Book Title: Aagam Manjusha 17 Uvangsuttam Mool 06 Chandapannatti
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 26
________________ *** वीईक्यइ दाहिणपुरस्थिमेणं आवरेत्ता उत्तरपञ्चस्थिमेणं बीईवयइ, उत्तरपञ्चस्थिमेणं आवरेत्ता दाहिणपुरस्थिमेणं वीईवयइ तया णं उत्तरपञ्चस्थिमेणं चंदे उवदंसेति दाहिणपुरस्थिमेणं राहू, ता जता णं राहू आगच्छमाणे वा गच्छ० चंदस्स लेस्सं आवरेति नता णं मणुस्सलोगे मणुस्सा पतंति-एवं खलु राहुणा चंदे गहिए 2, ता जता णं राह आगच्छमाणे वा. चंदलेस्सं आवरिता पासेण बीईवयइ तताण मणुस्सलोए मणुस्सा वदति-एवं खलु राहणा चंदे वंते 2. ना जना णं राहू आगच्छमाणे चा चंदस्स लेस्सं आवरेत्ताणं मजझेणं वीईवयइ तता णं मणुस्सलोगे मणुस्सा वतंति-एवं खलु राहुणा चंदे वइयरिए 2. ता जता णं राहू आगच्छमाणे वा० चंदस्स लेस्सं अहे सपक्खि सपडिदिसि आवरेनाणं चिट्ठति तना णं मणुस्सन्टोए मणुस्सा वतंति-एवं खलु राहुणा चंदे पत्थे 2, ता कतिबिहे णं राह पं०?, ता दुबिहे राहू पं० २०-धुवराहू य पधराहू य, तत्थ णं जे से धुवराह से णं बहुलपक्वस्स पडिवए पण्णरसतिभागेणं पण्णरसतिभागं चंदळेसं आवरेमाणे चिट्ठति तं पढमाए पढमं भागं चितियाए बितियं भागं जाय पण्णरसीए पण्णरसमं भागं, चरिमसमते चंदे रत्ते भवति अवसेससमए चंदे रने चिर चिट्ठति तं पढमाए पढमं भागं जाव पण्णरसमं भागं, परिमे समए चंदे विरने भवति अवसेससमए चंदेरते य विरत्ते य भवति, तत्व णं जे से पचराह से जहरू छण्हं मासाणं उको वातालीसाते मासाणं चंदस्स अडतालीसाए संवच्छराणं मूरस्स / 103 / ता से केणडेणं एवं बुचनि-चंदे ससी 21, ता चंदे णं जोइसिंदे जोतिसराया सोमे कंते सुभगे पियदसणे सुरूवे ता से एतेणद्वेणं एवं पुचति-चंदे ससी 2, ता से केणट्टेणं एवं युञ्चति-सूरे आइथे 21, ता सूरादिया णं समताति वा आपलिवानि वा जाच उस्सप्पिणीति वा ओसप्पिणीति वा से एएणं अट्टेणं एवं बुथति मरे आदिचे 2 / 104 / ता चंदस्स णं जोतिसिदस्स जोतिसरण्णो कति अग्गमहिसीओ पं०१, चत्तारि अग्गमहिसीओ पं० तं०- चंदप्पहा दोसिणाभा अचिमाली पभंकरा, तत्थ णं एगमेगाए देवीए चत्तारि 2 एवं चेव पुषभणितं अट्ठारसमे पाहुडे तहा णायचं जाच मेहुणवत्तियं, एवं सूरस्सवि, ता सूरियचंदिमा णं जोतिसिंदा जोतिसरायाणो केरिसए कामभोगे पचणुभवमाणा विहरनि?, ता से जहाणामए केइ पुरिसे पढमजुश्णुट्टाणवलसमत्थाए भारियाए सदि अचिरवत्तवीवाहे अत्थगवेसणताए सोलसवासविप्पबसिने ता से णं तता लबट्टे कयकजे अणहसमग्गे पुणरवि सयं गिह हत्रमागते व्हाए जाब सरीरे मणुणं थालीपागसुद्धं अट्ठारसर्वजणाउलं भोयणं भुत्ते समाणे तंसि तारिसगंसि वासघरंसि अभितरतो सचित्तकम्मे चाहिरतो दूमियघट्ठमढे विचित्तउडोयचिछिगतले मणिरयणपणासियंधयारे बहुसमरमणिजभूमिमागे पंचवण्णसरसमुरभिमुक(पुष्क)पुंजोवयारकलिते कालागरूपवरकुंदुकधूवमघमतगंधुबुयाभिरामे सुगंधवरगंधिए गंधवहिभूते तंसि तारिसगंसि सयणिजसि सालिंगणवहिए उभतो बिब्बोयणे दुहतो उपणए मजमेणयगंभीरे गंगापुलिणवालुउद्दालसालिसते उबचियसोमदुगुलपट्टपडिच्छायणे सुविरइयरयत्ताणे रत्तंमुयसंबुडे आयिणगरूपचूरणवणीतनूलफासे गंधवरकुसुमचुण्णसयणोपयारकलिते ताएयारिसियाए सिंगारागारचारवेसाते संगय जाव जोषणविन्यासकलिताए अणुरत्ताए अविरत्ताए मणोणुकुलाए भारियाए सदि इडे सदफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोगे पञ्चणुभवमाणे विहरेजा, तासे णं पुरिसे विउसमणकालसमयंसि केरिसतं सातासोक्ख पचणुभषमाणे विहरति?,नं उरालं णं समणाउसो', तस्स णं पुरिसस्स कामभोगेहिंतो वाणमंतराणं देवाणं एत्तो अणंतगुणविसिट्टतरगा चेच कामभोगा, वाणमंतराणं देवाणं कामभोगेहितो अमुरिंदरजियाणं भवणवासीर्ण देवाणं एत्तो अर्णतगुणविसिद्भुतरगा चेव कामभोगा, असुरेंदवजिताण० एत्तो अर्णत: गहगणणवत्त जाव कामभोगेहितो चंदिमसूरियाणं जोतिसियाणं जोतिसराईणं इत्तो अर्णतगुणविसिट्टतरगा चेष कामभोगा, ता चंदिमसूरिया ण जोतिसिंदा जोइसरा. नाणा एरिसत कामभाग पचणुभवमाणे बिहति।१०५ातत्य खल इमे अट्ठासीतीमहागहा १००-इंगालाए वियालए लोहितले सोणच्छर आहुणिए पाहुणिए कणते कणो कणकणएक आसासणे कजोवए कत्थु(घ)रए अयगरए इंदुभए संखे संखणाभे 20 संखवण्णाभे कसे कंसणाभे कंसपण्णाभे रुप्पी रुप्पोभासे नीलो नीलोभासे भासे भासरासी 30 दगे दगवण्णे तिले तिलपुष्फवण्णे काए कार्ग(4)घे ईदग्गी धूमकेतू हरि पिंगलए 40 बुद्ध सुके वहस्सती राह अगस्थी माणवते कामफासे धुरे पमुहे पियडे 50 विसंघी कप्पेलए पहले जडिलए अरुणे अग्गिएकाले महाकाले सोस्थिए सोचस्थिए वद्धमाणए 60 पलंबे णिचालोए णिचुजोए सर्यपहे ओभासे सेयंकरे आभकरे पभंकरे अरए ७०विरए असोगे बीयसोगे विचने चिवत्ये बिसाले साले सुचते अणियही एकजडीद दुजड़ी करे करिए राय अम्गले भावे केऊ पुष्फकेतू (सूर्य गाथा ८९.९७)।१०६॥२०पाहुई / इय एस पागडत्या अभाव जणहिययदाउभा इणमो। उकिनिया भगवती जोइसरायस्स पचत्ती॥९८॥ एस गहियावि संती बद्धे गारवियमाणपडिणीए। अबहुस्सुए न देया तश्विवरीए भचे देया // 99 // धिहउट्टाणुच्छाहकमबलविरियपुरिसकारेहिं / जो सिक्खिोषि संतो अभायणे पकिखविजाहि // 100 // सो पवयणकुलगणसंघचाहिरो णाणविणयपरिहीणो। अरहंतथेरगणहरमेरं किर होइ बोलीणो // 1 // तम्हा घिइउहाणुच्छाहकम्मबलविरियसिक्वियं णाणं। धारेयशं णियमा णय अविणीएसु दाय ॥२॥वीरवरस्स भगवतो जरमरणकिलेसदोसरहियस्स विंदामि विणयपणतो सोक्सप्पाए सया पाए॥१०३॥ गाथाः / / 10 // इति श्रीचंद्रपज्ञप्त्युपांगमुत्कारित पीरसंवत् 2468 श्रीसिदाचल्लोपेत्यकागतश्रीवर्धमानजैनागममंदिरे // *.615*****

Loading...

Page Navigation
1 ... 24 25 26