Book Title: Aagam 40 Aavashyak Choorni 01 Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 8
________________ आगम (४०) प्रत सूत्रांक H दीप अनुक्रम H अध्ययनं [-] मुनि दीपरत्नसागरेण संकलिता श्री आवश्यक चूर्णां ॥ २ ॥ भाष्यं [-] “आवश्यक”- मूलसूत्र-१ (निर्युक्ति:+चूर्णि:) मूलं [- /गाथा -], निर्युक्ति: [-], आगमसूत्र [४०], मूलसूत्र [०१] “आवश्यक" निर्युक्तिः एवं जिनभद्रगणि-रचिता चूर्णि:-1 धम्मो संविग्गो मद्दवितो अमाई चिरपव्यइतो सुपडिचोइओ अविसाई अपरिस्सावी पच्चतभूतो अणुण्णयमाणो सुचत्थभावपरिणामतो एवमाइएहिं गुणेहिं उबवेओ बहुपुरिसपरंपरागयं चिरपरूढं जिनिंदवरसासणं काले आवस्सगं सोडकामो कंचि आयरियं आयारकुसलं एवं संजमपवयणसंगहउवग्गहऽणुग्गहकप्पववहारपण्णत्सिदिडिवायससमय परसमयकुसलं ओयंसि तेयंसि बच्चसिं जसंसिं दुद्धरिसं अलहुगवित्ति जितकोहपयारं ४ जिनिंदियं जीवियासंसमरणभयविप्पक्कं जितपरिसहं पुष्वरयपुव्वकीलियपूव्वसंथवविरहितं णिम्ममं णिरहंकारं अणाणुतावि सकारासकारलाभालाभसुहदुक्खमाणाव्माणसहं अचबलं असबलं असंकिसुतरस्परसाई पाच्च भग्गामग्गविणायर्ग उग्गहईद्वा अपायधारणापवर बुद्धिकुसलं अणुओगजाणं णयण्णू आहरणहेउकारण णिदरिसवमाणनिरुत्तलद्ध अद्भुदरिसिं बहुविहओपायायारोवएसगं इंगियायारणेगमभिलसितमूगत्तमजुवइट्ठावाहूयसच्छेदविकप्पविह्निविहिन्दू लिविगणियसद्दत्थणिमितुष्यायपोराणपंडिच्चूसहावजाणगं सीत रममाण पुक्खरपतमिव निरुपलेवं वायुमिव अपडिबद्धं पव्वयमित्र निष्पकं सागरभित्र अक्खोमं कुम्मो इव गुतिन्दियं जच्चकणगमित्र जाततेयं चंदमिव सोम्मं सूरमिव दिसतेयं सलिलमिव सब्वजगनिव्वुकरं गयणमिव अपरिमितणाणं मतिकेतुं सुतकेतुं सुदिहृत्थं सुपरिणितिथं एगआयतसुहगवेसगं दुद्दोसजढं तिदंडविरतं तिगारवरहितं तिसइनिस तिगुत्तिगुत्तं तिकरणविसुद्धं चउब्बिहविकथाविवज्जितमति चउकसायविजढं चउविधविशुद्धबुद्धि चतुव्विधाधारनिरालंबमति पंचसमियं पंचमहन्वयधारगं पंचणियंठणिदाणजाणगं पंचविहचरिचजाणगं पंचलक्खणसंपण्ण छब्बिहविकहविवज्जियं छव्विहदव्यविधि वित्थर (8) प्रस्तावना ६ ॥ २ ॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 624