Book Title: Aagam 25 AATUR PRATYAKHYAN Moolam evam Chaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 2
________________ आगम (२५) “आतुरप्रत्याख्यान” - प्रकीर्णकसूत्र-२ (मूलं+संस्कृतछाया) .....................------- मूलं [-]----- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [२५], प्रकीर्णकसूत्र - [०२] “आतुरप्रत्याख्यान" मूलं एवं संस्कृतछाया 'आतुरप्रत्याख्यान प्रकीर्णक(२) श्रीआगमोदयसमितिग्रन्थोद्धारे, पूर्वमुद्रितग्रन्थाङ्कः-४५, अयं-ग्रन्थाङ्कः-४६. श्रुतस्थविरसूत्रितं। चतुःशरणादिमरणसमाध्यन्तं प्रकीर्णकदशकं (छायायुतम्)। प्रकाशक:-श्रीआगमोदयसमितेः कार्यवाहकः झवेरी-वेणीचंद सरचंद । इदं पुस्तकं मोहमय्यां निर्णयसागरमुद्रणालये कोलभाटवीध्या-२६-२८ तमे गृहे रामचंद्र येसू शेडगेद्वारा मुद्रापयित्वा प्रकाशितम्। चीर सं० २५५३. विक्रम सं० १९८३ सन १९२७. बेसने रू.२-०-०. आतुरप्रत्याख्यान-प्रकीर्णकसूत्रस्य मूल "टाइटल पेज" ~1~

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17