Book Title: Aagam 25 AATUR PRATYAKHYAN Moolam evam Chaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 12
________________ आगम (२५) “आतुरप्रत्याख्यान” - प्रकीर्णकसूत्र-२ (मूलं+संस्कृतछाया) ......................---- मूलं [३९] ---- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [२५], प्रकीर्णक सूत्र - [२] "आतुरप्रत्याख्यान" मूलं एवं संस्कृतछाया २ आतुरप्र त्याख्याने प्रत सूत्रांक ||३९|| 44ॐ5%% ॥ ३८ ॥ १०१ ॥ कंदप्पदेवकिब्धिसअभिओगा आसुरी य संमोहा। ता देवदुग्गईओ मरणमि विराहिए हुंति आलोच॥ ३९॥ १०२॥ मिच्छईसणरत्ता सनियाणा कण्हलेसमोगादा । इय जे मरंति जीवा तसिं दुलहा भवे नादि घोही ॥ ४० ॥ १०३ ॥ सम्मईसणरत्ता अनियाणा सुक्कलेसमोगादा । इय जे मरंति जीवा तेसिं सुलहा भवे| बोही॥ ४१ ॥ १०४ ॥ जे पुण गुरुपहिणीया बहुमोहा ससबला कुसीला य। असमाहिणा मरंति ते हंति|| अणंतसंसारी ॥ ४२ ॥ १०५ ॥ जिणवयणे अणुरत्ता गुरुवयणं जे करति भावणं । असयल असंकिलिट्ठा से हुंति परित्तसंसारी ॥ ४३ ॥ १०६॥ पालमरणाणि बहुसो पहुयाणि अकामगाणि मरणाणि । मरिहंति ते वराया जे जिणवयणं न पाणंति ॥ ४४ ॥ १०७॥ सत्यग्रहणं विसभक्खणं च जलणं च जलपषेसोय। * दीप अनुक्रम [४०] | कोऽबोधिः केनवोहते मरणम् । केनानन्तमपारं संसारं हिण्डति जीवः ॥ ३८ ॥ कन्दर्पदेवकिल्पिपाभियोग्यासुरीसंमोहाः । दताः देदुर्गगयो मरणे विराद्धे भवन्ति ॥ ३९ ॥ मिध्यादर्शनरताः सनिदानाः कृष्णलेश्यामवगादाः । इद वे प्रियन्ते जीवास्तेषां | दुर्लभो भवेद्बोधिः ।। १० ।। सम्यग्दर्शनरत्ता अनिदानाः शुद्धलेश्यामवगाढाः । इह ये नियन्ते जीवास्तेषां सुलभो भवेदोधिः ।। ४१॥121 ये पुनर्गुरुप्रत्यनीका बहुमोहाः सशयलाः फुशीलाश्च । असमाधिना प्रियन्ते ते भवन्त्यनन्तसंसारिणः ।।४२।। जिनवचनेऽनुरक्ता गुरुवचनं |8| ये कुर्वन्ति भावेन । अशधला असक्छिष्टास्ते भवन्ति परीत्तसंसारिणः ॥ ४३ ॥ बालमरणानि बहुशो बहुकानि च अकामानि मरणानि । नियन्ते ते बराका ये जिनवचनं न जानन्ति ॥४४॥ शस्त्रग्रहणं विषभक्षणं च ज्वलना जलप्रवेश । अनाचारभाण्डसेवी(वा)12 Jantrisanmanasana ~114

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17