Book Title: Aagam 25 AATUR PRATYAKHYAN Moolam evam Chaayaa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 10
________________ आगम (२५) “आतुरप्रत्याख्यान” - प्रकीर्णकसूत्र-२ (मूलं+संस्कृतछाया) ..........................---- मूलं [२४] ------- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [२५], प्रकीर्णक सूत्र - [२] "आतुरप्रत्याख्यान" मूलं एवं संस्कृतछाया २आतुरप- त्याख्याने ॥७॥ प्रत सूत्रांक ||२४|| आया हु महं नाणे आया मे दंसणे चरित्ते य । आया पञ्चक्खाणे आया मे संजमे जोगे॥२४॥८॥ एगो ममत्वत्यावाह जीवो, एगो चेवुववजई । एगस्स चेव मरणं, एगो सिजमा नीरओ ॥२५॥८॥ एगो मे सासओ अप्पा, गादि नाणदंसणसंजुओ। सेसा मे बाहिरा भावा, सधे संजोगलक्खणा ॥ २६ ॥ ८९॥ संजोगमूला जीवेणं, पत्तात दुक्खपरंपरा । तम्हा संजोगसंबंध, सवभावेण (सर्व तिविहेण) वोसिरे ॥२७॥९॥ मूलगुणे उत्तरगुणे जे मे नाराहिया पमाएणं । तमहं सवं निंदे पडिकमे आगमिस्साणं ॥ २८॥९१ ॥ सत्त भए अट्ठमए सन्ना चसारि गारवे तिन्नि । आसायण तेसीसं राग दोसं च गरिहामि ॥ २९॥९२॥ अस्संजममन्नाणं मिच्छता सबमेव य ममतं । जीवेसु अजीवेसु य तं निदे तं च गरिहामि ॥ ३० ॥९॥ निंदामि निंदणिजं गरि-12 दीप अनुक्रम [२५] |आत्मा अवशेषं च व्युत्सृजामि ॥२३।। आत्मैव मम शानं आत्मा मे दर्शनं चरित्रं च । आत्मा प्रत्याख्यानं आत्मा मे संयमो योगः ॥२४॥ एको प्रजति जीवः एकश्चैवोत्पद्यते । एकस्य चैव मरणं एकः सिध्यति नीरजस्कः ॥२५।। एको मे शाश्वत आत्मा ज्ञानदर्शनसंयुतः । शेषा | मे बाधा भावाः सर्वे संयोगलक्षणाः ॥ २६ ॥ संयोगमूला जीवेन प्राप्ता दुःखपरम्परा । तस्मात्संयोगसंबन्धं सर्वभावेन (सर्व त्रिविधेन) व्युत्सृजामि ॥ २७ ॥ मूलगुणा उत्तरगुणा ये मया नाऽऽराधिताः प्रमादेन । नदहं सर्व निन्दामि प्रतिफमाम्यागमिष्यतः ।। २८ ।। सप्त भयानि अष्ट मदान् चतस्रः सज्ञाः गौरवाणि त्रीणि । आशातनामयस्त्रिंशतं राग द्वेषं च गहें ॥ २९ ॥ असंयममज्ञानं मिध्यात्वं सर्वमेव च ममत्वम् । जीवेष्वजीवेषु च तन्निन्दामि तच्च गर्दै ॥ ३० ॥ निन्दामि निन्दनीयं गहें च यश्च मे गईणीयम् । आलोचयामि च सर्व ॥७॥ Jantastimanmadine विविध वस्तूनां निन्दा-गर्दा आदि ~9~

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17