Book Title: Aagam 40 Aavashyak Choorni 01
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 3
________________ आवश्यक चूर्णे: मूल संपादने लिखित: विषयानुक्रमः मुनि दीपरत्नसागरेण संकलिता आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक" निर्युक्तिः एवं जिनभद्रगणि-रचिता चूर्णि:-1 विषयः मतिज्ञानं श्रुतज्ञानं अवधिज्ञानं मनः पर्यायः केवलज्ञानं आवश्यकनिक्षेपाः उपक्रमादयः नियुक्ती मंगल मृगावतीकथा ज्ञानचरणसिद्धिः सम्यक्त्वलाभः चारित्रभेदाः उपशम श्रेणिः क्षपकश्रेणिः पृष्ठ १४ ३१ ४२ ७५ ७८ ८४ ८६ ८९ ९४ १०० १०४ १०७ ११० पृष्ठ १९४ विषय. अनुयोगनिक्षेपाः उपोद्घाते-उद्देशानं १३१ निर्गमे श्रीवीरचरित्रं १३४ कराः ऋषभजन्मोत्सव १४२ श्रेयांसः भरतः मरीचि चक्रीवासुदेवादयः ऋष निर्वाण भवाः दीक्षामह उपसर्गाः समवसरणं १७० २२७ २७४ ३३१ 334 ३४१ गणधराः क्षेत्रकालौ सामाचार्यः आयुर्वेदादि कारणादयः ३५७ ३७२ ३७९ विषय. वज्रस्वाम्यार्यरक्षितौ गोष्टामाहिल निडवाः नयतः सामायिकं (3) नयाः पृष्ठ विषय. पृष्ठ ३८४ रागद्वेषकषायपरिषहोप ५१९ ३८७ गोः सदृष्टान्ताः ४१७ सिद्धभेदाः बुद्धिभेदाः ५४५ ५७६ ४२२ समुच्यतादि आचार्यादयः ५९१ ४३६ फले दृष्टान्ताः सूत्रानुगमः ५९५ ५९८ ६०१ सामायिकस्य भेदाः स्वामिक्षेत्रादयः ४४२ चोल्लकादयः आलस्यादर ४५२ सामायिकस्य हेतवः ४५९ तद्दृष्टान्ताश्च स्थित्यादय ४६० पर्यायेषु दृष्टान्ताच नमस्कारे उत्पन्यादयः |सार्थवाहनियमकमहाग करणपदं कृताकृतादयः भयं सामायिकं सर्वमव ६०५ प्रत्याख्यानं योगाः (१४६०६ भेदाः) चालनाप्रसिद्धी निन्दा ६२० इत्यावश्यकचूर्णि पूर्वार्ध ६१६ पत्वं ५१६ •••चूर्णि के मूल संपादकने ये अनुक्रम बनाया था परंतु यहां दिये गये पृष्ठांको के मुद्रण या प्रूफ रीडिंगमे विसंवादिता दिखाई दी | इसीलिए हमने यहाँ शुद्धिकरण कर के नया बॉक्स बनाकर उसमे सही पृष्ठांक दे दिये है।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 624