Book Title: Aagam Manjusha 17 Uvangsuttam Mool 06 Chandapannatti
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 10
________________ चारं चरति तता णं दिवसराई नहेब, तसिं च णं दिवसंसि एकाणउति जोयणसहस्साई तारखेते पं०, ता जया णं सूरिए सबबाहिरं मंडल उपसंकमित्ता चारं चरति तताणं राइंदियं तहेब, तस्सि चणं दिवससि एगद्विजोयणसहस्साई तारखेने पं०, नना णं छवि पंचवि चत्तारिवि जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति एगे एक०, वयं पुण एवं वदामो-ता सातिरेगाई पंच जोयणसहस्साई सूरिए एगमेगेणं मुहलेणं गच्छति, तत्थ को हेतूत्ति वदेजा ?, ता अयण्णं जंबुडीयेपरिक्सवेणं, ता जता णं मूरिए सबभंतरं मंडलं उपसंकमित्ता चार चरति तता गं पंच२जोयणसहस्साई दोषिण य एकावण्णे जोयणसए एगूणतीसं च सहिभागे जोयणस्स एगमेगेणं मुहुनेणं गच्छति, तता णं इधगतम्स मणुम्सस्स सीतालीसाए जोयणसहस्सेहिं दोहि य तेवढेहिं जोयणसतेहिं एकवीसाए य सहिभागेहि जोयणस्स मूरिए चक्खुष्कासं हवमागच्छति, तया णं दिवसराई तहेव, से णिक्सममाणे मूरिए णवं संवच्छरं अयमाणे पढ़मंसि अहोरनसि अभितरार्णतरं मंडल उवसंकमित्ता चारं चरति, ता जया णं सूरिए अम्भितराणंतरं मंडलं उपसंकमित्ता चारं चरति तताणं पंच २ जोयणसहस्साई दोषिण य एकावणे जोयणसते सीतालीसं च सट्ठिभागे जोयणम्स एगमेगेणं मुहुनेणं गच्छनि, तता ण इहायस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं अउणासीते य जोयणसतेण सत्तावण्णाए य सद्विभागेहिं जोयणस्स सहिभागं च एगद्विहा ड्रेला अउणावीसाए चुणियाभागेहिं सूरिए चामुण्फास हबमागच्छति, नताण दिवसराई नहेच.(१८-१२), से णिक्खममाणे मूरिए दोसि अहोरसि अभितरं तर्थ मंडलं उक्संकमिर चारं चरति, ता जया णं मूरिए अम्भितरं तचं मंडलं उक्संकमित्ता चारं चरति नना णं पंच२ जोयणसहम्साई दोणि य वावण्णे जोयणसते पंच य सहिभागे जोयणस्स एगमेगेणं मुहुनेणं गच्छति तता णं इहगतस्स मणू० सीतालीसाए जोयणसहस्सेहिं छण्ण उतीए य जोयणेहिं तेत्तीसाए य सट्ठिभागेहिं जोयणम्स सहिभागं च एगद्दिया रेता दोहिं वृष्णियामागेहि मरिए चाफास हमागच्छति, तता णं दिवसराई तहेव, एवं खलु एतेणं उपाएणं णिक्खममाणे सूरिए तताणंतराओ तदाणतरं मंडलातो मंडलं संकममाणे २ हा अट्टारस र सद्विभागे जोयणम्स एगमेगे मंडले महत्तगति अभिपढेमाणे २ चुलसीति २ सताई जोषणाई पुरिसच्छायं णिवडढेमाणे २ सम्बाहिर मंडलं उवसंकमित्ना चारं चरति. ता जया गं सरिए सामाहिरं मंडलं उपसंकमित्ता चारं चरति नना ण पंच २ जोयणसहस्साई तिमि य पंचुत्तरे जोयणसते पण्णरस य सद्विभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इहगतस्स मणूसस्स एकतीसाए जोयणसहस्सेहि अहिं एकतीसेहिं जोयणसतेहिं नीसाए य सट्ठिभागेहिं जोयणस्स मूरिए चक्सुफासं हमागच्छति तनाणं उत्तमकट्ठपत्ता उकोसिया अट्ठारसमुहत्ता राई भवइ जहण्णए दुवालसमुहुने दिवसे भवति, एस णं पढमे उम्मासे एसणं पढमस्स छम्मासस्स पज्जवसाणे, से Bा परिसमाणे मुरिए दोचं छम्मासं अयमाणे पढमंसि अहोरसि चाहिराणंतर मंडलं उपसंकमित्ता चारं चरति. ता जता णं सरिए बाहिराणंतरं मंडलं उप जोयणसने सत्नावणं च सद्विभाए जोयणस्स एगमेगेणं मुहुतेणं गच्छति, तता णं इधगतस्स मणूसस्स एकतीसाए जोयणसहस्सेहि नवहि य सोलेहि जोयणसएहि एगूणचालीसाए य सहिभागेहि जोयणस्स सहिमागं च एगहिहा छेना सट्टीए चुणियाभागेहिं सूरिए चक्खुफासं हवमागच्छति, तता णं राइंदियं तहेच, से पविसमाणे सूरिए दोचंसि अहोरत्तसि बाहिरं तवं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरं तचं मंडलं उवसंकमित्ता चार चरनि नता णं पंच पंच जोयणसहस्साई तिमि य चउत्तरे जोयणसते ऊतालीसं च सहिभागे जोयणस्स एगमेगेणं मुहुत्तेणं मच्छति, तता णं इहगतस्स मणूसस्स एगाधिगेहि पत्तीसाए जोयणसहस्सेहि एकूणवण्णाए य सहिभागेहिं जोयणम्स सविभागं च एगट्टिधा छेत्ता तेवीसाए चुणियाभागेहि सरिए चक्मुष्कासं हमागच्छति, राइंदियं तहेत, एवं खलु एतेणुवाएणं पविसमाणे सूरिए तताणंतरातो तताणतरं मंडलातो मंडलं संकममाणे २ अट्ठारस २ सट्टिभागे जोयणम्स एगमेगे मंडले मुहुतगति णिबुड्ढेमाणे २ सातिरेगाई पंचासीति २ जोयणाई पुरिसच्छायं अभिवुड्ढेमाणे २ सवभंतरं मंडलं उपसंकमित्ता चार चरति, ता जता ण मूरिए सप्तम्भंतरं मंडल उवसंकमित्ना चार चरनि नना णं पञ्च २ जोयणसहस्साई दोण्णि य एकावण्णे जोयणसए अगुणतीसं च सद्विभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इहगयस्स मणूसस्स सीनालीसाए जोयणसहस्सेहिं तेवढेहिं जोयणसतेहि य एकवीसाए य सविभागेहि जोयणस्स मूरिए चक्षुफासं हवमागच्छति, तता णं उत्तमकट्टपत्ते उकोसए अट्ठारसमुहुत्ते दिवसे भवति जहणिया दुवालसमुहत्ता राई भवति, एस णं दोचे लम्मासे एस णं दोबस्स छम्मासस्स पजवसाणे एस आदिचे संवच्छरे एस णं आदिचस्स संवच्छरस्स पज्जवसाणे ।२३॥२-३ बितियं पाहुढं। ता केवतियं खेनं चंदिममूरिया ओभासंति उजोति नवेंति पगासंति आहि ?, तत्थ खलु इमाओ बारस पडिवत्तीओ पं०, नत्थेगे एवमा०. ना एग दी एग समुहं चंदिमसूरिया ओभासेंति०, एगे पुण एव० ता तिष्णि दीवे तिष्णि समुदे चंदिममूरिया ओभासंतिक एगे एव०, एगे पुण-ता अदचउत्थे (प० आहठे) दीवसमुदे चंदिमसूरिया ओभासंतिक एगे एव०, एगे पुणना सन दीचे सत्त समुदे चंदिमसूरिया ओभासिनिक एगे एव०, एगे पुण-ता इस दीवे दस समुद्दे चंदिमसूरिया ओभासंतिक एगे एव०, एगे पुण-दा बारस दीवे बारस समुडे चंदिमसूरिया ओभासंनि एगे०,एगे पुण बायाटीसं दीये वायालीसं समुद्र चंदिममूरिया ओभासंनि एगे. एगे पुण-बावत्तरि दीवे बावत्तरि समुहे चंदिमसूरिया ओभासंतिक एगे०, एगे पुणना बायालीसं दीवसनं बायालं समुहसतं चंदिममूरिया ओभासंनि० एगे०, एगे पुण-ना बावनारिं दीवसनं बावत्तरि समुदसतं चंदिममूरिया ओभासंतिक एगे०, एगे पुणता बायालीसं दीवसहस्सं वायालं समुदसहस्सं चंदिमसूरिया ओभासंनि एगे०.एगे पुण-ता बावत्तरं दीवसहस्सं बावतरं समुरसहम्स चंदिममूरिया ओभासंतिक एगे०, वयं पुण एवं बदामो-अयणं जंबुद्दीवे जाव परिक्खेवेणं पं०, से णं एगाए जगतीए सवतो समंता संपरिक्खित्ते, सा णं जगती अट्ट जोयणाई उइद उसनेणं एवं जहा जंपुटीवपन्नत्तीए जाव एवामेव सपुशावरेणं जंबुद्दीचे चोहस सलिलासयसहस्सा छप्पनं च सलिलासहस्सा भवन्तीतिमक्खाता, जंबुद्दीचे णं दीवे पंचचकभागसंठिते आहिताति वदेजा, ता कह ने जंबुडीचे पंचचक्कभागसंठिते आहि०?, ता जता णं एने मूरिया सप्तम्भनरं मंडलं उवसंकमित्ता चारं चरंति तदा णं जंबुद्दीवस्स तिण्णि पंचचकभागे ओभासंति तं०-एगेवि एग दिवढं पंचचक्कभागं ओभासेति एगेवि एग दिवढं पंचचकमागं ओमासेनि तता णं उत्तमकट्टपत्ते उको अट्टारसमुहत्ते दिवसे भवति जहणिया दुवालसमुत्ता राई भवा, ता जता णं एते दुवे सूरिया सबबाहिरं मंडलं उक्संकमित्ता चार चरति तदा णं जंबुद्दीवस्स दोण्णि पकभागे ओभासंति, ता एगेवि एगे पंचच-(२०५) ८२० चंद्रपज्ञप्तिः, पार्ड-2. मुनि दीपरत्नसागर

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26