Book Title: Aagam Manjusha 17 Uvangsuttam Mool 06 Chandapannatti
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 12
________________ सागरोचमसहम्समेव ता अणुसागरोचमसयसहस्समेच एगे एव०, ता अणुउस्सप्पिणीओसप्पिणिमेव सूरियस्स ओया अण्णा उप्पजति अण्णा अवेति एगे एव०, वयं पुण एवं वदामो ता तीसं २ मुहुने सूरियस्स ओया अवहिता भवनि, तेण परं सूरियम्स ओया अणवहिता भवति, छम्मासे सूरिए ओयं णिवुडदेति छम्मासे सूरिए ओयं अभिवइति, णिक्सममाणे मूरिए देस णिवृहदेनि पविसमाणे मूरिए देसं अभिवुड्ढेइ, तत्थ को हेतू आहि०. ता अयण जंबुद्दीचे सबदीवसमुर जाच परिक्षेणं, ता जया णं सूरिए सव्वम्भतरं मंडलं उपसंकमिन्ना चारं घरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्टारसमुहुते दिवसे भवति जहणिया दुवालसमुहुना राई भवति, से णिस्खममाणे सूरिए ण संवच्छर अयमाणे पढमंसि अहोरनंसि अभितराणंतरं मंडलं उचसंकमित्ता चारं चरति. ता जयाणं सुरिए अमितराणतरं मंडलं उपसंकमित्ता चार चरति नता स्वणिक्वेलम्स अभिपढिना चारं चरति मंडल अद्यारसहिं नीसेहिं सतेहि छित्ता,तता णं अट्ठारसमुहुने दिवसे भवति दोहिं एगविभागमुहूत्तेहिं ऊणे दुवालसमुहुना राई भपति दोहिं एगट्ठिभागमुहुत्तेहिं अहिया, से णिक्खममाणे सुरिए दोसि अहोरनंसि अभितरं नर्थ मंडलं उपसंकमित्ता चार चरति, ता जया र्ण सूरिए अम्भितरं नई मंडलं उपसंकमित्ता चारं चरति तता णं दोहिं राईदिएहिं दो भागे ओयाए दिवसलेत्तस्स णिबुढिना स्यणिखित्तस्स अभिवइडेना चारं चरति मंडलं अट्ठारसतीसेहिं सएहि छेत्ता, तता णं अट्ठारसमुहत्ते दिवसे भवति पउहिं एगहिभागमुहूत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति चउहि एगट्ठिभागमुहुतेहिं अहिया, एवं खलु एतेणुचाएणं निक्खममाणे मूरिए तयाणंतराओ तदाणतरं मंडलातो मंडलं संक्रममाणे २एगमेगे मंडले एगमेगेणं राईदिएणं एगमेगं मागं ओयाए दिवसखेत्तस्स णिचुड्ढेमाणे २ यणिखेत्तस्स अभिवड्ढेमाणे २ सव्ववाहिर मंडल उपसंकमित्ता चार चरति, ता जया णं सूरिए सबभतरातो मंडलातो सव्यपाहिरं मंडल उपसंकमित्ता चारं चरतितता णं सयभंतरं मंडलं. पणिधाय एगेण तेसीतेणं राईदियसतेणं एग तेसी भागसतं ओयाए दिवसखेतस्स णिवेत्ता रयणिखेत्तस्स अभि. बुढेना चार चरति मंडलं अट्ठारसहिंतीसेहिं सएहिं छेनातताणं उत्तमकट्टपत्ता उको अद्वारसमहत्ता राई भवति जहष्णए वालसमहत्ते दिव माणे मरिए दोचं उम्मासं अयमाणे पढमंसि अहोरनंसि चाहिराणंतरं मंडर्स उपसंकमित्ता चारं चरति, ता जया णं सूरिए चाहिराणतरं मंडलं उपसंकमित्ना चारं चरति तता णं एगेर्ण राईदिएणं एग भागं ओयाए स्तणिक्खेत्तस्स णिबुड्ढेना दिवसखेनस्स अमिड्ढेता चारं चरति मंडलं अट्ठारसहि तीसेहिं सएहिं छेत्ता, तता णं अट्ठारसमुहत्ता राई भवति दोहिं एगट्ठिभागमुहूत्तेहिं ऊणा दुवालसमुहुने दिवसे भवति दोहिं एगविभागमुहुनेहिं अधिए, से पविसमाणे मूरिए दोमंसि अहोरनंसि पाहिरं तचं मंडल उपसंकमित्ता चारं गति, ता जया णं सूरिए चाहिरं तयं मंडलं उपसंकमित्ता चारं चरति तता गं दोहिं राईदिएहिं दो भाए ओयाए स्यणिखेत्तस्स णिवुइदेत्ता दिवसखेत्तस्स अभिबुड्ढेना चारं चरति मंडलं अट्टारसहि तीसेहिं सएहिं छेत्ता, तया णं अट्ठारसमुहुत्ता राई भवति चउहिं एगट्टिभागमुहुत्तेहिं ऊणा दुवालसमुहुने दिवसे भवति चउहिं एगट्ठिभागमुहुत्तेहिं अधिए, एवं खलु एतेणुवाएणं पविसमाणे मूरिए नताणतरातो तदाणतरं मंडलातो मंडलं संकममाणे २ एगमेगे मंडले एगमेगेणं राइदिएणं एगमेगं मागं ओयाए स्थणिखेत्तस्स णिमुढेमाणे २ दिवसखेत्तस्स अभिवाइडेमाणे २ सबभतरं मंडल उचसंकमित्ता चार हिरं मंडल पणिधाय एगेर्ण तेसीतेणं राइंदियसएर्ण एग तेसीत भागसतं ओयाए स्यणिखित्तस्स णिबुड्ढेत्ता दिवसखेत्तस्स अभिवढेता चारं चरति मंडलं अट्टारसतीसेहिं सएहिं छेत्ता, ताणं उत्तमकट्टपत्ते उको अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहुत्ता राई भवति, एस णं दोचे छम्मासे एस णं दोचस्स छम्मासस्स पजवसाणे एस गं आदिचे संवच्छरे एस गं आदिश्वस्स संवच्छरस्स पजसाणे ।२७॥ उडे पाहुदं ६॥ ताकेते सूरियं बरंति आहि ?, तत्थ खलु इमाओ वीसं पडिवत्तीओ पं०, तत्थेगे एव०-ता मंदरे गं पड़ते सूरियं वस्यति आहि०.एगे पुण.. ता मेरू गं पड़ते सूरियं परति जाहिएवं एएणं अभिलाषेणं णेत जाच पत्रतराये गं पढ़ते मूरियं वस्यति आहिएगे एव०, वयं पुण एवं बदामो-ता मंदरेवि पवुञ्चति व्हेत्र जाप पच्चतराएवि पवुवति, ता जे ण पोग्गला सूरियस्स रेसं फुसति ते पोग्गला मूरियं वस्पति, अदिहावि णं पोग्गला सूरियं परयंति, चरमलेसतरगताधिणं पोग्गाला सूरियं वस्यति ।२८॥ सत्तमं पाहुडं ७॥ता कह ते उदयसंठिती आहि?, तत्थ खलु इमाओ तिणि पडिवत्तीओ पं०, नत्येगे एव०-ता जया णं जंबुद्दीचे दाहिणइढे अडारसमुहुत्ते दिवसे भवति तता णं उत्तरदेवि अट्ठारसमुहुत्ते दिवसे भवति, जया णं उत्तरढे अट्ठारसमुहुने दिवसे भवति तया णं दाहिणद्वेऽषि अट्ठारसमुहुने दिवसे भवति, जदा जंबुद्दीचे दाहिणढे सत्तरसमहुने दिवसे भवति तया णं उत्तरड्ढे सत्तरसमुहुने दिवसे भवति, जया णं उत्तरढे सत्तरसमुहले दिवसे भवति तदा णं दाहिणइडेवि सत्तरसमुहत्ते दिवसे भवति, एवं परिहावेतव्वं, सोलसमुहले पण्णरस चउद० तेरस० दिवसे जाच ता जया णं जंजुद्दीचे दाहिणढे बारसमुहुने दिवसे भवति तया णं उत्तरदेवि वारसमुहुने दिवसे भवति, जता णं उत्तरदे पारसमुहूते दिवसे भवति लता णं दाहिणद्देवि घारसमुहुने दिवसे भवति, जना णं दाहिणढे पारसमुहुने दिवसे भवति तताणं जंबुद्दीचे मंदरस्स पश्यस्स पुरच्छिमपचस्थिमेणं सता पण्णरसमुहुत्ते दिवसे भवति सदा पण्णारसमुहत्ता राई भवति, अपट्टिता णं तत्य राइंदिया समणाउसो ! पं० एगे एव०, एगे पुण-जता णं जंबुद्दीचे दाहिणदे अट्ठारसमुहत्ताणतरे दिवसे भवति तया णं उत्तरदेवि अद्वारसमुहत्ताणतरे दिवसे भवइ, जया णं उत्तरटे अहारसमुहुत्ताणतरे दिवसे भवइ तता णं दाहिणड्डेवि अट्ठारसमुहताणतरे दिवसे भवइ, एवं परिहावेत, सत्तरसमुहुत्ताणंतरे दिवसे भवति, सोन्यसमुहुत्ताणतरे पण्णरसमुहुत्ताणतरे चोदसमुहुत्साणंतरे तेरसमुहुत्ताणंतरे०, जया णं जंबुद्दीवे दाहिण बारसमुहुनाणतरे दिवसे भवनि नदा णं उत्तरदेवि चारसमुहुत्ताणंतरे दिवसे भवति, जता णं उत्तरदे बारसमुहत्ताणतरे दिवसे भवइ तया णं दाहिणद्धेचि पास्समुहत्ताणतरे दिवसे भवति तदा णं जंचुदीवे मंदरस्स पचयस्स पुरस्थिमपचत्यिमेणं णो सदा पण्णरसमुहुने दिवसे भवति णो सदा पण्णरस. मुहुना राई भवति, अणपडिता णं तत्व राइंदिया समणाउसो ! एगे एव०, एगे पुणता जया णं जंचुदीचे दाहिणइदे अट्ठारसमुहुत्ते दिवसे भवति तदा णं उत्तरखे दुवालसमुहुना राई भवति जया णं उत्तरइढे अट्ठारसमुहने दिवसे ८२२ चंद्रपज्ञप्तिः , पाबुर्ड-< मुनि दीपरत्नसागर

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26