Book Title: Aagam Manjusha 17 Uvangsuttam Mool 06 Chandapannatti
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Deepratnasagar
View full book text ________________
कवालभागं ओभासति एगेवि एक पंचचकवालमागं ओभासइ, तता णं उत्तमकटुपत्ता उक्को अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवति । २४॥ ततियं पाहुडं ३॥ ना कह ने सेाते संठिई आहि०१, तस्य खल उमा दुविहा संठिती पंत-चंदिमसूरियसंठिती य वाक्क्वेत्तसंठिती य, ता कहं ते दिमसूरियसंठिती आहि०१, तत्य खलु इमातो सोलस पडिपत्तीओ पं०, तत्थेगे एवछता समचाउरंससंठिना चंदिममूरियसंठिती एये एव०.एगे पुणता विसमचउरससंठिता चंदिमसूरियसंठिती पं०,एवं एएणं अभिलावेणं समक्उकोणसंठिता विसमचाउकोणसंठिया समचक्वालसंठिता पिसमचकवालसंठिता चकाचकचारसंहिता पं० एगे एव०,एगे पुण-ताइनागारसंठिता चंदिममूरियसंठिती पं० गेहसंठिता गेहावणसंठिता पासादसंठिता गोपुरसंठिया पेच्छाघरसंठिता बलभीसंठिता हम्मियतलसंठिता बालग्गपोतियासंठिता चंदिमसूरियसंठिती पं०, तन्य जे ते एवमाता समचउरंससंठिता चंदिमसूरियसंठिती पं० एतेणं णएणं णेतर्ष णो चेव णं इतरेहि, ता कहूं ते तावक्खेत्तसंठिती आहि?, तत्व खलु इमाओ सोलस पडिवत्तीओ पं०, तत्थ णं एगे एवळ-ता गेहसंठिता तारखित्तसंठिती पं०.एवं जाव बालग्गपोनियासंठिता तावखेनसंठिती०, एगे एव०-ता जस्संठिते जंबुद्दीवे तस्संठिता तावक्खेत्तसं० पं०, एगे पुण-ता जस्संठिते भारहे चासे तस्सं०, एवं उजाणसंठिया निजाणसंठिता एगतो णिसधसंठिता दुहनो णिसहसंठिता सेयणगसंठिता एगे एव०, एगे पुण- ता सेयणगपट्ठसंठिता तारखेत्त० एगे एव०, वयं पुण एवं वदामो-ता उद्धीमुहकलंबुआपुष्फसंठिता तावक्खेत्तसंठिती पं० अंतो संकुडा बाहिं वित्थडा अंतो वट्टा चाहि पिधुला अंतो अंकमुहसं. ठिता बाहिं सत्थिमुहसंठिता, उभतो पासेणं तीसे दुवे वाहाओ अवहिताओ भवंति पणतालीसं २ जोयणसहस्साई आयामेणं, दुवे य णं तीसे बाहाओ अणवद्विताओ भवंति, तं०. सप्तम्भंतरिया चेव चाहा सबबाहिरिया चेव चाहा, तन्ध को हेतूनि वदेजा?. ना अयण्णं जंबुद्दीवे जाव परिक्खेवेणं, ता जया णं सूरिए सकम्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं उदीमुहकलंचुआपुष्फसंठिता तावक्खेत्तसंठिती आहि• अंतो संकुडा जाव चाहिरिया चेव वाहा, नीसे णं सबभनरिया चाहा मंदरपवयतेणं णव जोयणसहस्साई चत्नारि य छलसीते जोयणसते णव य बसभागे जोयणस्स परिक्खेवेणं आहिर, ता से णं परिक्षेत्रविसेसे कतो आहि०१, ताजे णं मंदरस्स पायस्स परिक्खेवे ने परिक्लेवं निहिं गुणिना इसहिं छित्ता दसहिं भागे हीरमाणे एस गं परिक्षेत्रपिसेसे आहि०, तीसे णं सबाहिरिया चाहा लवणसमुदतेणं चउणउति जोयणसहस्साई अट्ठय अट्ठसट्टे जोयणप्सते चत्तारिय दसभागे जोयणस्स परिक्खे - वेणं आहिना०, ता से णं परिक्खेवविसेसे कतो आहिता?, ताजे णं जंबुद्दीवस्स परिक्खेवे तं परिक्सेवं तिहिं गुणित्ता दसहिं छत्ता दसहिं भागे हीरमाणे एस णं परिक्खेत्रविसेसे आहि, ता से णं ताक्क्वेत्ते केवतियं आयामेणं आहि-2.ना अद्रुतरि जोयणसहम्साई तिणि य तेनीसे जोयणसने जोयणतिभागे य आयामेणं आहि०, तया णं किंसंठिया अंधगारसंठिई आहि ?, उदीमुहकलंचुआपुष्फसंठिता तहेब जाव बाहिरिया चेच बाहा, तीसे णं सवभंतरिया वाहा मंदरपवनंतणं छनोयणसहस्साई तिण्णि य चउबीसे जोयणसते छच्च दसभागे जोयणस्स परिक्खेवेणं आहि०, ता से णं परिक्खेवविसेसे कतो आहि०१. ता जेणं मंदरस्स पत्रयस्स परिस्खे। तं परिक्खेवं दोहिं गुणेना ससं नहेब. नीसे गं सववाहिरिया वाहा लवणसमुहंतेणं तेवढिं जोयणसहस्साई दोण्णि य पणयाले जोयणसते छच्च वसभागे जोयणस्स परिक्खेवेणं आहि, ता से णं परिक्वेवविसेसे कत्तो आहिना जेणं जंबुद्दीचस्स परिक्षेचे तं परिक्खेवं दोहिं गणिना इसहि छेत्ता दसहिं भागे हीरमाणे एस णं परिक्खेवबिसेसे आहि०, ता से णं अंधकारे केवतिय आयामेणं आहि ?, ता अदुत्तरि जोयणसहस्साई तिणि य तेतीसे जोयणसते जोयणतिभागं च आयामेणं आहि, नना णं उत्तमकट्टपने अट्ठारसमुहुने दिवसे भवइ जहणिया दुवालसमुहुत्ता राई भवद, ता जया णं मूरिए सवाहिरं मंडलं उपसंकमित्ता चारं चरति तता णं किंसंठिना तावखेत्तसंठिनी आहि ?, ना उदीमुहकलंत्यापुष्पसंठिना नावस्खेत्तसंठिती आहिक, एवं जं अम्भितरमंडले अंधकारसंठितीए पमाणं तं बाहिरमंडले तावक्खेत्तसंठितीए जं वहि तावक्खेत्तसंठितीए तं बाहिरमंडले अंधकारसंठितीए भाणियवं, जाव नता णं उत्तमकट्ठपना उक्कोसिया अट्ठारसमुहना राई भवनि जहष्णए दुवालसमुहने दिवसे भवति. ताजंचुडीचे सूरिया केवतियं खेत्तं उड्ढं तवंति केवतियं खेत्तं अहे तवंति केवतियं खेतं तिरियं तवंति?, ता जंचुडीचे णं दीवे मरिया एगे जोयणसनं उइई नवंनि अटारस जोयणसनाई अधे तवंति सीनालीसं जोयणसहस्साई दुन्नि य तेवढे जोयणसते एकवीसं च सविभागे जोयणस्स तिरियं तवंति।२५॥ चउत्थं पाहुढं ४॥ ता कंसि णं सूरियस्स लेस्सा पडिहतानि वदेजा ?, नत्य सलू इमाओ वीस पडियनीओ पं०, नत्थेगे एव०-ता मंदरंसि णं पचतंसि सूरियस्स लेस्सा पडिहना आहि एगे एव०, एगे पुणता मेरंसि णं पञ्चतंसि सूरियस्स लेस्सा पडिहता आहि एगे एव०. एवं एतेणं अभिलावेणं भाणियवं, ता मणोरमंसि णं पवयंसि ना मदसणंसिणं पश्यंसि ता सयंपभंसि णं पवनसि ना गिरिरायसि णं पवतंसि ता रतणुचयंसि णं पञ्चतंसि ता सिलुवयंसि णं पञ्वयंसि ता लोअमांसि णं पानसि ना लोयणाभिसि णं पञ्चतंसि ना अन्ठसि णं पवनसि ना मूरियावनसि परतंसि ता सूरियावरणंसि णं पवनसि ना उत्तमंसिणं पश्यसि ता दिसादिम्मि र्ण पञ्चतंसि ता अवतंसंसि र्ण पात्रतसि ता धरणिखीलंसि णं पायंसि ता धरणिसिंगंसि णं पनयंसि ना पञ्चतिदेसि गं पवनसि ना पञ्चयरायसि र्ण पब्वयंसि सूरियस्स लेसा पडिहता आहि एगे एव०, वयं पुण एवं वदामो-जंसिणं पव्वयंसि सूरियस्स लेसा पडिहता से मंदरेवि पञ्चति मेरुवि पचुबइ जाच पच्चयरायाचि पवुमनि, ना जे ण पुग्गला सुरियम्स लेसं फुसंति ते णं पुग्गला सूरियस्स लेसं पडिहर्णति, अदिहावि णं पोग्गला मरियम्स लेस्सं पडिहणति, चरिमलेसंतरगताविण पोग्गला सूरियस्स लेस्सं पडिहर्णति ।२६॥ पंचमं पाहुई ५॥ ना कहं ने ओयसंठिती आहि ?, तत्थ खलु इमाओ पणवीसं पटियत्तीओ पं०. तत्गे एव०. ता अणुसमयमेव मरियम्स ओया अण्णा उप्पजति अण्णा अवेति एगे एव०, एगे पुण-ता अणुमुहुत्तमेव मूरियस्स ओया अण्णा उपजति अण्णा अवेनि, एनेणं अभिलावेणं तथा, ना अणुराइंदियमेव ता अणुपक्वमेव ता अणुमासमेव ना अणुउद्यमेव ता अणुअयणमेव ता अणुसंवच्छरमेव ता अणुजुगमेव ता अणुबाससयमेव ता अणुवाससहस्समेव ता अणुवाससयसहस्समेव ना अणुपुत्रमेव ता अणुपुवसयमेव ता अणुपुषसहस्समेव ता अणुपुत्रसतसहस्समेव ता अणुपलितोवममेव ता अणुपलितोचमसतमेव ता अणुपलितोषमसहस्समेव ता अणुपलितोषमसयसहस्समेव ता अणुसागरोवममेव ता अणुसागरोवमसनमेव ता अणु८२१ चंद्रपञप्तिः , पाड-5
मुनि दीपरनसागर
Loading... Page Navigation 1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26