Book Title: Aagam 25 AATUR PRATYAKHYAN Moolam evam Chaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(२५)
प्रत
सूत्रांक
||&?||
दीप
अनुक्रम
[६२]
“आतुरप्रत्याख्यान” - प्रकीर्णकसूत्र - २ ( मूलं + संस्कृतछाया)
मूलं [६१]
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [२५], प्रकीर्णक सूत्र [२] "आतुरप्रत्याख्यान" मूलं एवं संस्कृतछाया
Jaaneman
आराहणोचउत्तो कालं काऊण सुविहिओ सम्मं । उक्कोसं तिनि भवे गंतूणं लहह निवाणं ॥ ६१ ॥ १२४ ॥ समणोत्ति अहं पदमं घीयं सवत्थ संजओमिति । सवं च वोसिरामि एवं भणियं समासेणं ।। ६२ ।। १२५ ।। लद्धं अलद्वपुषं जिणवयण सुभासियं अमियभूयं । गहिओ सुग्गहमग्गो नाहं मरणस्स बीहेमि ॥ ६३ ॥ ॥ १२६ ॥ धीरेणवि मरियवं काउरिसेवि अवस्स मरियवं । दुण्डंपि हु मरियवे वरं खु धीरसणे मरिडं | ॥ ६४ ॥ १२७ ॥ सीलेणवि मरियवं निस्सीलेणवि अवस्स मरियई । दुण्हंपि हु मरियछे वरं खु सीलसणे | मरिजं ।। ६५ ।। १२८ ॥ नाणस्स दंसणस्स य सम्मत्तस्स य चरितजुत्तस्स । जो काही उवओगं संसारा सो विमुचिहिसि ॥ ६६ ॥ १२९ ॥ चिरउसियबंभयारी पकोडेऊण सेसयं कम्मं । अणुपुबीह विसुद्धो गच्छछ सिद्धिं धुयकिलेसो ॥ ६७ ॥ १३० ॥ निकसायरस दंतस्स, सूरस्स ववसाइणो । संसारपरिभीयरस, पञ्चमरणदेशकाले। आराधनोपयुक्तश्चिन्तयन् (भवति सः) आराधको भवति ॥ ६०॥ आराधनोपयुक्तः कालं कृत्वा सुविद्दितः सम्यक् । उत्कृष्टत स्त्रीन भवान् गत्वा लभते निर्वाणम् ||६ २ || अहं भ्रमण इति प्रथमं द्वितीयं सर्वत्र संयतोऽस्मीति । सर्व च व्युत्सृजानि एतद्भणितं समासेन ॥ ६२ ॥ लब्धमलब्धपूर्व जिनवचनं सुभाषितममृतभूतम् । गृहीतः सुगतिमार्गे नाहं मरणाद्विभेमि || ६३|| धीरेणापि मर्त्तव्यं कापुरुषेणाप्यवश्यं मर्त्तव्यम् द्वयोरपि मर्त्तव्ये वरमेक धीरत्वेन मर्तुम् ॥ ६४॥ शीलवताऽपि मर्त्तव्यं निःशीलेनाप्यवश्यं मर्त्तव्यम् । द्वयोरपि मध्ये वरमेव शीलवता मर्त्तुम् ||६५ || ज्ञानस्य दर्शनस्य च सम्यक्त्वस्य च चारित्रयुक्तस्य । यः करिष्यत्युपयोगं संसारात्स विमोक्ष्यते ॥ ६६ ॥ चिरोषितत्रह्मचारी प्रस्फोथ्य शेषकं कर्म आनुपूर्व्या विशुद्ध गच्छति सिद्धिं घुडेशः || ६ ७ || निष्कपायस्य दान्तस्य शूरस्य व्यवसायिनः । संसारपरिभी तस्व
Far Pal Use Only
~14~
www.ebay.
Page Navigation
1 ... 13 14 15 16 17