Book Title: Aagam 25 AATUR PRATYAKHYAN Moolam evam Chaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 9
________________ आगम “आतुरप्रत्याख्यान” - प्रकीर्णकसूत्र-२ (मूलं+संस्कृतछाया) - मूलं [१४] - (२५) 4 प्रत सूत्रांक ||१४|| सर्व चाहारविहिं सन्नाओ गारवे कसाए य। सर्व चेव ममत्तं चएमि सवं खमावेमि ॥१४॥७७॥ हुज्जा इमंमि[81 समए उवक्कमो जीवियस्स जइ मज्म । एवं पञ्चक्खाणं विउला आराहणा होउ ॥ १५ ॥ ७८ ॥ सबदुक्खपहीगाणं, सिद्धाणं अरहो नमो । सद्दहे जिणपन्नत्तं, पञ्चक्खामि य पावगं ॥१६॥७९॥ नमुत्थु धुयपावाणं, सिद्धाणं । च महेसिणं । संधारं पडिवजामि, जहा केवलिदेसियं ॥ १७ ॥ ८॥ किंचिवि दुचरियं तं सत्वं वोसिरामि तिविहेणं । सामाइयं च तिविहं करेमि सवं निरागारं ॥१८॥८१॥ बझं अभितरं उवहि, सरीराइ सभोयणं ।। मणसावयकाएहि, सवभावेण वोसिरे ॥ १९ ॥ ८२॥ सर्व पाणारंभं० ॥ २० ॥ ८३ ॥ सम्मं मे सधभूएम० ॥२१॥८४॥ राग पंधं पओसंच, हरिसं दीणभावयं। उस्सुगत्तं भयं सोगं, रई अरहं च बोसिरे ॥ २२ ॥८६॥ ममतं परिववामि, निम्ममतं उवढिओ । आलंवणं च मे आया, अबसेसं च बोसिरे ॥२३ ॥ ८६ ॥ मनुपालयामि ॥१३॥ सर्वमाहारविधि च सद्भा गौरवाणि कषायांश्च । सर्वमेव ममत्वं त्यजामि सर्व क्षमयामि ॥ १४ ॥ भवेदस्मिन् समये | उपक्रमो जीवितस्य यदि मम । एतत्प्रत्याख्यानं विपुलाऽऽराधना भवतु ॥१५।। प्रक्षीणसर्वदुःखेभ्यः सिद्धेभ्योऽई न्यो नमः । श्रदधे जिनप्रज्ञप्तं र प्रत्याख्यामि च पापकम् ॥ १६॥ नमोऽस्तु धूतपापेभ्यः सिद्धेभ्यश्च महर्षिभ्यः। संस्तारं प्रतिपद्ये यथा केवलिदेशिवम् ॥ १७ ॥ यत्। किश्चिदपि दुश्चरितं तत्सर्व व्युत्सृजामि त्रिविधेन । सामायिकं च त्रिविधं करोमि सर्व निराकारम् ॥ १८॥ बाह्यमभ्यन्तरमुपधि शरीरादि। 5सभोजनम् । मनोवाकायैः सर्वभावेन व्युत्सृजामि ॥ १९॥ सर्व प्राणारम्भ ॥२०॥ साम्यं मे सर्वभूतेषु० ॥२१।। रागं वन्धं प्रद्वेषं च | हर्ष दीनभावताम् । उत्सुकत्वं भयं शोकं रतिमरतिं च व्युत्सृजामि ॥ २२ ॥ ममत्वं परिवर्जयामि निर्ममत्वमुपस्थिवः । आलम्बनं च मे % दीप + अनुक्रम [१५] -kc- 453 च. स. JimEluidanitoindians Name बाह्याभ्यंतर उपधि, ममत्व, आत्मबाह्य पदार्था: आदि-विविध व्युत्सर्जन(परित्यागः) ~8~

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17