Book Title: Aagam Manjusha 17 Uvangsuttam Mool 06 Chandapannatti
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
View full book text ________________
बता कह ने मुहुनग्गे आहि०, ता एतेसिं णं अट्ठावीसाए णक्वत्ताणं अत्यि णवत्ते जेणं णव मुहुत्ते सत्तावीसं च सत्तट्ठिभागे मुहुत्तस्स चंदेणं सद्धिं जोयं जोएनि, अस्थि णवत्ता जे णं पण्णरसमुहुने चंदेणं सदि जोय जोएंनि,
अस्थि णक्खन्ना जे णं नीसं०. अस्थि णक्वत्ता जे णं पणतालीसं मुहुत्तेचंदेणं सदि जोयं जोएंति, ता एएसि णं अट्ठावीसाए नस्खताण कयरे नक्खले जे णं नव मुहुने सत्ताचीसं च सत्तविभाए महत्तस्स देणं सद्धि जोएन्नि ? कयरे नक्खता जे ण पण्णरसमुहुने कतरे नक्खत्ता जे णं तीसं मुहुने चंदेण कतरे नक्सत्ता जे णं पणयालीसं मुहुने०१.ता एएसि णं अट्ठावीसाए णक्खत्ताणं तत्थ जे से णक्खने जे णं णव मुहुने सत्तावीसं च सत्तहिभागे मुहुत्तस्स चनेण से णं एगे अभीयी. नस्य जे ने णक्खन्ना जे णं पण्णरस मुहुने चंदेण० ते णं छ, तं०- सतभिसया भरणी अहा अम्सेसा सानी जेट्टा. तत्थ जे ते णवत्ता जे णं तीसं मुहुने चंदेण ते पण्णरस, नं०-सवणे धणिट्ठा पुमा भरवना रेवनी अम्सिणी कनिया मग्गसिरं पुम्सो महा पुधा फग्गुणी हत्थो चित्ता अणुराहा मूलो पुश्वासादा, तत्थ जे ते णक्वना जे णं पणतालीसं मुहले चंदेण सद्धि जोगं जोएंति ते णं छ. तं० उत्तरा भरपदा रोहिणी पुणश्वम् उत्तरा फाणी पिसाहा उत्तरासाढा।३३। ना एतेसि णं अट्ठावीसाए णवत्ताणं अस्थि णस्खले जे णं चत्तारि अहोरत्ते छच्च मुहले सूरेण सदि जोयं जोएति, अस्थि णक्वत्ता जे छ अहोरते एकवीसं च महने सरेण अन्थि णखत्ला जे गं नेरस अहोरने वारस य मुहुने सूरेण अस्थि णक्खत्ता जे णं वीसं अहोरने तिण्णि य मुहुने०, ता एतेसिं णं अट्ठापीसाए णक्खनाणं कतरे णक्खत्ते जे णं चत्नारि अहोरने उच्च मुहुने मरेण कतरे णक्खने जे णं छ अहोरने एकवीसं मुहुने सूरेणं० कतरे णक्खता जे णं तेरस अहोरते बारस य मुहुत्ते सूरेण कतरे णवत्ता जे णं बीसं अहोरत्ते तिणि य मुहुत्ते सूरेण?.एतेसिं णं अट्ठावीसाए णक्खत्ताणं तस्य जे से णकखत्ते जे णं चत्तारि अहोरने छच मुहुने सूरेण से णं एगे अभीयी, एवं उच्चारेयश्चाई जाव तत्य जे ते णकखना जे ण वीस अहोरते तिण्णि य मुहुने सूरेण सदि जोयं जोएंनि ते णं छ, सं०- उत्तरा भहवता जाव उत्तरासादा । ३४॥ १०.२॥ता कह ने एवंभागा आहि, ता एनेसि णं अट्ठावीसाए णक्खनाणं अस्थि णक्खत्ता पुर्वभागा समखेता तीसतिमुहुत्ता पं०, अस्थि णक्खत्ता पच्छंभागा समक्खेना तीसमुहुना पं०, अस्थि णक्खना णतंभागा अवइडखेना पण्णरसमुहना |
णखत्ताणं कतरे णक्खत्ता पुर्वभागा समखेत्ता तीसतिमुहुत्ता पं० कतरे णक्वत्ता पठभागा समक्खेत्ता तीसमूहला पं. कतरे । णक्खना णतंभागा अबढखेत्ता पण्णरसमुहत्ता ५० कतरे नक्खत्ता उभयंभागा दिवइढखेत्ता पणतालीसतिमुहत्ता पं०?, ता एतेसि णं अट्ठावीसाए णक्खनाणं तस्य जे ते णक्वत्ता पुर्वभागा समसेता नीसतिमुहता पं०ने ण छ, तं-पुडा पोट्टवता कनिया मघा पुधा फग्गुणी मूलो पुवासादा, तत्थ जे ने पवना पच्छंभागा समखेत्ता तीसतिमुहुत्ता पं० ते णं दस, तं-अभिई सवणो धणिट्ठा रेवती अस्सिणी मिगसिरं पुसो हत्थो चिना अणुराधा, नन्थ जे ते णखत्ता ण भागा अबदखेत्ता पण्णरसमुहुत्ता पं० ते ण छ, तं०-सयभिसया भरणी अदा अस्सेसा साती जेट्टा, तत्य जे ते णखत्ता उभर्यभागा दिवढखेत्ता पणतालीसंमुहुत्ता पं० ते णं छ, नं- उत्तरा पोट्टवता रोहिणी पुणव्यम् उत्तरा फग्गुणी बिसाहा उत्तरासाढा ।३५॥१०-३।। ता कहं ते जोगम्स आदी आहि०?, ता अभियीसवणा खलु दुवे गक्वत्ता पच्छाभागा समखित्ता सातिरेगऊतालीसतिमहत्ता तप्पडमयाए सार्य चंदेण सर्दि जोयं जोएंति, नतो पच्छा अवरं सातिरेयं दिवसं, एवं खलु अभिईसवणा दुणवत्ता एगराई एगं च सातिरेग दिवसं चंदेण सर्दि जोगं जोएंति त्ता जोयं अणुपरियति त्ता सायं चंद धणिहाणं समप्पंति, ता धणिट्टा खलु णक्खने पच्छंभागे समक्खेने तीसतिमुहले तप्पढमयाए सायं चंदेण सदि जोगं जोएनित्ता जोयत्ता ततो पच्छा राई अवरं च दिवसं.एवं खलु धणिट्ठाणक्खत्ते एर्गच राई एगं च दिवसं चंदेण सदि जोयं जोएति त्ता जोयं अणुपरियति ला सायं चंदं . सतमिसयाणं समापेति, ता सयभिसया खलु णक्खत्ते णत्तंभागे अबढखेने पण्णरसमुहुने तप्पढमताए सायं चंदेण सदि जोय जोएति णो लभति अवरं दिवसं. एवं खलु सयभिसया णक्खत्ते एगं राई चदेण सदि जोयं जोएनि ना जोयं अणुपरियति त्ता ता चंदं पुष्वाणं पोट्टबताणं समप्पेति, ता पुष्वा पोट्टवता खलु नक्सने पुवंभागे समखेत्ते तीसतिमुहुत्ते तप्पढ़मताए पातो चंदेणं सद्धिं जोयं जोएति ततो पच्छा अवसराई, एवं खलु पुत्वा पोट्टयता णक्खने पुर्वभागे समखिने तीसमुहुने एगं च दिवस एग व राई चंदेणं सदि जोयं जोएति ता जोर्य अणुपरियति ता पातो चंदं उत्तरापोट्टवताणं समप्पेति, ता उत्तरापोट्टवता खलु नक्खत्ते उभयंभागे दिवढखेते पणतालीसमुहुने नपढमयाए पातो
राति ततो पच्छा अवर दिवस,एवं खलु उत्तरापोट्टवताणक्खत्ते एग दिवस एग चराईअवरं च दिवसं चंदेण सदि जोयं जोएतित्ता जोयं अणुपरियति त्तासायं चंद रेवतीणं समप्पेनि.तारेवनी णक्खने पच्छंभागे सम जहा धणिट्टा जाब सागं चंदं अस्सिणीणं समप्पेति, ता अस्सिणी खलु णक्खत्ते पच्छिमभागे तमखेने तीसतिमुहुत्ते तप्पढमताए सार्ग चंदेण सद्धिं जोयं जोएति, ततो पच्छा अवरं दिवसं, एवं खलु अम्सि. णीणखत्त एग चराह एगचदिवस चढण सद्धिजाय जाएति त्ता जोग अणुपरियइत्ता साग चंद भरणीण समापति, ता भरणी खलणक्खत्ते णतंभागे अवड्ढखेले जहा सतभिसया जाब पादो चंद कत्तियाण समप्पेति, एवं जहा सयभिसया तहा नतंभामा नेयमा, एवं जहा पुषभद्दयता सहेब पुर्वभागा छप्पि णेया, जहा धणिट्ठा तहा पाउँभागा अट्टणेयवा जाव एवं खलु उत्तरासाढा दो दिवसे एगं चरातिं चंटेण सदि जोगं जोएनि ना जोगं अणुपरियइति ना सायं चंदं अभितिसमणाणं समप्पेति । ३६॥१०-४॥ ता कहं ते कुला आहि.?, तस्थ खलु इमे चारस कुला वारस उबकुला चत्तारि कुलोषकुला पं०, पारस कुला तं० धणिट्ठाकुलं उत्तराभवता अस्सिणी कनिया मगसिरं पुस्लो० महार उत्तराफाणी चित्ताक पिसाहा० मूलो उत्तरासाढाकुलं, वारस उपकुला तं-सवणा उपकुलं पुषपोट्टवता रेवती भरणी रोहिणी० पुणवसु० अस्सेसा० पुवाफम्गुणी हत्यो साती जेट्टाः पुवा सादा०, चत्तारि कुल्टोबकुला तं- अभीयीकुलोषकुलं सतभिसया० अदा० अणुराधाकुलोचकुलं ।३७॥१०.५॥ ता कहं ते पुण्णिमासिणी आहि ?, तत्व खलु इमाओ वारस पुषिणमासिणीओ बारस अमावासाओ पं०. साविट्ठी मोहवती आसोई कत्तिया मग्गसिरी पोसी माही फगुणी चेत्ती विसाही जेट्ठामूली आसाढी, ता साविडिण्णं पुण्णमासि कति णक्खत्ता जोएंति, ता तिषिण गक्खता जोइंति, तं०. अभिई सवणो धणिडा, ता पुट्टवतीण्णं पुषिणमं चंद्रप्रज्ञप्तिः पादु.१०
मुनि दीपरत्नसागर
Loading... Page Navigation 1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26