छनि अहे णं वायरवाड्याए समुच्छित्ता विजुपिलपति असणिपिन्लवंति थणितंपिलवनि०एगे पुण एव०-ता चंदिमस. रिया णं जीवा णो अजीचा पणा णो मुसिरा बादस्वादिधरा णो कलेवरा अस्थि णं तेसि णं उठाणेइ या जाच पुरिसकारपरकमेनि वा ने विजुपि उचंति असणिपि लवंति थणियपि लवंति०, वयं पुण एवं वदामो-ता चंदिमसृरिता णं देवा महिटिया जाय महासुक्खा वरवत्यधरा वरगंधधरा वरम धरा पराभरणधरा अवोच्छिनिणयटुताए अण्णे चयंति अण्णे उचजनि आहि ॥१०२शना कहं ते राहुकम्मे आहि ?. तन्थ खल इमातो दो पहिवत्तीतो पं०, तत्व एगे ए०-ता अस्थि णं से राहुदेवे जे णं चंदं सुरं च गेष्हति. एगे पुण-ता गत्यि ण से राहुदेवे जे णं चंदं च सूरं च मेण्हनि, नन्थ जे ते एक ना अन्थि ण से राहू देवे जे णं चंदं सरं च गेण्हति ते णं एव० ता राहू णं देवे चदं सूर च गण्हमाणे बुदंतेणं गिलिहत्ता चुदतेषां मुयति बुद्धतेणं गिहिना मुदंतेणं मुयति मुदतेणं गिहिता बुद्धनेणं मुयति मुरतेणं गिहिना मुदनेणं मुयति वामभुयतेणं गिहिना वामभृयंतेण मयइ वामभूयनेण गिहिना दाहिणभयंतेण मुबइ दाहिणभुयनेणं गेण्हित्ता वामभुयंतेणं मुयति दाहिणभुयंतेणं गिरिहना दाहिणभुयंतेणं मुयनि, तत्थ जे ते एव०-ना णस्थिणं से राह देवे जे णं चंदं सूरं च गेण्हति ते णं एव०-तत्य खल इमे पण्णरस कसिणा पोग्गला पं०, त-सिघाडए जडिलाए खत्तए सरते अंजणे खंजणे सीतले हिमसीतले केलासे अरुणापहे पणिजए भमुब(नभस् )रए कविलए पिंगटए राह. ता जता णं एए पणारस कसिणा कसिणा पोग्गला सता चंदस्स वा सूरम्स वा लेसाणुत्र - धचारिणो भवंति तना णं मणुस्सलोगे मणुस्सा वतंनि एवं खलु राहू चंदं वा सूरं वा गिण्हति, ता जता णं एए पण्णरस कसिणा कसिणा पांग्गला णो सता चंदस्स पा सूरस्स पा लेसाणुचद्धचारिणो भपनि णो खलु तदा माणुसन्लोयम्मि मणस्सा एवं वदंति एवं खल राहू चंदं सूरं वा गेण्हति एगे एवमाहंसु, वयं पुण एवं वयामो-ता राहणं देवे महिढाए जाव महासुस्खे घरवन्धधारी जाव बराभरणधारी. राहुस्स णं देवस्स णव णामधेना पं० त०-सिंघाडते जडिलए खत्तते खरए दददरे मगरे मच्छे कच्छपे किण्हसपे. राहुस्सणं देवस्स विमाणा पंचवण्णा पं० तं-किण्हा णीला लोहिना हालिदा सुकिाडा, अन्धि कालए राहुविमाणे खंजणवण्णाभे पं. अस्थि जीन्लए राहुविमाणे लाउ यवण्णाभे ५० अस्थि लोहिए राहु मंजिट्ठावण्णाभे अस्थि पीते हलिदवण्णाभे अस्थि सुकिहए. भासरासिवण्णाभे पं०, जया णं राहू आगच्छमाणे वा गाउमाणे या विउप्रमाणे वा परियारेमाणे वा चंदलेस पुरच्छिमेणं आव. रित्ताणं पचन्टिमेणं वीईवयद तना णं पुरच्छिमेणं चंदे उवदंसेति पनात्विमेणं राहू. जया ण राह आगच्छमाणे वा जाय परियारेमाणे वा चंदस्स वा सरस्स वा लेसं पचाच्छिमेणं आवरिता पुरच्छिमेणं पीइंश्यद नया ण पचत्यिमेणं चंदे उवदंसेनि पुत्यिमेणं राहू. एएणं अभिलावेणं दाहिणेणं आवरेनाणं उत्तरेणं बीईवयद उत्तरेणं आवरेत्ता दाहिणेणं बीईक्यद उत्तरपुरस्थिमेणं आवरेना दाहिणपस्थिमेणं बीईक्यइ दाहिणपबन्धिमेणं आवरेत्ता उत्तरपुरन्थिमेणं ८३५ चंद्रप्रज्ञप्तिः , पाबुर्ड-20 मुनि दीपरनसागर

Loading...

Page Navigation
1 ... 23 24 25 26