Book Title: Aagam 25 AATUR PRATYAKHYAN Moolam evam Chaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 13
________________ आगम (२५) प्रत सूत्रांक ||४५|| दीप अनुक्रम [४६] प्रकीर्णकसूत्र-२ (मूलं+संस्कृतछाया) मूलं [४५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [२५] प्रकीर्णक सूत्र [२] "आतुरप्रत्याख्यान" मूलं एवं संस्कृतछाया En man अथ पंडितमरणं वर्ण्यते “आतुरप्रत्याख्यान” - अणयारभंडसेवी जम्मणमरणानुबंधीणि ॥ ४५ ॥ १०८ ॥ उमदे तिरियमिवि मयाणि जीवेण बालमरणाणि । दंसणनाणसहगओ पंडिअमरणं अणुमरिस्सं ॥ ४६ ॥ १०९ ॥ उधेयणयं जाई मरणं नरपसु वेषणाओ य एयाणि संभरंतो पंडियमरणं मरसु इहि ॥ ४७ ॥ ११० ॥ जह उत्पन्न दुक्खं तो दट्ठवो सहावओ नवरं । किं किं मए न पत्तं संसारे संसरणं ॥ ४८ ॥ १११ ॥ संसारचकवालमि सवेऽविय पुग्गला मए बहुसो । आहारिया य परिणामिया य नाहं गओ तित्तिं ॥ ४९ ॥ ११२ ॥ तणकट्ठेहि व अग्गी लवणजलो वा नईसहस्सेहिं । न इमो जीवो सको तिप्पेडं कामभोगेहिं ॥ ५० ॥ ११३ ॥ आहारनिमित्तेनं मच्छा गच्छति सत्तमं पुढविं । सचित्तो आहारो न खमो मणसावि पत्थे ॥ ५१ ॥ ११४ ॥ पुद्धिं कयपरिकम्मो अनिपाणो ऊहिऊण महबुद्धी । पच्छा मलियकसाओ सखो मरणं पडिच्छामि ॥ ५२ ॥ ११५ ॥ अकंडेऽचिर( एतानि) जन्ममरणानुबन्धीनि ॥ ४५ ॥ ऊर्द्धमधस्तियपि मृतानि जीवन बालमरणानि । दर्शनज्ञान सहगतः पण्डितमरणमनुमरिष्ये ।। ४६ ।। उद्वेजनकं जातिर्मरणं नरकेषु वेदनाश्च । एतानि स्मरन् पण्डितमरणं प्रियस्वेदानीम् ॥ ४७ ॥ यदि उत्पद्यते दुःखं तर्हि द्रष्टव्यः स्वभावः परम् । किं किं मया न प्राप्तं संसारे संसरता ॥ ४८ ॥ संसारचक्रवाले सर्वेऽपि च पुला मया बहुशः आहारिताश्च परिणामिताच न चाहं गतस्तृप्तिम् ।। ४९ ।। तृणकाद्वैरभिरिव नदीसह सैर्लबणोद इव । नायं जीवः कामभोगैस्तर्पितुं शक्यः ॥ ५० ॥ आहारनिमित्तेन मत्स्या गच्छन्ति सप्तमीं पृथिवीम् । सचित्त आहारो न क्षमो मनसाऽपि प्रार्थयितुम् ॥ ५१ ॥ पूर्व कृतपरिकर्मा अनिदान ऊहित्वा मतिबुद्धी पश्चात् मर्दितकषायः सद्यो मरणं प्रतीच्छामि ।। ५२ ।। अकाण्डेऽचिरभावितास्ते पुरुषाः कृतपूर्वकर्म परिभावनया पश्चात् F&Pathe Drily ~ 12 ~

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17