Book Title: Aagam Manjusha 17 Uvangsuttam Mool 06 Chandapannatti
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 13
________________ भवति तदा ण दाहिणड्ढे चारसमुहुना राई भयइ. जया णं दाहिणइढे अट्ठारसमुहत्ताणंतरे दिवसे भवति तदा णं उत्तरद्धे चारसमुहुत्ता राई भवइ, जता णं उत्तरदे अठारसमुहुत्ताणतरे दिवसे भवति तदा ण दाहिणदे वारसमुहुत्ता राः भवनि, एवं सनरसमुहने दिवसे सत्तरसमुहुनाणंतरे सोलसमुहुने सोलसमुहताणतरे पण्णरसमुहुने पनरसमुहुत्ताणतरे चोहसमुहुले चौदसमुहुनाणंतरे तेरसमुहुने तेरसमुहत्ताणंतरे चारसमुहुत्ते, ना जता णं अंधुदीये दाहिणद्दे वारसमुहनाणंतरे दिवसे भवनि नदा णं उत्तरखे दुवालसमुहुत्ता राई भवति, जया णं उत्तरदे दुवालसमुहत्ताणंतरे दिवसे भवति तदा णं दाहिणदे दुवालसमुहुना राई भवनि, तता णं जंचुहीये मन्दरस्स पश्यस्स पुरस्थिमपञ्चस्थिमेणं वन्धि पाणरसमुहुने दिवसे भवति वस्थि पण्णरसमुदुत्ता राई भवति, योटिण्णा णं तत्थ राइंदिया पं० समणाउसो : एगे एव०, वयं पुण एवं वदामो-ता जंबुद्धीवे सूरिया उदीणपाईणमुम्माच्छ पाईणदाहिणमागडंति पाईणदाहिणमुग्गच्छ दाहिणपडीणमागच्छंति दाहिणपड़ीणमुग्गच्छ पढीण उदीणमागच्छन्ति पड़ीणउदीणमुग्गच्छ उदीणपाईणमागमन्ति, ता जना णं जंचुटीवे दाहिणदे दिवसे भवति तदा णं उत्तरडे दिवसे भवनि, जदा णं उत्तरदे दिवसे भवति नदा णं जंबुद्दीवे मंदरस्स पत्रयस्स पुरच्छिमपञ्चच्छिमेणं राई भवति, ता जया णं जंबुद्दीवे मंदरस्स पवयस्स पुरस्थिमेणं दिवसे भवति तदा णं पञ्चच्छिमेणवि दिवसे भवति, जया णं पच्चस्थिमेणं दिवसे भवति तदा णं जंबुद्दीचे मंदरस्स पञ्चयस्स उत्तरदाहिणेणं राई भवति, ता जया णं दाहिणद्धेवि उकोसए अट्ठारसमुहुने दिवसे भवति तथा णं उत्तरहे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जदा उत्तरदे० तदा णं जंबुदीचे मंदरस्स पत्रयम्स पुरन्थिमेणं जहष्णिया दुवालसमुहुना राई भवति, ता जया णं जंबुद्दीवे मन्दरस्स पवतस्स पुरच्छिमेणं उकोसए अट्ठारसमुहुने दिवसे भवति तता णं पञ्चस्थिमेणवि उकोसए अट्ठारसमुहुत्ते दिवसे भवति, जता णं पञ्चविमेणं उकोसए अट्ठारसमुहुने दिवसे भवनि तना णं जंचुद्दीवे मंदरम्स पचयस्स उत्तरदाहिणेणं जहणिया दुवालसमुहुना राई भवति, एवं एएणं गमेणं णेत, अट्ठारसमुहुत्ताणतरे दिवसे सातिरेगदुवालसमुहत्ता राई भवति, सनरसमुहुत्ते दिवसे नेरसमुहुना राई, सत्तरसमुहुत्ताणतरे दिवसे भवनि सानिरेगतेरसमुहुना राई भवति सोलसमुहुत्ते दिवसे चोदसमुहुना राई भवति सोलसमुहुत्ताणतरे दिवसे सातिरेगचोरसमुहत्ता राई भवति, पण्णरसमुहुत्ते दिवसे पाणरसमुहुना राई पण्णरसमुहुत्ताणतरे दिवसे सातिरेयपष्णरसमुहुत्ता राई भवद चउद्दसमुहुत्ते दिवसे सोलसमुहुना राई चोदसमुहुत्ताणतरे दिवसे सातिरेगसोलसमुहुत्ता राई तेरसमुहुत्ते दिवसे सत्तरसमुहुना राई नेरसमुहुनाणंतरे दिवसे सातिरेगसत्तरसमुहुना राई जहणए दुवालसमुहुने दिवसे भवनि उकोसिया अट्टारसमुहत्ता राई, तता णं उत्तरडे जहन्नए दुवालसमुहुने दिवसे भवति, जता णं उत्तरड्ढे जहरू दुवालस दिवसे तताणं जंचुरीचे मंदरम्स पुरच्छिमपञ्चछिमेणं उक्कोसिया अट्ठारस राती भवति, ता जया णं जंचुडीवे मंदरस्स पुरच्छिमेणं जह- दुवालस० दिवसे भवति तता णं पचच्छिमेणं जह• दुवालस दिवसे भवति, जता णं पचच्छिमेणं जह० दुवालसा दिवसे ननाणं जंचुहीवे दीवे मंदरम्स उत्तरदाहिणेणं उक्कोसिया अट्ठारसकराती भवति, ता जया णं जंचुहीवे दाहिणद्धे वासाणं पढमे समए पडिकजति तताणं उत्तरदेवि वासाणं पढमे समए पडिक्जति, जताणं उत्तरहे वासाणं पढमे समए पडिवजति तता णं जंबुद्दीवे मंदरस्स पश्यस्स पुरच्छिमपञ्चस्थिमेणं अणंतरपुरक्खडकालसमयंसि वासाणं पढमे समए पडिक्जइ, ता जया णं जंचुदीवे मंदरम्स पवयस्स पुरच्चिछमेणं वासाणं पढमे समए परिवज्जइ तता णं पञ्चन्धिमेणवि वासाणं पढमे समए पडिबजइ, जया णं पञ्चस्थिमेणं वासाणं पढमे समए पडिक्जाइ तता णं जंबुद्दीवे मंदरस्स उत्तरदाहिणेणं अणंतरपच्छाकयकालसमयंसि वासाणं पढमे समए पडिवण्णे भवति, जहा समओ एवं आवलिया आणापाणू थोवे लवे मुहुने अहोरने पक्खे मासे उऊ, एवं दस आलावगा वासाणं भाणियचा, ता जया णं जंचुदीवे. दाहिणइडे हेमंताणं पढमे समए पडिवजाति तता णं उत्तरदेवि हेमंताणं पढमे समए पडिवजनि, एतम्सवि वासम्स आलावगा जाव उऊओ, ता जया णं जंचुद्दीचे दाहिणदे गिम्हाणं पढमे समए पडियजति तता णं उत्तरइदे एतस्सवि वासागमो भाणियचो जाव उऊो, ता जता णं जंचुरीवे दाहिणदे पढमे अयणे पविज्ञति तदा णं उत्तरदेवि पढ़मे अयणे पडिवाइ, जता णं उत्तरदे पढमे अयणे पडिवजति तदा णं दाहिणदेवि पढमे अयणे पडिक्जद, जता णं उत्तरदे पढमे अयणे पडिक्जाति तता णं जंबुद्दीचे मंदरस्स पञ्चयस्स पुरस्थिमपञ्चस्थिमेण अणतरपुरस्सरकालसमयंसि पढमे अयणे पडियजति, ता जया णं जंबुद्दीचे मन्दरस्स पवयस्स पुरस्थिमेणं पढमे अयणे पडिवनति तता णं पञ्चस्थिमेणपि पढमे अयणे पडियजा, जया णं पचस्थिमेणं पढमे अयणे पडिबजइ तदा ण जंहीवे मंदरम्स पञ्चयम्स उत्तरदाहिणेणं अणंतरपच्छाकडकालसमयंसि पढमे अयणे पडिवण्णे भवति, एवं संवच्छरे जुगे पाससते, एवं वाससहस्से वाससयसहस्से पुष्वंगे पुत्वे एवं जाच सीसपहेलिया पलितोक्मे सागरोवमे, ता जया णं जंजुदीचे दाहिणड्ढे ओसप्पिणी पडिवजति तता णं उत्तरदेवि ओसप्पिणी पडिक्जाति, जता णं उत्तरदे ओसप्पिणी पडिवजति तताणं जंबुद्दीवे मंदरस्स पत्रयस्स पुरथिमपञ्चस्थिमेणं णेवस्थि ओसप्पिणी णेव अस्थि उस्सपिणी, अवहिने णं तस्य काले पं० समणाउसो', एवं उस्सप्पिणीपि, ता जया णं लवणे समुहे दाहिणढे दिवसे भवति तता णं लवणसमुहे उत्तर दिवसे भवति, जताणं उत्तरदे दिवसे भवति तताणं लवणसमरे पुरछिमपचस्थिमेणं राई भवनि. जहा जंबुद्दीये नहेब जाव उस्सप्पिणी. तहा धायइसंडे णं दीये सूरिया उदीण तहेव, ता जता णं धायइसंडे दीवे दाहिणदे दिवसे भवति तता ण उत्तरदेवि दिवसे भवति, जता णं उत्तरद्धे दिवसे भवति तताण चायइसंटे दीवे मंदराणं पञ्चताणं पुरस्थिमपञ्चस्थिमेणं राई भवति, एवं जंबुद्दीवे जहा तहेव जाव उस्सप्पिणी, कालोए णं जहा लवणे समुद्र तहेव, ता अभंतरपुक्खरदे णं सूरिया उदीणपाईणमुग्गच्छ नहेब ता जया णं अम्भनरपुक्खरखे वसे भवति तता णं अम्भितरपुक्खरदे मंदराणं पचताणं पुरस्थिमपचत्थिमेणं राई भवति सेसं जहा जंबुद्दीवे तहेब जाव ओसप्पिणीउस्सप्पिणीओ।२९॥ अदमं पाई ८॥ ता कतिक९ ते सूरिए पारिसीच्छार्य णिवत्तेति आहि०१, तत्थ खलु इमाओ तिण्णि पडिवत्तीओ पं०, तत्थेगे एव०-जे णं पोग्गला सूरियस्स लेस फुसति ते ण पोग्गला संतप्पंति, ने र्ण पोग्गला संतापमाणा तदर्णतराई चाहिराई पोग्गलाई संतानीति एस णं से समिते तावक्खेते एगे एक०, एगे पुणता जे णं पोग्गला सूरियस्स लेस फुसंति ते णं पोग्गला नो संतपंति, ते णं पोग्गला असंनष्पमाणा तदर्णतराई चाहिराज पोग्गलाई णो संता८२३ संपनप्तिः, पादु-05 मुनि दीपरनसागर 13

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26