Book Title: Aagam 25 AATUR PRATYAKHYAN Moolam evam Chaayaa Author(s): Dipratnasagar, Deepratnasagar Publisher: Deepratnasagar View full book textPage 8
________________ आगम (२५) “आतुरप्रत्याख्यान” - प्रकीर्णकसूत्र-२ (मूलं+संस्कृतछाया) ------------- मूलं [सू०१] ------- मुनि दीपरत्नसागरेण संकलित........आगमसूत्र - [२१], प्रकीर्णक सूत्र - [२] "आतुरप्रत्याख्यान" मूलं एवं संस्कृतछाया प्रत ध्यानानि सूत्रांक २ आउर- पओसंझाणे फरुमंशाणे भयंझाणे रूवंशाणे अप्पपसंसंझाणे परनिंदंशाणे परगरिहंझाणे परिग्गहंझाणे परप-४ प्रतिक्रमपञ्चक | रिवार्यशाणे परदूसणंझाणे आरंभंझाणे संरभंझाणे पावाणुमोअणंझाणे अहिगरणंझाणे असमाहिमरणंमाणेणीयाः ६३ कम्मोदयपचयंशाणे इहिगारवंझाणे रसगारवंझाणे मायागारवंझाणे अयेरमणंशाणे अमुत्तिमरणंमाणे, पसुत्तस्स वा परिवुद्धस्स वा जो में कोई देवसिओराइओ उत्तमढे अइफमो वइफमो अईयारो अणायारो तस्स गा. १३ |मिच्छामिदुकटं (मत्रं १) एस करेमि पणामं जिणवरवसहस्स बद्धमाणस्स । सेसाणं च जिणाणं सगणहराणं चा सू०१ एससि ॥ ११ ॥ ७४ ॥ सर्व पाणारंभं पञ्चक्वामित्ति अलियवयणं च । सबमदिन्नादाणं मेहणपरिग्गडं घेव|| ॥ १२॥७॥ सम्म मे सबभासु, धेरै मज्झ न केणई । आसाउ ओसिरिताणं, समाहिमणुपालए ॥१३॥७६॥1 गध्याने अनाभोगल्याने परणाविलध्यान रथ्याने वितव्याने हिंमाध्याने हासध्याने प्रहामध्याने प्रद्वेष यान परुपध्याने भयध्याने स्प-11 ध्याने आत्मप्रशंसाध्याने परनिन्दाभ्याने परगाथ्याने परिग्रह याने परपरिवादध्याने परदपणाध्याने आरम्भन्याने संरम्भध्याने पापानुमोदनध्याने अधिकरणध्याने असमाधिमरणयाने कर्मोदयप्रत्यय याने पद्धिगौरवध्याने रसगौरवध्याने सातगौरवल्याने अविरमणध्याने अमुक्ति-14 गरणध्याने ६३ । प्रसुत्रस्य या प्रतिबुद्धम्य वा यो मया कधिदैवसिको रात्रिक उत्तमार्थोऽतिकमो व्यतिक्रमोऽतिचारोऽनाचारतस्य मिथ्या मे। दुष्कृतम् । एष करोमि प्रणामं जिनवरवृपभाय पर्वमानाय। शेषेभ्यश्च जिनेभ्यः सगणधरेभ्यश्च सर्वेभ्यः ।।११।। सर्व प्राणारम्भं प्रत्याख्या-2॥६॥ सम्पलीकवचनं च । सर्वमदत्तादानं मैथुनं परिप्रहं चैव ॥१२॥ साम्यं मे सर्वभूतेषु वैरै गम न केनचिन्। आशा व्युत्सृज्य (तोऽपमृत्य) समाधि दीप अनुक्रम [११] AMMrmanc८ | जिन-वन्दन, प्राणारम्भ आदि प्रत्याख्यान एवं विविध-आलोचनाPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17