Book Title: Aagam Manjusha 17 Uvangsuttam Mool 06 Chandapannatti
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
View full book text ________________
कति णरखना जोएति ?, ना तिनि नक्सत्ता जोति, नं: सतभिसया पुरापुट्टपता उत्तरापुढवता, ना आसोदिण्णं कति णक्खता जोएति', ता दोण्णि णक्खत्ता जोएंति, तारेवती य अस्सिणी य, कनिषण्णं पुषिणमं पुच्छा, ता दोण्णि णसत्ता जोएंतितं. भरणी कनिया य, एएणं अनिलावणं मगसिरिंदोणि २०. रोहिणी मनासिरो य, पोसिण्णं तिन्नितं०- अहा पुणब्यसू पुस्सा, माहिणं दोषिण तं अस्सेसा महा य, फरगुणीपणां दोषिण तं०- पुच्चाफगुणी उत्तराफरगुणी य, चित्तिण्णं दोषियक इस्यो चिना प. ना विसाहिण्णं दोषिण साती बिसाहा य, जेट्टामूटिपणं तिणि अणुराहा जेट्ठा मूलो, आसाढिण्णं दोनि पुवासादा उत्तरासादा।३८ाता साविटिपणं पुण्णमासिणिं किं कुलं जोएति उबकुलं जो कुलोचकुलं जोएनि?.ता फुल पा उपकुलं पा० कुलोचकुलं वा जोएति, कुलं जोएमाणे धणिट्ठाणक्सत्ते उपकुलं जोएमाणो सपणे णक्खत्ते कुलोपकुलं जोएमाणे अभिईणखत्ते जोएति, साचिद्धिं पुषिणम कुल वा उबकुलं वा० कुलोस्कुल पा जोएति. फुलेण वा उपकुलेण चा कुलोचकुरेण वा जुत्ता साविडी पुषिणमा जुत्तानि वत्तवं सिया, ता पोवातिपणं पुषिणमं किं कुलं ? तहेव पुण्डा, ता कुलं पा० उपकुलं वा० कुलोक्कुलं वा जोएनि, कुलं जोएमाणे उत्तरा पोहण्या गपखले जोएति उपकुलं जोएमाणे पुवा पुढवता णक्खते जोएति कुलोचकुलं जोएमाणे सतभिसया णक्सत्ते जोएति, ता पोट्टवतिं कुलं वा उपकुलं वा कुलोचकुलं चा जोएति तं व जाब पुवती पुषिणमा जुत्ताति वना सिया, ता आसाई व पुण्णमासिणि कि कुलं पुच्छा, णो लभति कुलोबकुलं, कुलं जोएमाणे अस्सिणीणक्सत्ते जोएते उचकुलं जोएमाणे रेक्तीणक्यले जोएनि, आसोई गं पुणिमं च कुलं वा उपकुलं वा जोएति, कुलेण या जुत्ता उरकुलेण वा जुना अस्सोई पुणिमा जुत्तानि पत्ता सिया, एवं एएणं अभिलावणं ताउ पोसं पुष्णिम जेट्ठामूलि पुण्णिमं च कुलोचकुलाई भाणियशाई सेसामु णस्थि कुलोचकुलं, जाव आसाटीपुन्नमासिणी जुनाति बत्ता सिया, दुपारस अमाचासाओ साचट्ठी जाव आसाढी, ता साचिटुिंणं अमावासं कति णसत्ता जोएंति?, दुभि नक्खता जोएंति, नं-- अस्सेसा य महा य, एवं एतेणं अमिल्लाचेणं णेतन, पोट्टवर्ती दोन्निनंपुच्चा कम्गुणी उत्तरा फग्गुणी, अस्सोई दोषि हत्या चित्ता य, कलिई दोषि साती विसाहा य, मग्गसिरं तिनि अणुराधा जेट्ठा मूलो, पोसि दोनि पुग्यासादा उत्तरासादा, माहि तिमि अभीची सरणो धणिवा, फग्गुणी निणि सनभिसया पुच्चापोट्ठवता उत्तरापोवता, चेति तिमि उत्तरा भदवता रेवती अस्सिणी चिसाहिं दोष्णि भरणी कत्तिया य जेट्ठामूलि रोहिणी मगसिरंच, ना आसादि णं अमावास कति णक्खना जोएंति?, ता तिण्णि तं. अदा पुणवम् पुस्सो, ता सापिट्टि गं अमावासं किं कुलं पुच्छा ?, कुलं वा० उपकुलं वा० नो लम्भइ कुलोचकुलं, कुलं जोएमाणे महाणक्खत्ते जोएति उपकुलं जोएमाणे असिलेसा जोएइ, कुलेण वा जुना उपकुलेण वा जुत्ता साचिट्टी अमावासा जुत्ताति बत्तयं सिया, एवं मम्गसिरीए माहीए फग्गुणीए आसाढीए य अमावासाए कुल्टोवकुलं भाणियब्वं, सेसाणं कुलोचकुलं नस्थि । ३९॥१०-६॥ ता कहं ते सण्णिवाते आहि०?, ता जया णं साविट्टी पुणिमा भवति तता णं माही अमावासा भवति जया णं माही पुषिणमा भवति तता णं साविट्ठी अमावासा भवति, जता णं पुट्टवती पुण्णिमा भवति तता णं फग्गुणी अमावासा भवति जया णं फरगुणी पुषिणमा भवति तता णं पुट्टचनी अमावासा भपति, एवं एएणं अभिलायेणं आसोदए चेत्नीए य कलीए वेसाहीए मगसिराए जेट्ठामूलीए य, जता ण पोसी पुणिमा भवति तता णं आसाढी अमावासा भवति जता णं आसाढी पुण्णिमा भवति तता णं पासी अमाचासा भवति।४।१०.७॥ता कहनस्वनसंठिती आहि...ता एएसि णं अट्ठावीसाए णक्खत्ताणं अभीयी गोसीसावलिसंठिते सपणे काहारसंठिते पं० धणिट्ठा सउणिपलीणगसंठिते सयभिसया पुष्फोवयारसं. ठिते. एवं पुवापोवना अपइटवापिसंहिते, एवं उत्तरापि, रेवतीणक्खने णावासंठिने अस्सिणीणक्खते आसक्खंघसंठिते भरणीणक्खत्ते भगसंठिए कत्तियाणक्खने छुरपरसंठिते पं० रोहिणीणक्खने सगढिसंठिते मिगसिराणक्खने मगसीसापरिसंलिले अदाणकखने रुधिरपिंदुसंठिए पुणवसू तुलासंठिए पुप्फे बदमाण अस्सेसा पडागसंठिए महा पागारसंठिते पुवाफम्गुणी अदपलियंकसंठिते, एवं उत्तरापि, हत्थे हत्यसंठिते चित्ता मुहाइसंठिते साती खीलगसंठिन पिसाहा दामणिसनिने अणुराधा एगावलिसंटिने जेहा गयदनसंठिते मुले विच्छयलंगुलसंठिते पुवासादार एनेसि णं अट्ठावीसाए णक्खनाणं अभीइंणक्सने नितारे पं०. सरणे णसते ?. तितारे, धनिट्टा ?, पणतारे, सतभिसया ?, सततारे, पुवा पोट्टवता?, दुतारें, एवं उत्तरावि, रेवती ?, बत्तीसनितारे, अस्सिणी ?, तिनारे, भरणी नितारे कनिया छतारे रोहिणी पंचतारे मिगसिरे तितारे अहा एगनारे पुणवमू पंचतारे पुस्से सितारे अस्सेसा छत्तारे महा सत्ततारे पुव्वा फगुणी दुतारे एवं उत्तरावि हत्ये पंचतारे चित्ता एकनारे साती एकतारे चिसाहा पंचतारे अणुराहा पाउनारे जेट्ठा नितारे मूले एकारतारे पुच्चासादा चउतारे उत्तरासादाणस्वने चउतारे पं०1४२॥१०-९॥ ता कहं ने णेता आहि ?, ता वासाणं पढम मासं कति णवत्ता ऐति ?, ता चत्तारि णक्खत्ता णिति, तं- उत्तरासादा अभिड़े सवणो धणिद्रा, उनरासादा पोरस अहोरने णेति, अभिई सत्त अहोरने णेति, सवणे अह अहोरते णेति, धणिट्ठा एग अहोरत नेइ, तंसिणं मासंसि चउरंगुलपोरिसीए छायाए सूरिए अणुपरिवति, तस्स णं मासम्स चरिमे दिवसे दो पादाई चनारि य अंगुन्टाणि पोरिसी भवति, ना वासाणं दोचं मासं कति णक्वना नि?, ता चत्तारि णस्वत्ता ति, तं० पणिहासतभिसया पुत्रपुट्ठवता उत्तरपोट्टवया, एवं एएणं अभिलावेणं जहेर जंबुद्दीव - पानीए नहेब इत्यपि भाणिय जाय तसि च णं मासंसि बढाए समचउस्ससंठिताए णग्योधपरिमंडलाए सकायमणुरंगिणीए छायाए मूरिए अणुपरिवहति, तम्स ण मासस्स चरिमे दिवसे लेहडाई दो पादाई पोरिसी भवति । ४३॥ १-५॥ता कहं ते चंदमग्गा आहि ?, ना एएसिणं अट्टाचीसाए णक्सत्ताणं अस्थि णक्खना जे णं सता चंदस्स दाहिणेणं जो जोएंति, अस्थि णकखना जे णं सता चंदस्स उतरेणं ० अस्थि णक्खना जे ण चंदस्स दाहि.
यि उत्तरेणवि पमपि अस्थि णक्खना जे णं चंदम्स दाहिणेणवि पमहंपि० अस्थि णक्सत्ता जे णं चंदस्स सदा पमई, ता एएसिं णं अट्ठावीसाए नक्खनाणं कतरे नक्खना जे णं सना चंदम्स दाहिणेणं जोयं जोएंति?, तहेव जाब कतरे नरवत्ता जेणं सदा चंदस्स पमई, ता एनेसिणं अट्ठावीसाए नकवत्ताणं तत्थ जे णं नकखत्ता सया चंदस्स दाहिणेणं ते णं छ, तं०-संठाणा अदा पुस्सो अस्सेसा हत्थो मूलो, तत्य जे ने णक्खना जे णं सदा चंदस्स २६ चंदपज्ञप्तिः पातुर्ड-२०
मुनि दीपरत्नसागर
Loading... Page Navigation 1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26