Book Title: Aagam 25 AATUR PRATYAKHYAN Moolam evam Chaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 7
________________ आगम (२५) “आतुरप्रत्याख्यान” - प्रकीर्णकसूत्र-२ (मूलं+संस्कृतछाया) ------------- मूलं [सू०१] ------- मुनि दीपरत्नसागरेण संकलित........आगमसूत्र - [२१], प्रकीर्णक सूत्र - [२] "आतुरप्रत्याख्यान" मूलं एवं संस्कृतछाया प्रत सूत्रांक CARRC इच्छामि भंते ! उत्तमट्ठ पडिकमामि अईयं पडिक्कमामि अणागयं पडिकमामि पञ्चुप्पन्नं पडिकमामि कयं । पडिकमामि कारियं पडिकमामि अणुमोइयं पडिफमामि मिच्छतं पडिकमामि असंजमं पडिकमामि कसायं पडिकमामि पावप्पओगं पडिक्कमामि, मिच्छादसणपरिणामेसु वा इहलोगेसु वा परलोगेसु वा सच्चित्तेसु वा : अचित्तेसु वा पंचसु इंदिपत्थेसु वा, अन्नाणंझाणे अणायारंझाणे कुंदसणंझाणे कोहंझाणे माणंझाणे मायं-18 झाणे लोभंझाणे रागंझाणे दोसंझाणे मोहंझाणे इच्छंझाणे मिच्छंझाणे मुच्छंझाणे संकंझाणे कंखंझाणे गेहिशाणे आसंझाणे तण्हंझाणे छुहं झाणे पंधं झाणे पंथाणंझाणे निझाणे नियाणंझाणे नेहं झाणे कामंझाणे कलुसंझाणे कलहंशाणे जुझंझाणे निजुझंझाणे संगंझाणे संगहंझाणे ववहारंझाणे कयविक्कयं झाणे अणत्यदंडंझाणे आभोगंझाणे अणाभोगंझाणे अणाइल्लंझाणं वरंझाणे वियफंझाणे हिंसंझाणे हासंझाणे पहासंझाणे | |मरणमईच्छासने दृष्टम् ( भणितं ) । इतः पण्डितपण्डितमरणं वक्ष्ये समासेन ॥ १० ॥ इच्छामि भदन्त ! उत्तमार्य प्रतिकमामि अतीतं | प्र० अनागतं प्र० प्रत्युत्पन्न प्र. कृतं प्र० कारितं प्र० अनुमोदितं प्र० मिध्यावं प्र० असंयम प्र. कषायं प्र० पापप्रयोग प्र० ११, मिध्यादर्शनपरिणामेषु वा इहलोकेषु वा परलोकेषु वा सचित्तेषु वा अचित्तेषु वा पञ्चखिन्द्रियार्थेषु वा ६ ( तस्य मिथ्यादुष्कृतम्) अज्ञानभ्याने अनाचारध्याने कुदर्शनध्याने क्रोधध्याने मानध्याने मायाध्याने लोभध्याने रागध्याने द्वेषण्याने मोहध्याने इच्छाध्याने मिथ्याध्याने मूर्छाध्याने शङ्काध्याने कामाभ्याने गृद्धिध्याने आशाध्याने तृष्णाच्याने क्षुद्ध्याने पविभ्याने प्रस्थानध्याने निद्राध्याने निदानध्याने स्नेहध्याने 8 हे कामध्याने कलुपध्याने कलहण्याने युद्धभ्याने नियुद्धध्याने संगध्याने संग्रहध्याने व्यवहारथ्याने क्रयविक्रयध्याने अनर्थदण्डध्याने आभो दीप अनुक्रम [११]] 22%26-05 -RS १- | विविध-प्रतिक्रमणानि (कषाय-दुर्ध्यान-मिथ्यादर्शन आदीनाम् प्रायश्चित् रूप प्रतिक्रमणं) ~6~

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17