Book Title: Aagam 25 AATUR PRATYAKHYAN Moolam evam Chaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(२५)
“आतुरप्रत्याख्यान” - प्रकीर्णकसूत्र-२ (मूलं+संस्कृतछाया)
....................---- मूलं [६८] ------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [२५], प्रकीर्णक सूत्र - [२] "आतुरप्रत्याख्यान" मूलं एवं संस्कृतछाया
३ महाप्र- क्खाणं मुहं भवे ।। ६८ ॥ १३१॥ एवं पञ्चक्खाणं जो काही मरणदेसकालम्मि । धीरो अमृहसनो सो ग-IA मंगलादि त्याख्यानं छह सासयं ठाणं ॥ ६१॥१३२ ॥ धीरो जरमरणविऊ वीरो विनाणनाणसंपनो। लोगस्सुजोयगरो दिसउ
खियं सघदुक्खाणं ।। ७० ॥ १३३ ॥ इति आतुरप्रत्याख्यानम् ॥२॥
प्रत सूत्रांक ||६८||
a
दीप
अनुक्रम
[६९]
प्रत्याख्यानं शुभं भवेत् ।। ६८॥ एतत्प्रत्याख्यानं यः करिष्यति मरणदेशकाले। धीरोऽमृदसज्ञः स गच्छति शाश्वतं स्थानम् ॥६९॥ धीरो जरामरणविन वीरो विज्ञानज्ञानसंपन्नः । लोकस्योद्योतकरो दिशतु क्षयं सर्वदुःखानाम् ॥ ७० ॥ इति आतुरप्रत्याख्यानम् ॥ २॥
GADC
॥१०॥
4-46
JHEtuatinatimemix
मुनिश्री दीपरत्नसागरेण पुन: संपादित: (आगमसूत्र २५)
"आतरप्रत्याख्यान" परिसमाप्त:
~15~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a441d30790783301b54c23b784e3ea29ad742679d61dfaccbfffb2d51b9d764d.jpg)
Page Navigation
1 ... 14 15 16 17