Book Title: Aagam Manjusha 17 Uvangsuttam Mool 06 Chandapannatti
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
View full book text ________________
सीति एस णं से समिते तापक्पेले एगे एव०, एगे पुण-ता जे र्ण पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला अत्येगनिया संतप्पंति अत्धेगतिया णो संनप्पंति, नन्ध अन्धेगइआ सनापमाणा नदर्णनराई वाहिराइ पोग्गलाई उरत्येगतियाई संसायति प्रत्येगतियाई णो संताचेति एसणं से समिते तारखेते एगे एक०, पयं पुण एवं वदामो-ता जाओ इमाओ चंदिमसूरियाणं देवाणं विमाणेहिनो साओ चहिया उबटा अभिणिसाओ पनानि एनासिण लेसाणं अंतरेसु अण्णतरीओ छिण्णलेसाओ संमुच्छंति, तते णं ताओ छिण्णलेस्साओ संमुच्छियाओ समाणीओ तदणंतराई चाहिराई पोग्गलाई संतातीनि एस से समिने तावक्वेने। ३ मा कनिक सुनिए पोरिसीच्या णिवत्तेति आहि ?,नत्य खल माओ पणवीसं पडिवत्तीओ पं०, नत्येगे एवं०.ता अणसमयमेव अभिलावेणं णेतयं, ता जाओ चेव ओयसठितीए पणवीस पडिवत्तीओ ताओ चैव णेतमाओ जाप अणुउस्सप्पिणीमेव सूरिए पोरिसीए छायं णिवत्तेलि आहि एगे. वयं पुण एवं वदामो-ना मुरियरस णं उमन परेस पपड़न छाउरेसे उचनं च छायं च पहुच लेसुदेसे लेसं च छायं च पडुच उच्चत्तोडेसे, तत्थ खलु इमाओ दुवे पडिवत्तीओ पं०, तत्थेगे एवमाहंसु-ता अस्थि णं से दिवसे जेसि गं निवसंसि मूरिए वउपोरिसीण्ठाय निवन्नद अन्यिास दिवसे जंसिणं दिवसंसि सुरिए दुपोरिसीच्छायं णिवत्तेति एगे एव०, एगे पुण-ता अत्यिक से दिबसे जंसिणं दिवसंसि सरिए दपोरिसीच्छायं णिवत्तेति अस्थि णं से दिक्से जसिणं दिवससि सरिए नो किचि पोरिसिमाय णिवत्तेति, तत्थ जे ते एव० ता अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए चउपोरिसियं छायं णिवत्तेति अस्थि णं से दिवसे जसिणं दिवसंसि मूरिए दोपोरिसियं छायं निवनेइ ने एव-ता जना णं मूरिए ससम्भंतर मंडलं. स. संकमित्ना चारं चरति तता णं उत्तमकट्टपत्ते उक्कोसए अट्टारसमुहुत्ते दिवसे भवति जहष्णिया दुचालसमुहुत्ता राई भवति, तसिं चणं दिवसंसि मूरिए चउपोरिसीयं डायं निबन्नेति, ता उम्गमशमुटुनसि य अस्थमणमुहुनसि य लेसं अभिवड्डेमाणे नो क्षेत्र णं णिशुइटेमाणे, ता जता णे सरिए सवत्राहिरं मंडलं उपसंकमित्ता चारं चरति तता णं उत्तमकट्टपत्ता उकोसिया अट्ठारसमुहुना राई भवति जहण्णए दुवालसमुहुने दिवसे भवनि, तंसि च ण दिवससि सूरिए तुपोरिसियं छायं निबत्तेइ, तं०- उम्गमणमुहुतंसि य अत्यमणमुहुत्तंसि य लेसं अभिवड्डेमाणे नो चेवणं निबुझ्ढेमाणे, तत्व णं जे ते एप-ता अस्थि णं से दिवसे जंसिणं दिवसंसि मूरिए दुपोरिसियं उठायं णिवनेइ अन्थि णं से दिवसे जंसि णं दिवसंसि मूरिए णो किंचि पोरिसियं छायं णिवत्तेति ते एव०. ता जता णं सूरिए सबभतरं मंडलं उक्संकमित्ता चारं चरति नता णं उत्तमकट्टपने उकोसए अद्वारसमुह दिवसे भपति जहणिया दुवानसमुत्ता राई भवति तसिचणं दिवसंसि सूरिए दुपोरिसियं छायं णिवत्तेति, तं०- उम्गमणमुहुर्ससि य अत्यमणमुहत्तसि यलेसं अभिवइदेमाणे णो वर्ण णिव्वडढेमाणे, ता जयाण चरति तता णं उत्तमकट्टपत्ता उकोसिया अट्ठारसमुहुत्ता राई भवति जहण्णए दुवालसमुहुने दिवसे भवति तंसि च णं दिवसंसि सूरिए णो किंचि पोरिसीडायं णिच्यतेति, तं- उगमणमुहुर्तसि य अत्यमणमुहुर्ससि य, नो चेव र्ण लेस अभिवुड्ढेमाणे वा नियुइढेमाणे वा, ता कइकई ते सूरिए पोरिसीच्छार्य निव्वत्तेइ आहि.?, तत्थ इमाओ छण्णउई पडिपत्तीओ पं०, तत्थेगे एव०. अस्थि ण से देसे जंसि णं देसंसि मूरिए एगपोरिसीहार्य निबनेह एगे एव०, एगे पुण-ता अस्थि णं से देसे जंसि देसंसि सरिए दुपोरिसियं छायं णिवत्तेति, एवं एतेणं अभिलावेणं णेतब, जाव उण्णउतिपोरिसियं छायं णिवत्तेति, तस्य रिसियं छायं णिव्वत्तेति ते एव०-ता सूरियस्स णं सबहेडिमातो सूरपडिहितो बहिया अभिणिसट्टाहिं लेसाहिं ताडिजमाणीहिं इमीसे स्यणप्पभाए पुढवीए बहुसमरमणिजाओ भूमिभागाओ जापतियं मूरिए उदउच्चनेणं एक तियाए एगाए अदाए छायाणुमाणप्पमाणेणं उमाए तस्य से सूरिए एगपोरिसीय छार्य णिवत्तेति, तस्थ जे ते एव० ता अस्थि णं से देसे जसिणं देसंसि मुरिए दुपोरिसिछायं णिवत्तेनि ते एक ता मूरियस्स णं सबहेविमानो सूरियपडिधीतो चहिया अभिणिसहिताहिं लेसाहिं ताडिजमाणीहि इमीसे रयणप्पभाए पुढवीए बहुसमरमणिजातो भूमिभागातो जावत्तियं मूरिए उदउबलेणं एवतियाहिं दोहिं अदाहिं दोहिं छायाणुमाणापमाणेहिं उमाए एत्य णं से सूरिए दुपोरिसियं छायं णिवत्तेति, एवं एकेकाए पडिक्त्तीए भाणितवं जाय उण्णउतिमा पडिवत्ती एगे, वयं पुण एवं वदामो-सातिरेगाउणडिपोरिसीणं सरिए पोरिसीछायं णिवनेनि, अपदपोरिसी र्ण छाया दिवसस्स कि गते वा सेसे वा?, ता तिभागे मते वा सेसे वा, ता पोरिसीणं छाया दिवसस्स किंगते वा सेसे वा?.ता चउभागे गते वा सेसेवा, ता दिवदपोरिसीणं छाया दिवसस्स किंगने वा सेसेवा?.ता पंचमभागे गते वा सेसे वा,एवं अद्
स छोk पुच्छा दिवसस्स भार्ग डोदं वाकरर्ण जाच ता अढाउणासहिपोरिसीछाया दिवसस्स किंगते वा सेसे?,ता एगणवीससतभागे गते चा सेसे वा, ना अउणसट्ठिपोरिसीणं छाया दिवसस्स कि गते वासेसे वा?.वीससयभागे गते वा सेसे वा, ता सातिरेगाउणसहिपोरिसीणं छाया दिवसस्स किं गते वा सेसे वा?, णस्थि किंचि गते वा सेसे वा, तस्थ खलु इमा पणवीसनिविद्या छाया पं०-खंभच्छाया रजुः पागार० पासाय० उत्तरः उचत्तः अणुलोम पडिलोम० आरुभिता उपहिता समा पडिहता खीलच्छाया पक्खच्छाया पुरतोउदग्गा पिडओउदव्या पुस्मिकंठभागोक्गता पच्छिमकठभाओगता छायाणुवादिणी किटाणुवादिणीछाया छायछाया छायाविकप्पो वेहासच्छाया सगड (कडच्छाया) गोलच्छाया, तत्वणं गोलच्छाया अट्टविहा पं० त०-गोलच्छाया अबद्धगोलच्छाया गोलगोल अवद्धगोलगोल गोलावलि० अबढमोलाचलि गोपुंज अवद्धगोलपुंज-३१। परमं पाहुई ॥ ता जोगेति वत्थुस्स आपलियाणिचाते आहि०, तो कहं ते जोगेति यत्युस्स आपलियाणिवाते आहि, तत्थ स्खलु इमाओ पंच पडिवत्तीओ पं०, तोंगे एवता सवेवि ण णपखना कत्तिपादिया भराणपज एगे पुण-सा सोचि णं णक्लत्ता महादीया अस्सेसापज्जवसाणा पं० एगे एव०, एगे पुण-ता सविणं णक्वत्ता पणिहादीया सवणपजयसाणा पं० एगे एव०, एगे पुण-ता सवेवि णं णवत्ता अस्सिणीआदीया खनिपजवसा. णा प० एग एव०,एगे पुण०-सारण णक्खता मरणाआदिया अस्सिणीपज्जवसाणा एगे एव०, वयं पुण एवं बदामो-सवेविणं णक्खत्ता अभिआदीया उत्तरासादापजवसाणा पंत-अभिईसवणो घाणट्टासतभिसया पुचभ हवता उत्तरभदवया रेवती अस्सिणी भरणी कत्तिया रोहिणी मिगसिरं अदा पुणवसू पुस्सो असिलेसा महा पुच्चा फग्गुणी उत्तरा फरगुणी हत्यो चित्ता साती बिसाहा अनुराहा जेट्टा मूलो पुष्वासाढा उत्तरासादा ।३२॥१०-१॥ (२०६) ८२४ चंद्रमज्ञप्तिः पादः-१०
मुनि दीपरत्नसागर
Loading... Page Navigation 1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26