Book Title: Aagam Manjusha 17 Uvangsuttam Mool 06 Chandapannatti
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 22
________________ "+ 4 ता अट्ठारसती से राइदियसने राइदियग्गेणं आहि ता से णं केवलिए मुद्दत्तग्गेणं आहि ०? ना चउप्पणं मुहुत्तसहस्साई णत्रय मुहुत्तसनाई मुदुनग्गेणं आहि ना से णं केलिए त्राट्ठिभागमुदुनग्गेणं आहि ता चउनीसं सतसहस्साई अतीसं च चावदिभागमुहनसने मुहुत्तग्गेण आहि । ७३ । ना कता णं एते आदियचंदसवच्छरा समादीया समपजवसिया आहि ०१ ता सहि एए आदिचा मासा बावडी एने चंदा मासा एस णं अदा उखुत्तकडा दुबालसभयिता तीसं एते आदिवसवच्छरा एकतीसं एने चंदसंबच्छरा तता णं एते आदिवदवच्रा समादीया समपज्जबसिया आहि ताकना णं एते आदिम उडुचं दणक्खत्ता संवच्छरा समादीया समपजबसिया आहि ?. ना सट्टी एने आदिचा मासा एगट्टी एते उडू मासा बावट्टी एने चंदमासा सनट्टी एने नक्खता मासा एस णं अद्धा दुवालसमुत्तकडा दुवालसमयिता सट्टी एने आदिवा संगच्छरा एगट्टी एने उडुवच्छ बावड़ी एने चंदा संव सनही एते नक्खता संवच्छरा तताणं एते आदिग्वडुदणक्खना संवछरा समादीया समपज्जवसिया आहि ता कता णं एते अभिवडिआदिच्च उडुचंद्णक्खता संचच्छरा समादिया समपज्जवसिता आहि: ? ना सतावण्णं मासा सत्त य अहोरता एकारस य मुहुत्ता तेवीसं बावट्टिभागा मुहुत्तस्स एते णं अभिवादिता मासा सट्टी एते आदिच्या मासा एगट्टी एने उडू मासा चावट्ठी एते चंदा मासा सत्तट्ठी एते नकुखना मासा एस णं अद्धा उप्पण्णसत्तत्तकडा दुबालसभयिता सत्त सना चोत्तान् एते णं अभिवद्धिना संबच्छरा सन्त सता असीता एते णं आदिचा संवच्छरा सत्त सता तेणउता एते णं उडू बच्छरा अट्ट सता उत्तरा एने चंदा संरा. एक्सनरी अड्ड सया एए णं नक्खत्ता संगच्छरा तता णं एते अभिवद्धित आदिच उडुचंदनक्खत्ता संवच्छरा समादीया समपजबसिया आहि, ता णयताए णं चंदे संच्छरे तिष्णि चउप्पण्णे राइदियसने दुवास य बावट्टिभागे राइदियम्स आहि०, ता अहानचेणं चंदे संच्छरे तिणि चप्पण्णे राईदियसते पंच य मुहते पण्णासं च पावट्टिभागे मुहुत्तस्स आहि । ७४ । तत्थ खलु इमे छ उडू पं० [सं० पाउसे परिसारने सरने हेमंते बसने गिम्हे. ना सवेवि णं एने चंदउ दुबे २ मासानि चउप्पण्णेणं २ आदाणेण गणिज्यमाणा सातिरेगाई एगुणसट्टी २ राईदियाई राईदियोर्ण आहि तत्थ खलु इमे छ ओमरता पं० तं ततिए पत्रे सत्तमे एकारसमे पद्मरसमे एगूणवीसनिमे तेवीसनिमे पत्रे, नन्ध खलु इमे उ जनिरत्ता पं० ० चडत्ये पत्रे अट्टमे वारसमे सोलसमे वीसतिमे चउवीसतिमे पत्रे छचेव य अइरता आइबाओ हवंति जाणाइ छबेव ओमरत्ता चंदाउ हवंति माणाहिं ॥ ३४ ॥ ७५ ॥ नत्थ खलु इमाओ पंच वासिकीओ पंच हेमंतीओ आउट्टीओ पं० ता एएसि णं पंचन्हं संबच्छराणं पढमं वासिक आउहिं चंदे केणं नक्खत्तेणं जोएति ? ता अभीयिणा, अभीयिस्स पढमसमएणं, तंसमयं च णं मूरे केणं णकखतेणं जोएनि ?, ना पूसेणं. सस्स एगुणवीसं मुहुत्ता तेत्तालीसं च बावट्टिभागा मुहुत्तस्स बावदिट्ठभागं च सत्तद्विधा छत्ता तेत्तीसं चुण्णिया भागा सेसा, ता एएसिं पंचन्हं संबच्छराणं दोघं वासिकि आउट्टि चंदे केणं० १, ना संठाणाहिं, संठाणाणं एकारस मुहत्ता ऊतालीस च बावट्टिभागा मुहत्तस्स वावट्टिभागं च सत्तद्विधा छेत्ता तेपण्णं चुण्णिया भागा सेसा, तंसमयं सरेकेणं पुच्छा, ता पूसेणं, पूसस्स णं तं चैव, ता एनेसिं णं पंचण्डं संवच्छरणं नवं पासिकि आउट्टि चंदे के पुच्छा, ता विसाहाहि, त्रिसाहाणं तेणं चैव अभिलावेणं तेरस चउप्पण्णा चत्तालीसं चुण्णिया, समयं च णं सूरे केणं० १. ता पुसेणं, पूसस्स तं चेत्र, ता एतेसिं णं पंचण्डं संवछराणं चउत्थं वासिकि आउट्टि चंदे केणं? ता रेवतीहि. रेवतीणं पणची मुहुत्ता छत्तीसं च बावट्टिभागा मुहुत्तस्स वावट्टिभागं च सत्तट्ठिया छेत्ता छडीसं चुण्णिया भागा सेसा, तंसमयं चणं सूरे केण०१, ता पूसेणं, पूसस्स तं चेत्र, ता एएसि णं पंचष्टं संवराणं पंचमं वासिकि आउहिं चंदे के ०?, ता पुचाहिं फग्गुणीहिं पुत्राफग्गुणीर्ण वारस सत्तालीसा तेरस चुण्णिया, तंसमयं च णं सूरे केणं? वा पूसेर्ण, पूसस्स तं चेत्र एगूणवीसा तेताली तेत्तीसा । ७६। ता एएसिं णं पंचं संवराणं पढमं हेमंनि आउट्टि चंदे णं णक्खणं जोएति ? ता हत्येणं, हत्यस्स णं पंच मुहुत्ता पण्णासं च चावट्टिभागा मुहुत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता सट्टी चुण्णिया भागा सेसा, तंसमयं च णं सूरे केणं० १. उत्तराहि आसादाहि उत्तराणं आ सादार्ण चरिमसमए, ता एएसि णं पंचहं संवच्छरणं दोघं हेमंत आउहिं चंदे केणं ०?, ता सतभिसयाहिं, सतभिसयाणं दुन्नि अट्ठावीसा उत्तालीस चुण्णिया, तंसमयं च णं सूरे केणं०? ता उत्तराहिं आसाढाहि. उत्तराणं आसा. ढा चरिमसमए, ता एतेसिं णं पंचहं संचच्छराणं तचं हेमंति आउहिं चंदे केणं० १. ता पूसेणं, पूसस्स एकूणवीसं ताला तेत्तीसं चुणिया, तंसमयं च णं सूरे केर्ण०१, ता उत्तराहिं आसादाहिं, उत्तराणं आसाढाणं चरिमसमए, ना एतेसिं णं पंचहं संवच्छराणं चउत्थि हेमंतं आउहिं चंदे केणं०१, ता मूलेणं, मूलस्स छ चेत्र अट्टावचा वीस पुष्णिया, तंसमयं च णं सूरे केणं ०१ ता उत्तराहिं आसादाहिं, उत्तराणं आसादाणं चरिमसमए, ता एनेसि णं पंचह संच्छराणं पंचमं हेमंति आउहिं चंदे केणं ०१, कत्तियाहिं, कत्तियाणं अट्ठारस मुहुत्ता छत्तीसंच बावट्टिभागा मुहुत्तस्स बावट्टिभागं च सत्तठिया छेत्ता छ चुण्णिया भागा सेसा, तंसमयं च णं सूरे०१, ता उत्तराहिं आसाढा हि उत्तराणं आसाढाणं चरिमसमए । ७७। तत्थ खलु इमे दसविधे जोए पं० [सं० वसभाणुजोए वेणुयाणुजोते मंचे मंचाइमंचे उत्ते छत्तातिच्छत्ते जुअणदे घणसंमदे (घण) पीणिते मंडकप्पुते णामं दसमे एनेसिं णं पंचं संवच्छ राणं छत्तातिच्छन्तं जोयं चंदे कंसि देसंसि जोएति ?, ता जंबुद्दीवस्स पाईणपडीणायताए उदीणदाहिणायताए जीवाए मंडलं चउडीसेणं सतेणं छित्ता दाहिणपुरच्छिमिसि चउभागमंडलंसि सत्तावीसं भागे उवादिणावेता अट्टावसतिभागं पीसा छेता अट्ठारसभागे उचादिणावेत्ता तीहिं भागेहिं दोहि य कलाहिं दाहिणपुरच्छिमिलं चउ भागमंडलं असंपत्ते एत्थ णं से चंदे छत्तातिच्छत्तं जोयं जोएति, तं० उपिं चंदा मज्झे णक्खने हेडा आदिबे, नंसमयं च णं चंदे केणं णक्खत्तेर्ण जोएति ?, ता चित्ताहिं, चित्ताणं चरमसमए । ७८ ॥ चारसमं पाहुडं १२ ॥ ता कहं ते चंदमसो वढोवढी आहि०१, ता अट्ट पंचासीते मुद्दत्तसते तीसं च बावट्टिभागा मुहुत्तस्स, ता दोसिणाप क्खाओ अन्धगारपक्वमयमाणे चंदे चत्तारि बायालसते छत्तालीस च बावद्विभागे मुहुत्तस्स जाई चंदे रज्जति तं पढमाए पढमं भागं जाव पण्णरसीए पनरसं भागं चरिमसमए चंदे रत्ते भवनि अबसेसे समए चंदे रते य चिरने य भवति इयण्णं अमावासा, एत्थ णं पढमे पत्रे अमावासे, ता अंधारपक्खातो णं दोसिणापक्वं अयमाणे चंदे चत्तारि चायाले मुद्दत्तसते छत्तालीसं च बावदिट्ठभागा मुडुत्तस्स जाई चंदे विरजति, नं० पढमाए पढमं जाय पण्णरसीए पण्णरसमं भागं, चरिमे समये चंदे विरत्ते भवति अवसेससमए चंदे रते य विरत्ते य भवति, इयण्णं पुण्णमासिणी, एत्थ णं दोचे पत्रे पुण्णमासिणी । ७९ । तत्थ खलु इमाओ बावट्ठी पुण्णमासिणीओ बावट्टी अमावासाओ (२०८) ८३२ चंद्रपज्ञप्ति: पालुङ- १३ मुनि दीपरत्नसागर प

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26