Book Title: Aagam 25 AATUR PRATYAKHYAN Moolam evam Chaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 16
________________ आगम (२५) “आतुरप्रत्याख्यान” - प्रकीर्णकसूत्र-२ (मूलं+संस्कृतछाया) ....................---- मूलं [६८] ------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [२५], प्रकीर्णक सूत्र - [२] "आतुरप्रत्याख्यान" मूलं एवं संस्कृतछाया ३ महाप्र- क्खाणं मुहं भवे ।। ६८ ॥ १३१॥ एवं पञ्चक्खाणं जो काही मरणदेसकालम्मि । धीरो अमृहसनो सो ग-IA मंगलादि त्याख्यानं छह सासयं ठाणं ॥ ६१॥१३२ ॥ धीरो जरमरणविऊ वीरो विनाणनाणसंपनो। लोगस्सुजोयगरो दिसउ खियं सघदुक्खाणं ।। ७० ॥ १३३ ॥ इति आतुरप्रत्याख्यानम् ॥२॥ प्रत सूत्रांक ||६८|| a दीप अनुक्रम [६९] प्रत्याख्यानं शुभं भवेत् ।। ६८॥ एतत्प्रत्याख्यानं यः करिष्यति मरणदेशकाले। धीरोऽमृदसज्ञः स गच्छति शाश्वतं स्थानम् ॥६९॥ धीरो जरामरणविन वीरो विज्ञानज्ञानसंपन्नः । लोकस्योद्योतकरो दिशतु क्षयं सर्वदुःखानाम् ॥ ७० ॥ इति आतुरप्रत्याख्यानम् ॥ २॥ GADC ॥१०॥ 4-46 JHEtuatinatimemix मुनिश्री दीपरत्नसागरेण पुन: संपादित: (आगमसूत्र २५) "आतरप्रत्याख्यान" परिसमाप्त: ~15~

Loading...

Page Navigation
1 ... 14 15 16 17